Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 6, 34.2 saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā //
MPur, 69, 22.1 tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca /
MPur, 125, 50.2 tenāsau taraṇirdevo nabhasaḥ sarpate divam //
MPur, 126, 12.2 nabhasyanabhasoretairvasantaśca divākare //
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 135, 52.2 bhittvā bhittvā rurāvoccairnabhasyambudharo yathā //
MPur, 135, 72.1 yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ /
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 139, 17.2 tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ /
MPur, 153, 81.1 ācchādayata yatnena varṣāsviva ghanairnabhaḥ /
MPur, 154, 100.1 gandhavanti ca mālyāni vimalaṃ ca nabho'bhavat /
MPur, 155, 18.1 himācalasya śṛṅgaistair meghajālākulairnabhaḥ /
MPur, 163, 17.1 tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ /
MPur, 163, 22.1 nabhasaḥ pracyutā dhārāstigmavegāḥ samantataḥ /
MPur, 163, 95.1 mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ /
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /
MPur, 167, 57.1 ahaṃ jyotirahaṃ vāyurahaṃ bhūmirahaṃ nabhaḥ /
MPur, 168, 7.2 kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ //
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //