Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 2, 2, 19.0 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daheti //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 5, 6, 3.1 yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate /
Atharvaveda (Paippalāda)
AVP, 4, 3, 3.1 yebhiḥ sūrya ātapati pra ketubhir yebhir agnir dadṛśe citrabhānuḥ /
AVP, 4, 24, 7.2 giriṃ gaccha dhūmaketo hṛṣe namāṃsi santu te //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 10.1 śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi /
AVŚ, 5, 21, 12.1 etā devasenāḥ sūryaketavaḥ sacetasaḥ /
AVŚ, 6, 103, 3.1 amī ye yudham āyanti ketūn kṛtvānīkaśaḥ /
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 7, 81, 2.1 navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 10, 1, 32.1 yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn /
AVŚ, 10, 2, 12.2 gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe //
AVŚ, 10, 8, 13.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 11, 4, 22.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 11, 10, 1.1 uttiṣṭhata saṃnahyadhvam udārāḥ ketubhiḥ saha /
AVŚ, 11, 10, 2.1 īśāṃ vo veda rājyaṃ triṣandhe aruṇaiḥ ketubhiḥ saha /
AVŚ, 11, 10, 7.2 triṣandheḥ senayā jite aruṇāḥ santu ketavaḥ //
AVŚ, 13, 2, 1.1 ud asya ketavo divi śukrā bhrājanta īrate /
AVŚ, 13, 2, 9.1 ut ketunā bṛhatā deva āgann apāvṛk tamo 'bhi jyotir aśrait /
AVŚ, 13, 2, 16.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
AVŚ, 13, 2, 18.1 adṛśrann asya ketavo vi raśmayo janāṁ anu /
AVŚ, 13, 2, 31.2 viṣṇur vicittaḥ śavasādhitiṣṭhan pra ketunā sahate viśvam ejat //
AVŚ, 13, 2, 34.1 citraṃ devānām ketur anīkaṃ jyotiṣmān pradiśaḥ sūrya udyan /
AVŚ, 13, 3, 23.1 tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi /
AVŚ, 14, 1, 24.1 navo navo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 18, 1, 30.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
AVŚ, 18, 3, 65.1 pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 9.9 oṃ ketuṃ tarpayāmi //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 4.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī suketunā //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 30.0 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 15.3 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.6 vaiśvānaro raśmibhir vāvṛdhāno 'ntas tiṣṭhatu me mano 'mṛtasya ketuḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.5 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
JaimGS, 2, 9, 2.7 kṛṣṇaṃ śanaiścaraṃ vidyād rāhuṃ ketuṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.14 yamaṃ śanaiścaraṃ vidyād rāhoḥ kāladūtinaḥ ketoś citraguptaś cetyete grahadevatāḥ //
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 15.0 ketuṃ kṛṇvann aketava iti ketoḥ //
JaimGS, 2, 9, 15.0 ketuṃ kṛṇvann aketava iti ketoḥ //
JaimGS, 2, 9, 24.0 ketoḥ kuñjaram iti //
Jaiminīyabrāhmaṇa
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
Kauśikasūtra
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 7, 9, 22.1 ud asya ketavo mūrdhāhaṃ viṣāsahiṃ ity udyantam upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 3.0 sa devayānaḥ ketuḥ //
KauṣB, 2, 9, 6.0 sa devayānaḥ ketuḥ //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 10.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
MS, 1, 3, 33, 1.1 adṛśrann asya ketavo vi raśmayo janaṃ anu /
MS, 1, 3, 37, 1.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
MS, 2, 8, 1, 4.1 ukhyasya ketuṃ prathamaṃ juṣāṇā aśvinādhvaryū sādayatām iha tvā //
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
MS, 2, 10, 5, 7.2 sa viśvācīr abhicaṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
MS, 2, 13, 10, 13.1 triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
MS, 3, 16, 3, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
MS, 3, 16, 3, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
Mānavagṛhyasūtra
MānGS, 1, 3, 2.2 vaiśvānaro vāvṛdhāno vareṇāntas tiṣṭhato me mano amṛtasya ketuḥ ity abhyastamitaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.2 triṃśat svasāra upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
PārGS, 3, 3, 5.18 śukrarṣabhā nabhasā jyotiṣāgād viśvarūpā śabalī agniketuḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.1 yajñiyaiḥ ketubhiḥ saha /
TB, 3, 6, 1, 2.7 ūrdhvo naḥ pāhy aṃhaso ni ketunā /
Taittirīyāraṇyaka
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
Vaitānasūtra
VaitS, 2, 1, 7.2 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha /
