Occurrences

Mahābhārata
Rāmāyaṇa
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Gītagovinda
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
Rāmāyaṇa
Rām, Ki, 27, 8.2 śakyam añjalibhiḥ pātuṃ vātāḥ ketakīgandhinaḥ //
Harṣacarita
Harṣacarita, 1, 103.1 upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapatrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukham āpatantamapaśyat //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 9, 17.1 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ /
Matsyapurāṇa
MPur, 161, 56.1 ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 32.2 kadambanīpakuṭajasarjaketakibhūṣitā //
Su, Utt., 42, 45.1 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā /
Śatakatraya
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 17.1 kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ /
Gītagovinda
GītGov, 1, 42.2 iha hi dahati cetaḥ ketakīgandhabandhuḥ prasaratasamabāṇaprāṇavatgandhavāhaḥ //
Rasahṛdayatantra
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
Rasaratnasamuccaya
RRS, 4, 72.1 ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /
RRS, 13, 7.1 mustādāḍimadūrvābhiḥ ketakīstanavāribhiḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 4.2 tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam //
RRĀ, Ras.kh., 1, 5.2 viḍaṅgaṃ ca vacā kuṣṭhaṃ ketakīstanasaṃyutam //
RRĀ, Ras.kh., 4, 26.1 śālmalīketakīdrāvairloḍitaṃ kāntapātrake /
RRĀ, V.kh., 17, 69.1 ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā /
RRĀ, V.kh., 19, 100.1 campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ /
Rasendracintāmaṇi
RCint, 8, 6.1 kacakaciti na dantāgre kurvanti samāni ketakīrajasā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
Rasārṇava
RArṇ, 6, 137.1 ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /
Rājanighaṇṭu
RājNigh, Kar., 70.1 ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam /
Tantrāloka
TĀ, 4, 276.2 ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
Ānandakanda
ĀK, 1, 2, 28.2 ketakīmallikājātīyūthikāmālatīyute //
ĀK, 1, 6, 18.2 ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet //
ĀK, 1, 6, 21.1 viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam /
ĀK, 1, 17, 13.2 pāṭalīketakījātimallikotpalavāsitam //
ĀK, 1, 19, 79.1 mādhavīketakīmallikāśokanavamālikāḥ /
ĀK, 1, 19, 122.1 pāṭalīketakīpuṣpakarpūrasurabhīkṛtam /
ĀK, 1, 19, 165.2 bhadraśrīhimaliptāṅgaḥ ketakībhallakāni ca //
ĀK, 2, 8, 192.1 ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 28.0 tṛṇaśūnyaṃ ketakīphalam //
Abhinavacintāmaṇi
ACint, 1, 39.1 vāsā nimbapaṭolaketakībalā kuṣmāṇḍakendīvarī varṣābhūkuṭajāśvagandhasahitās tāḥ pūtigandhāmṛtāḥ /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 76.2 ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram //
Mugdhāvabodhinī
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 4.1 pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /