Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 93, 16.1 evaṃguṇasamāyuktāṃ vasave vasunandinī /
MBh, 1, 165, 17.3 adeyā nandinīyaṃ me rājyenāpi tavānagha //
MBh, 1, 165, 22.2 hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī //
MBh, 1, 199, 46.9 nadī ca nandinī nāma sā purīm upagūhate /
MBh, 3, 61, 8.1 yūthaśo dadṛśe cātra vidarbhādhipanandinī /
MBh, 3, 61, 56.1 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī /
MBh, 9, 45, 5.1 vasudāmā sudāmā ca viśokā nandinī tathā /
Rāmāyaṇa
Rām, Su, 10, 20.2 dṛṣṭā hanūmatā tatra na tu rāghavanandinī //
Daśakumāracarita
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 2, 16.1 bhūsurottama aham asurottamanandinī kālindī nāma /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 4, 47.0 nandinī raṅgapatākendrasenā cāpṛthagbhūtā //
Kāmasūtra
KāSū, 2, 10, 29.1 nandinī subhagā siddhā subhagaṃkaraṇīti ca /
Kūrmapurāṇa
KūPur, 1, 11, 113.1 niryantrā yantravāhasthā nandinī bhadrakālikā /
KūPur, 1, 11, 150.2 kiṃnarī surabhī vandyā nandinī nandivallabhā //
Liṅgapurāṇa
LiPur, 1, 70, 333.2 gaṇāṃbikā mahādevī nandinī jātavedasī //
LiPur, 1, 82, 17.1 menāyā nandinī devī vārijā vārijekṣaṇā /
LiPur, 1, 82, 19.2 lakṣmyādiśaktibhir nityaṃ namitā nandanandinī //
Matsyapurāṇa
MPur, 13, 37.1 śivakuṇḍe śivānandā nandinī devikātaṭe /
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
Bhāratamañjarī
BhāMañj, 1, 883.1 saiṣā pañcālanagare jātā drupadanandinī /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 203.1 prāṇadā nandinī caiva rohiṇī vijayā ca sā /
DhanvNigh, Candanādivarga, 49.1 reṇukā rājaputrī ca nandinī kapilā dvijā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 20.2 vayasthā nandinī jñeyā śreyasī rohiṇī tathā //
Rasaprakāśasudhākara
RPSudh, 9, 20.1 alambuṣā ca halinī rasacitrā ca nandinī /
Rasendracūḍāmaṇi
RCūM, 7, 7.2 nandinī śikhipādī ca kāśmarī tulasī tathā //
Rājanighaṇṭu
RājNigh, Pipp., 111.1 reṇukā kapilā kāntā nandinī mahilā dvijā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 5.3 jīvanāḍīti sā proktā nandinī tattvavedanā /
Bhāvaprakāśa
BhPr, 6, 2, 97.2 nandinī kāravī bhadrā vāsapuṣpā suvāsarā //
BhPr, 6, Karpūrādivarga, 105.1 reṇukā rājaputrī ca nandinī kapilā dvijā /
Haribhaktivilāsa
HBhVil, 4, 104.2 nalinī nandinī sītā mālinī ca mahāpagā /
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 19.2 śikhipādī kapotī ca nandinī vṛścikālikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 125.2 vyāsahuṅkārabhītā sā calitā rudranandinī //
SkPur (Rkh), Revākhaṇḍa, 198, 75.2 śivacaṇḍe sabhānandā nandinī devikātaṭe //