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 8, 1, 16.1 sūryastuty ud u tyaṃ jātavedasaṃ citraṃ devānāṃ ketur anīkam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 35.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
VSM, 7, 41.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
VSM, 8, 40.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
VSM, 8, 41.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
VSM, 9, 1.2 divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā //
VSM, 12, 23.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
VSM, 14, 1.2 ukhyasya ketuṃ prathamaṃ juṣāṇā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 27.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabhe /
VārŚS, 3, 2, 1, 62.1 adṛśrann asya ketava iti sauryam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 4, 3, 27.1 ketuṃ kṛṇvann iti dhvajam upakarṣati //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 15.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti barhir ārabhate /
ĀpŚS, 16, 12, 1.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 19, 12, 2.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti citraḥ ketur iti //
ĀpŚS, 20, 16, 3.0 ketuṃ kṛṇvann aketava iti rathe dhvajam avagūhati //
ĀpŚS, 20, 16, 3.0 ketuṃ kṛṇvann aketava iti rathe dhvajam avagūhati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 11.1 adṛśram asya ketavo vi raśmayo janāṁ anu bhrājanto agnayo yathā /
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
Ṛgveda
ṚV, 1, 3, 12.1 maho arṇaḥ sarasvatī pra cetayati ketunā /
ṚV, 1, 6, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
ṚV, 1, 24, 7.2 nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ //
ṚV, 1, 27, 12.1 sa revāṁ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ /
ṚV, 1, 36, 14.1 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha /
ṚV, 1, 44, 3.2 dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam //
ṚV, 1, 50, 1.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
ṚV, 1, 50, 3.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
ṚV, 1, 60, 1.1 vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham /
ṚV, 1, 71, 2.2 cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ //
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 94, 10.2 ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 96, 6.1 rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ /
ṚV, 1, 103, 1.2 kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ //
ṚV, 1, 113, 15.1 āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā /
ṚV, 1, 113, 19.1 mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi /
ṚV, 1, 119, 1.2 sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ //
ṚV, 1, 124, 5.1 pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum /
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 127, 6.2 ādaddhavyāny ādadir yajñasya ketur arhaṇā /
ṚV, 1, 166, 1.1 tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave /
ṚV, 1, 187, 6.2 akāri cāru ketunā tavāhim avasāvadhīt //
ṚV, 1, 191, 4.2 ni ketavo janānāṃ ny adṛṣṭā alipsata //
ṚV, 2, 11, 6.2 stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū //
ṚV, 3, 1, 17.1 ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān /
ṚV, 3, 2, 14.1 śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham /
ṚV, 3, 3, 3.1 ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ /
ṚV, 3, 7, 10.1 pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ /
ṚV, 3, 8, 8.2 sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum //
ṚV, 3, 10, 4.1 sa ketur adhvarāṇām agnir devebhir ā gamat /
ṚV, 3, 11, 3.1 agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ /
ṚV, 3, 29, 5.2 yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam //
ṚV, 3, 34, 4.2 prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya //
ṚV, 3, 55, 2.2 purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam //
ṚV, 3, 61, 3.1 uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ /
ṚV, 4, 7, 4.2 ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe viśe //
ṚV, 4, 14, 2.1 ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan /
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 5, 7, 4.1 sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate /
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 34, 9.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ /
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 5, 60, 8.2 pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ //
ṚV, 5, 66, 4.2 ni ketunā janānāṃ cikethe pūtadakṣasā //
ṚV, 6, 2, 3.1 sajoṣas tvā divo naro yajñasya ketum indhate /
ṚV, 6, 7, 2.2 vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ //
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 7, 6.1 vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā /
ṚV, 6, 39, 3.2 imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra //
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 6, 2.1 kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ /
ṚV, 7, 9, 1.2 dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu //
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 34, 6.1 tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram //
ṚV, 7, 63, 2.1 ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya /
ṚV, 7, 67, 2.2 aceti ketur uṣasaḥ purastācchriye divo duhitur jāyamānaḥ //
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 7, 78, 1.1 prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante /
ṚV, 8, 12, 7.1 vavakṣur asya ketavo uta vajro gabhastyoḥ /
ṚV, 8, 43, 4.1 harayo dhūmaketavo vātajūtā upa dyavi /
ṚV, 8, 43, 5.2 uṣasām iva ketavaḥ //
ṚV, 8, 44, 10.1 vipraṃ hotāram adruhaṃ dhūmaketuṃ vibhāvasum /
ṚV, 8, 44, 10.2 yajñānāṃ ketum īmahe //
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 9, 64, 8.1 ketuṃ kṛṇvan divas pari viśvā rūpābhy arṣasi /
ṚV, 9, 70, 3.1 te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu /
ṚV, 9, 86, 5.1 viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 6.1 ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 10, 1, 5.1 hotāraṃ citraratham adhvarasya yajñasya yajñasya ketuṃ ruśantam /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 4, 5.1 kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ /
ṚV, 10, 8, 1.1 pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti /
ṚV, 10, 12, 2.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
ṚV, 10, 20, 3.1 yam āsā kṛpanīḍam bhāsāketuṃ vardhayanti /
ṚV, 10, 37, 1.2 dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 45, 6.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
ṚV, 10, 78, 7.1 uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan /
ṚV, 10, 85, 19.1 navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
ṚV, 10, 88, 12.1 viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan /
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
ṚV, 10, 91, 5.1 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ /
ṚV, 10, 92, 1.2 śocañchuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata //
ṚV, 10, 96, 4.1 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā /
ṚV, 10, 111, 7.1 sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan /
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 139, 2.2 sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
ṚV, 10, 156, 5.1 agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat /
ṚV, 10, 159, 2.1 ahaṃ ketur aham mūrdhāham ugrā vivācanī /
Ṛgvedakhilāni
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Buddhacarita
BCar, 5, 3.2 abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ //
BCar, 5, 3.2 abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ //
BCar, 11, 71.1 himāriketūdbhavasaṃbhavāntare yathā dvijo yāti vimokṣayaṃstanum /
Lalitavistara
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
Mahābhārata
MBh, 1, 213, 21.12 ditsatā sodarāṃ tasmai patatrivaraketunā /
MBh, 3, 18, 2.1 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam /
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 173, 15.1 tvadarthasiddhyartham abhipravṛttau suparṇaketuś ca śineś ca naptā /
MBh, 3, 218, 32.1 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ /
MBh, 4, 50, 17.1 yastu nīlānusāreṇa pañcatāreṇa ketunā /
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 5, 53, 13.1 vānaro rocamānaśca ketuḥ ketumatāṃ varaḥ /
MBh, 5, 58, 15.1 indraketur ivotthāya sarvābharaṇabhūṣitaḥ /
MBh, 5, 101, 20.2 vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ //
MBh, 5, 140, 4.1 divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā /
MBh, 5, 148, 5.2 tāsāṃ pramukhato bhīṣmastālaketur vyarocata /
MBh, 6, 4, 20.1 alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām /
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 17, 18.1 tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā /
MBh, 6, 17, 24.2 ketur ācāryamukhyasya droṇasya dhanuṣā saha //
MBh, 6, 17, 27.1 syandanena mahārheṇa ketunā vṛṣabheṇa ca /
MBh, 6, 17, 29.2 śuśubhe ketumukhyena rājatena jayadrathaḥ //
MBh, 6, 17, 34.1 śuśubhe ketumukhyena pādapena kaliṅgapaḥ /
