Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 13, 40.2 śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
ViPur, 1, 14, 27.1 yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ /
ViPur, 1, 19, 68.2 bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ //
ViPur, 2, 7, 4.2 nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija //
ViPur, 2, 7, 24.1 vahniśca vāyunā vāyurmaitreya nabhasā vṛtaḥ /
ViPur, 2, 7, 24.2 bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ /
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 2, 16, 22.1 sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ /
ViPur, 3, 11, 91.2 dattāvakāśaṃ nabhasā jarayatvastu me sukham //
ViPur, 3, 18, 31.1 na hyāptavādā nabhaso nipatanti mahāsurāḥ /
ViPur, 4, 1, 65.2 dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
ViPur, 5, 2, 14.3 avakāśamaśeṣasya yaddadāti nabhaśca tat //
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 10, 14.1 nabhaso 'bdānbhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat /
ViPur, 5, 11, 24.1 vyabhre nabhasi devendre vitathātmavacasyatha /
ViPur, 5, 13, 61.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
ViPur, 5, 30, 55.1 tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam /
ViPur, 6, 3, 36.2 mahārāvā mahākāyāḥ pūrayanti nabhastalam //
ViPur, 6, 7, 68.2 yatas tacchaktiyogena yuktāni nabhasā yathā //