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 22, 15.3 sa eṣa bhīṣmaḥ kuruvaṃśaketur yenāhṛtāstriṃśato vājimedhāḥ //
MBh, 6, 43, 21.1 tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam /
MBh, 6, 44, 48.1 ketunā pañcatāreṇa tālena bharatarṣabha /
MBh, 6, 45, 4.2 bhīṣmasya bahudhā tālaścaran ketur adṛśyata //
MBh, 6, 45, 8.1 jāmbūnadavicitreṇa karṇikāreṇa ketunā /
MBh, 6, 45, 9.1 sa tālaketostīkṣṇena ketum āhatya patriṇā /
MBh, 6, 45, 33.1 jāmbūnadamayaḥ ketuḥ kesarī narasattama /
MBh, 6, 46, 42.1 ādityapathagaḥ ketustasyādbhutamanoramaḥ /
MBh, 6, 48, 18.2 samucchritamahābhīmanadadvānaraketunā /
MBh, 6, 56, 7.2 vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ //
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 56, 21.1 taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ /
MBh, 6, 56, 27.1 tam uttamaṃ sarvadhanurdharāṇām asaktakarmā kapirājaketuḥ /
MBh, 6, 60, 30.1 bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim /
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 78, 9.1 mahāśvetāśvayuktena bhīmavānaraketunā /
MBh, 6, 79, 16.1 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa /
MBh, 6, 80, 6.1 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ /
MBh, 6, 80, 7.1 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ /
MBh, 6, 84, 27.1 ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge /
MBh, 6, 108, 19.2 na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ //
MBh, 6, 114, 84.2 indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām /
MBh, 7, 1, 4.1 tasmin hate tu bhagavan ketau sarvadhanuṣmatām /
MBh, 7, 6, 17.2 ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ //
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 7, 23.2 tasya vidyud ivābhreṣu caran ketur adṛśyata //
MBh, 7, 13, 22.1 tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api /
MBh, 7, 13, 27.1 viviṃśatistu sahasā vyaśvaketuśarāsanam /
MBh, 7, 15, 8.1 tasya karṇātmajaścāpaṃ chittvā ketum apātayat /
MBh, 7, 20, 36.1 hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm /
MBh, 7, 24, 17.1 tasya nānadataḥ ketum uccakarta sakārmukam /
MBh, 7, 26, 21.2 ketavo vājinaḥ sūtā rathinaścāpatan kṣitau //
MBh, 7, 42, 3.2 tasyābhyaśobhayat ketur vārāho rājato mahān //
MBh, 7, 42, 13.2 bhīmasyāpothayat ketuṃ dhanur aśvāṃśca māriṣa //
MBh, 7, 47, 7.2 sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat //
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 7, 67, 36.2 kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat //
MBh, 7, 67, 62.2 tasya pārtho dhanuśchittvā ketuṃ cicheda māriṣa //
MBh, 7, 80, 21.1 śuśubhe ketunā tena rājatena jayadrathaḥ /
MBh, 7, 80, 24.2 ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ //
MBh, 7, 80, 25.1 sa ketuḥ śobhayāmāsa sainyaṃ te bharatarṣabha /
MBh, 7, 81, 40.2 ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ //
MBh, 7, 82, 22.1 durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ /
MBh, 7, 108, 37.2 ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ //
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 131, 13.1 mṛdaṅgaketostasya tvaṃ tejasā nihataḥ purā /
MBh, 7, 137, 19.1 somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam /
MBh, 7, 150, 3.1 kiṃpramāṇā hayāstasya rathaketur dhanustathā /
MBh, 7, 150, 15.2 divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ /
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 8, 7, 7.2 hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā //
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 15, 32.1 tasya nānadataḥ ketuṃ candanāgurubhūṣitam /
MBh, 8, 21, 19.1 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ /
MBh, 8, 37, 7.3 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa //
MBh, 8, 40, 81.2 hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ /
MBh, 8, 43, 23.1 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ /
MBh, 8, 43, 29.2 rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara //
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 43, 58.2 ketavo vinipātyante hastyaśvaṃ viprakīryate //
MBh, 8, 46, 11.1 tena ketuś ca me chinno hatau ca pārṣṇisārathī /
MBh, 8, 55, 7.1 chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca /
MBh, 8, 57, 3.1 eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate /
MBh, 8, 57, 13.2 madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ //
MBh, 8, 58, 26.1 teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān /
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 63, 61.3 rathau ca tau śvetahayau yuktaketū mahāsvanau //
MBh, 8, 67, 15.1 yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā /
MBh, 8, 68, 53.2 patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā /
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 3, 18.2 vānaraṃ ketum āsādya saṃcacāla mahācamūḥ //
MBh, 9, 11, 57.1 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā /
MBh, 10, 6, 16.1 tataḥ sa kupito drauṇir indraketunibhāṃ gadām /
MBh, 10, 9, 43.1 ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām /
MBh, 10, 12, 5.1 tanmahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām /
MBh, 10, 13, 4.2 tasya satyavataḥ ketur bhujagārir adṛśyata //
MBh, 10, 13, 5.1 anvārohaddhṛṣīkeśaḥ ketuḥ sarvadhanuṣmatām /
MBh, 12, 101, 7.2 nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te //
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
MBh, 12, 160, 44.1 tatastaṃ śitikaṇṭhāya rudrāyarṣabhaketave /
MBh, 12, 342, 6.2 dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇām upari prajānām //
MBh, 13, 17, 37.1 candrasūryagatiḥ ketur graho grahapatir varaḥ /
MBh, 13, 17, 87.2 vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ //
Manusmṛti
ManuS, 1, 38.2 ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca //
Rāmāyaṇa
Rām, Bā, 17, 13.1 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ /
Rām, Ay, 48, 5.2 agner bhagavataḥ ketuṃ manye saṃnihito muniḥ //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ki, 28, 16.1 kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ /
Rām, Ki, 39, 47.1 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ /
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 45, 36.2 ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ //
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 49, 6.1 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate /
Rām, Yu, 63, 20.1 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham /
Rām, Yu, 67, 13.2 babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ //
Rām, Yu, 90, 24.1 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam /
Saundarānanda
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 285.1 tena ketupatākādichāyāvicchuritāmbarām /
Daśakumāracarita
DKCar, 1, 1, 1.1 brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ /
Harivaṃśa
HV, 3, 67.2 vikṣobhaṇaś ca ketuś ca ketuvīryaśatahradau //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 10, 7.2 kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni //
Kir, 13, 71.1 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm /
Kir, 14, 28.1 raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ /
Kir, 15, 3.2 āviveśa kṛpā ketau kṛtoccairvānaraṃ naram //
Kir, 16, 58.1 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 7.1 adhaḥpravartitāśvena samāvarjitaketunā /
KumSaṃ, 7, 3.1 saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam /
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 82.1 viśeṣaṇasamagrasya rūpaṃ ketor yadīdṛśam /
Liṅgapurāṇa
LiPur, 1, 49, 28.2 mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ //
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
LiPur, 1, 61, 51.1 tārāgrahāṇāṃ śukrastu ketūnāṃ cāpi dhūmavān /
LiPur, 1, 65, 61.2 candraḥ sūryaḥ śaniḥ keturgraho grahapatirmataḥ //
LiPur, 1, 82, 74.1 śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca /
LiPur, 1, 98, 61.1 candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ /
LiPur, 2, 22, 59.1 śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ prakīrtitam /
LiPur, 2, 28, 70.2 bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca //
Matsyapurāṇa
MPur, 6, 18.2 vidrāvaṇaśca ketuśca ketuvīryaḥ śatahradaḥ //
MPur, 8, 9.2 pūrveṇa dikpālam athābhyaṣiñcannāmnā sudharmāṇam arātiketum //
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 93, 10.2 rāhuḥ keturiti proktā grahā lokahitāvahāḥ //
MPur, 93, 12.3 paścimottarataḥ ketuṃ sthāpayecchuklataṇḍulaiḥ //
MPur, 93, 15.1 ketorvai citraguptaṃ ca sarveṣāmadhidevatāḥ /
MPur, 93, 17.3 mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ //
MPur, 93, 20.3 citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet //
MPur, 93, 37.2 ketuṃ kṛṇvann api brūyātketūnāmapi śāntaye //
MPur, 93, 37.2 ketuṃ kṛṇvann api brūyātketūnāmapi śāntaye //
MPur, 93, 54.2 grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ //
MPur, 93, 62.1 āyasaṃ rāhave dadyātketubhyaśchāgamuttamam /
MPur, 94, 8.2 gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ //
MPur, 128, 64.2 bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau //
MPur, 134, 11.2 vinā ca vāyunā ketuḥ patate ca tathā bhuvi //
MPur, 148, 45.1 tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ /
MPur, 148, 45.2 ketunā makareṇāpi senānīr grasano'rihā //
MPur, 148, 47.1 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat /
MPur, 148, 94.1 keturjalādhināthasya bhīmadhūmadhvajānalaḥ /
MPur, 148, 96.1 rākṣaseśasya ketorvai pretasya mukhamābabhau /
MPur, 148, 97.1 kumbhena ratnacitreṇa ketur aśvinayor abhūt /
MPur, 152, 30.1 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum /
MPur, 154, 59.1 tārako nāma daityendraḥ suraketuranirjitaḥ /
MPur, 157, 17.1 sa te'stu vāhanaṃ devi ketau cāstu mahābalaḥ /
MPur, 159, 25.2 śakrastvāmāha deveśo daityaketo divaspatiḥ /
MPur, 174, 9.1 ketunā nāgarājena rājamāno yathā raviḥ /
MPur, 174, 46.2 ketuveṣapraticchannaṃ mahākāyaniketanam //
Sūryaśataka
SūryaŚ, 1, 10.2 yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya //
Viṣṇupurāṇa
ViPur, 2, 2, 18.2 ekādaśaśatāyāmāḥ pādapā giriketavaḥ //
ViPur, 2, 12, 23.1 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ /
ViPur, 3, 5, 25.1 hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 296.2 śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ //
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Ṭikanikayātrā, 9, 31.1 ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi /
Abhidhānacintāmaṇi
AbhCint, 2, 13.2 pragrahaḥ śucimarīcidīptayo dhāmaketughṛṇiraśmipṛśnayaḥ //
AbhCint, 2, 36.1 aśleṣābhūḥ śikhī keturdhruvastūttānapādajaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 389.2 tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 35.1 tasyāham abjakuliśāṅkuśaketuketaiḥ śrīmatpadairbhagavataḥ samalaṃkṛtāṅgī /
BhāgPur, 2, 6, 14.2 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ //
BhāgPur, 3, 17, 4.2 solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ //
BhāgPur, 3, 33, 37.2 bhagavati kṛtadhīḥ suparṇaketāv upalabhate bhagavatpadāravindam //
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
Bhāratamañjarī
BhāMañj, 5, 9.2 kṛṣṇākacagraho yeṣāṃ ketubhūtaḥ prakāśate //
BhāMañj, 5, 252.2 mā gamaḥ svakule kṣipraṃ vināśātaṅkaketutām //
BhāMañj, 5, 374.2 rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām //
BhāMañj, 6, 252.1 tasminsārathinā nīte rathenākulaketunā /
BhāMañj, 6, 479.2 tasminnipatite vīre ketau sarvadhanuṣmatām //
BhāMañj, 7, 469.1 sa gāḍhaviddho dudrāva javavyālolaketunā /
BhāMañj, 7, 504.2 abhyadhāvadvīraketurvīro bhūriśravāḥ svayam //
BhāMañj, 8, 175.1 athāmarṣājyasiktena bhrukuṭīdhūmaketunā /
BhāMañj, 8, 181.1 pārthadhvajenābhihataḥ karṇaketurakampata /
BhāMañj, 14, 161.1 pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau /
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
Bījanighaṇṭu
BījaN, 1, 67.0 vidyuccaṇḍā ca haṃsī ca ketur nāginyalaṃkṛtā ha //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 108.3 vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā //
Garuḍapurāṇa
GarPur, 1, 7, 3.11 oṃ ketave namaḥ /
GarPur, 1, 15, 40.2 patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā //
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
GarPur, 1, 16, 16.9 oṃ ketave namaḥ //
GarPur, 1, 17, 6.2 vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca //
GarPur, 1, 23, 13.1 raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet /
GarPur, 1, 39, 13.2 aiśānyāṃ dhūmravarṇaṃ tu ketuṃ samparipūjayet //
GarPur, 1, 39, 15.8 oṃ kaṃ ketave nama iti //
GarPur, 1, 58, 30.2 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ //
GarPur, 1, 61, 14.2 śukrajīvau pañcame ca candraketusamāhitau //
GarPur, 1, 101, 2.2 śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ //
GarPur, 1, 101, 8.2 śaṃ no devī kayānaśca ketuṃ kraṇvanniti kramāt //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 45.2 agnimantho jayaḥ keturaraṇirvaijayantikā /
Rājanighaṇṭu
RājNigh, Prabh, 22.2 vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā /
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 1.0 dinakarakiraṇā ravipādā bhavatāṃ kalmaṣasya pāpasya ketavo vināśakāḥ kalpantāṃ saṃpadyantām //
Tantrāloka
TĀ, 6, 66.2 ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ //
TĀ, 8, 79.1 ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Haribhaktivilāsa
HBhVil, 2, 126.1 etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ /
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 2.0 asau vā ādityo 'hnāṃ ketuḥ //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 4.0 candramā vai rātrīṇāṃ ketuḥ //
Kokilasaṃdeśa
KokSam, 2, 19.2 kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam //