Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
Atharvaveda (Paippalāda)
AVP, 4, 24, 3.1 vṛtrasya haro 'si nabhaso napāt /
AVP, 10, 9, 5.1 vaiśvānaro raśmibhir naḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 3.1 sam īkṣayasva gāyato nabhāṃsy apām vegāsaḥ pṛthag ud vijantām /
AVŚ, 4, 15, 5.1 ud īrayata marutaḥ samudratas tveṣo arko nabha ut pātayātha /
AVŚ, 5, 5, 1.1 rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ /
AVŚ, 5, 13, 3.1 vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te /
AVŚ, 5, 18, 5.2 saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam //
AVŚ, 5, 20, 7.1 antareme nabhasī ghoṣo astu pṛthak te dhvanayo yantu śībham /
AVŚ, 6, 62, 1.1 vaiśvānaro raśmibhir naḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ /
AVŚ, 6, 79, 1.1 ayaṃ no nabhasas patiḥ saṃsphāno abhi rakṣatu /
AVŚ, 6, 79, 2.1 tvaṃ no nabhasas pate ūrjaṃ gṛheṣu dhāraya /
AVŚ, 7, 18, 1.1 pra nabhasva pṛthivi bhinddhīdaṃ divyaṃ nabhaḥ /
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 11, 5, 11.1 arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme /
AVŚ, 12, 3, 5.2 sa odanaḥ śatadhāraḥ svarga ubhe vyāpa nabhasī mahitvā //
AVŚ, 12, 3, 6.1 ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ /
AVŚ, 13, 4, 2.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 3.0 sa dhātā sa vidhartā sa vāyur nabha ucchritam //
AVŚ, 13, 4, 9.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 17, 1, 16.1 tvaṃ rakṣase pradiśaś catasras tvaṃ śociṣā nabhasī vibhāsi /
AVŚ, 18, 4, 14.2 tasmai pra bhāti nabhaso jyotiṣīmānt svargaḥ panthāḥ sukṛte devayānaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 24.3 kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena vā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 8.0 athainad āhavanīye 'nupraharati divyaṃ nabho gacchatu yat svāheti //
BaudhŚS, 4, 7, 17.0 atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti //
BaudhŚS, 4, 11, 15.0 ayaṃ no nabhasā pura ity agnim sa tvaṃ no nabhasaspata iti vāyum //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 10.1 vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
Gopathabrāhmaṇa
GB, 2, 4, 9, 10.0 ayaṃ no nabhasas patir ity āha //
GB, 2, 4, 9, 11.0 agnir vai nabhasas patiḥ //
GB, 2, 4, 9, 13.0 sa tvaṃ no nabhasas patir ity āha //
GB, 2, 4, 9, 14.0 vāyur vai nabhasas patiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 29, 6.0 tam eva tābhir āhutibhiḥ śamayitvā nabho lokānāṃ jayati prajāpatiṃ devaṃ devānāṃ //
JB, 1, 30, 1.0 tad yad vai tan nabho nāmābhīr vai sā //
JB, 1, 30, 3.0 tasmāt tan nabhaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 13, 6.0 nabho 'si pratakvā iti cātvālam //
Kauśikasūtra
KauśS, 3, 4, 7.0 ayaṃ no nabhasas patiḥ iti palye 'śmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati //
KauśS, 5, 9, 12.0 ūrdhvanabhasaṃ mārutaṃ gacchatam iti vapāśrapaṇyāvanupraharati //
KauśS, 11, 3, 21.2 divo nabhaḥ śukraṃ payo duhānā iṣam ūrjaṃ pinvamānāḥ /
Kāṭhakasaṃhitā
KS, 3, 6, 41.0 svāhordhvanabhasaṃ mārutaṃ gacchatam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.17 vider agne nabho nāma yat te /
MS, 1, 2, 16, 5.5 svāhordhvanabhasaṃ mārutaṃ devaṃ gacchatam //
MS, 1, 2, 18, 1.10 divyaṃ nabho gaccha svāhā /
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 17, 1.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
MS, 1, 3, 26, 7.1 unnambhaya pṛthivīṃ bhinddhy ado divyaṃ nabhaḥ /
MS, 2, 13, 10, 14.1 jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni /
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Mānavagṛhyasūtra
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 3.0 tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.4 jyotiṣmatī pratimuñcate nabho rātrī devī sūryasya vratāni /
PārGS, 3, 3, 5.18 śukrarṣabhā nabhasā jyotiṣāgād viśvarūpā śabalī agniketuḥ /
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 3.16 teṣu sarveṣv ambho nabha iva bhavati /
Taittirīyasaṃhitā
TS, 1, 3, 9, 2.12 svāhordhvanabhasaṃ mārutaṃ gacchatam //
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 6, 2, 7, 21.0 vider agnir nabho nāmāgne aṅgira iti trir harati //
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 4, 1, 32.0 nabho divyaṃ gaccha svāhety āha //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 16, 9.0 svāhordhvanabhasam ity āhavanīye viṣūcyau vapāśrapaṇyau praharati //
Vaitānasūtra
VaitS, 3, 4, 1.4 hiraṇyavarṇo nabhaso deva sūryo gharmo bhrājan divo antān paryeṣi vidyutā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 22.2 sam indro viśvadevebhir aṅktāṃ divyaṃ nabho gacchatu yat svāhā //
VSM, 5, 9.5 vided agnir nabho nāma /
VSM, 5, 9.8 vided agnir nabho nāma /
VSM, 5, 9.11 vided agnir nabho nāma /
VSM, 6, 16.7 svāhākṛte ūrdhvanabhasaṃ mārutaṃ gacchatam //
VSM, 6, 21.10 divyaṃ nabho gaccha svāhā /
VSM, 7, 30.5 upayāmagṛhīto 'si nabhase tvā /
VSM, 7, 31.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
VSM, 14, 15.1 nabhaś ca nabhasyaś ca vārṣikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 20, 11, 18.0 ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhety ambhāṃsi nabhāṃsi mahāṃsi //
ĀpŚS, 20, 11, 18.0 ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhety ambhāṃsi nabhāṃsi mahāṃsi //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 5, 3.1 divyaṃ nabho gaccha svāheti /
ŚBM, 3, 8, 5, 3.2 āpo vai divyaṃ nabha āpo reto reta evaitatsiñcati //
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
Ṛgveda
ṚV, 1, 71, 10.2 nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi //
ṚV, 1, 122, 11.2 nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate //
ṚV, 1, 167, 5.2 ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā //
ṚV, 2, 4, 6.2 kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ //
ṚV, 3, 12, 1.1 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam /
ṚV, 5, 41, 12.1 śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṁ iṣiraḥ parijmā /
ṚV, 5, 83, 3.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ //
ṚV, 7, 97, 6.2 sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ //
ṚV, 8, 9, 8.2 ā vāṃ stomā ime mama nabho na cucyavīrata //
ṚV, 8, 96, 14.2 nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau //
ṚV, 9, 71, 1.2 harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije //
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 74, 4.1 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate /
ṚV, 9, 83, 5.1 havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram /
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 9, 97, 21.1 evā na indo abhi devavītim pari srava nabho arṇaś camūṣu /
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 46, 1.1 pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe /
ṚV, 10, 123, 2.1 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi /
Ṛgvedakhilāni
ṚVKh, 4, 7, 1.1 bhūmir mātā nabhaḥ pitāryamā te pitāmahaḥ /
Buddhacarita
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 8, 5.2 krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ //
BCar, 13, 39.1 kaiścitsamutpatya nabho vimuktāḥ śilāśca vṛkṣāśca paraśvadhāśca /
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
Carakasaṃhitā
Ca, Sū., 1, 37.2 nabhasi snigdhagambhīro harṣādbhūtair udīritaḥ //
Ca, Sū., 5, 20.1 dṛṣṭirnirākulā bhāti nirmale nabhasīnduvat /
Mahābhārata
MBh, 1, 20, 5.3 pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ /
MBh, 1, 20, 14.6 bhayānvitā nabhasi vimānagāminaḥ /
MBh, 1, 24, 10.1 tataḥ sa mātur vacanaṃ niśamya vitatya pakṣau nabha utpapāta /
MBh, 1, 24, 11.1 sa tān niṣādān upasaṃharaṃstadā rajaḥ samuddhūya nabhaḥspṛśaṃ mahat /
MBh, 1, 26, 28.2 sadhūmā cāpatat sārcir divolkā nabhasaścyutā //
MBh, 1, 28, 23.3 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram //
MBh, 1, 40, 3.1 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam /
MBh, 1, 114, 28.4 mahāgambhīranirghoṣā nabho nādayatī tadā /
MBh, 1, 124, 18.2 nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān //
MBh, 1, 176, 19.1 kailāsaśikharaprakhyair nabhastalavilekhibhiḥ /
MBh, 1, 179, 18.5 nyapataṃścātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ //
MBh, 1, 200, 9.5 nabhaḥsthalena divyena durlabhenātapasvinām /
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 1, 218, 13.2 svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ /
MBh, 1, 218, 49.2 sārkacandragrahasyeva nabhasaḥ praviśīryataḥ //
MBh, 2, 33, 6.2 vicikṣipur yathā śyenā nabhogatam ivāmiṣam //
MBh, 3, 12, 13.2 rajasā saṃvṛtaṃ tena naṣṭarkṣam abhavan nabhaḥ //
MBh, 3, 13, 50.3 nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam //
MBh, 3, 43, 3.1 nabho vitimiraṃ kurvañjaladān pāṭayann iva /
MBh, 3, 66, 10.2 damayantyās tadā vyabhre nabhasīva niśākaraḥ //
MBh, 3, 93, 22.1 puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā /
MBh, 3, 168, 5.1 nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ /
MBh, 3, 170, 50.1 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān /
MBh, 3, 181, 13.1 sarve devaiḥ samāyānti svacchandena nabhastalam /
MBh, 3, 186, 65.2 uttiṣṭhanti mahāmeghā nabhasyadbhutadarśanāḥ //
MBh, 3, 187, 7.2 sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ //
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 3, 266, 1.3 vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ //
MBh, 3, 275, 20.2 śuśubhe tārakācitraṃ śaradīva nabhastalam //
MBh, 4, 37, 4.2 bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ //
MBh, 5, 185, 21.1 prajajvāla nabho rājan dhūmāyante diśo daśa /
MBh, 6, BhaGī 1, 19.2 nabhaśca pṛthivīṃ caiva tumulo vyanunādayan //
MBh, 6, BhaGī 11, 24.1 nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram /
MBh, 6, 47, 29.2 nabhaśca pṛthivīṃ caiva tumulo vyanunādayat //
MBh, 6, 55, 105.1 gāṇḍīvaghoṣaḥ stanayitnukalpo jagāma pārthasya nabho diśaśca /
MBh, 6, 67, 24.2 nabhasyantardadhe sūryaḥ sainyena rajasāvṛtaḥ //
MBh, 6, 68, 12.1 madhyaṃdinagate sūrye nabhasyākulatāṃ gate /
MBh, 6, 91, 59.2 mahāśanir yathā bhraṣṭā śakramuktā nabhogatā //
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 7, 122, 53.1 nabhastalagatāścaiva devagandharvadānavāḥ /
MBh, 7, 141, 42.2 meghajālasamāchannau nabhasīvendubhāskarau //
MBh, 7, 153, 16.2 vidyudvibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ //
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 156, 9.1 sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām /
MBh, 7, 162, 46.2 āsīd āyodhanaṃ tatra nabhastārāgaṇair iva //
MBh, 7, 165, 40.2 ekāgram iva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ /
MBh, 7, 172, 35.2 sahitau saṃpradṛśyetāṃ nabhasīva tamonudau //
MBh, 8, 8, 23.2 tārodbhāsasya nabhasaḥ śāradasya samatviṣam //
MBh, 8, 17, 68.2 khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ //
MBh, 8, 28, 41.2 mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate //
MBh, 8, 33, 30.2 ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ //
MBh, 8, 55, 59.2 papāta ca tato bhūmau yathā vidyun nabhaścyutā //
MBh, 8, 60, 25.2 babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ //
MBh, 8, 65, 41.2 adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ //
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 8, 68, 48.1 nabhaḥ paphālātha nanāda corvī vavuś ca vātāḥ paruṣātivelam /
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 59, 10.2 nabhogatau yathā rājaṃścandrasūryau dinakṣaye //
MBh, 9, 60, 52.2 vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham //
MBh, 10, 1, 25.2 nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ //
MBh, 11, 5, 9.2 nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam //
MBh, 11, 26, 41.2 nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ //
MBh, 12, 141, 24.2 meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ //
MBh, 12, 160, 14.1 nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā /
MBh, 12, 175, 19.1 nabhaścordhvaṃ śirastasya kṣitiḥ pādau diśo bhujau /
MBh, 12, 175, 25.1 te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ /
MBh, 12, 176, 12.1 tathā salilasaṃruddhe nabhaso 'nte nirantare /
MBh, 12, 176, 14.2 prādurbhavatyūrdhvaśikhaḥ kṛtvā vitimiraṃ nabhaḥ //
MBh, 12, 225, 6.2 sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ //
MBh, 12, 228, 17.1 śaiśirastu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ /
MBh, 12, 255, 10.2 yajñāt prajā prabhavati nabhaso 'mbha ivāmalam //
MBh, 12, 278, 5.1 na yāti ca sa tejasvī madhyena nabhasaḥ katham /
MBh, 12, 278, 32.2 kāryeṇa tena nabhaso nāgacchata ca madhyataḥ //
MBh, 12, 290, 15.1 ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā /
MBh, 12, 290, 17.2 prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param //
MBh, 12, 290, 19.1 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 21.1 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 21.2 nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam //
MBh, 12, 290, 69.2 tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ //
MBh, 12, 290, 72.3 sa tān vahati kaunteya nabhasaḥ paramāṃ gatim //
MBh, 12, 290, 73.1 nabho vahati lokeśa rajasaḥ paramāṃ gatim /
MBh, 12, 290, 83.2 sūkṣmaścarati sarvatra nabhasīva samīraṇaḥ //
MBh, 12, 290, 88.1 guṇāṃśca manasastadvannabhasaśca guṇāṃstathā /
MBh, 12, 314, 25.3 āraṇeyo viśuddhātmā nabhasīva divākaraḥ //
MBh, 12, 315, 45.1 dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān /
MBh, 12, 319, 21.2 acireṇaiva kālena nabhaścarati candravat /
MBh, 12, 324, 35.2 utpapāta nabhastūrṇaṃ tatra cainam amuñcata //
MBh, 12, 330, 17.1 pṛthivīnabhasī cobhe viśrute viśvalaukike /
MBh, 12, 330, 53.2 vasudhā saṃcakampe 'tha nabhaśca vipaphāla ha //
MBh, 13, 17, 45.2 ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ //
MBh, 13, 17, 50.1 ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ /
MBh, 13, 27, 35.1 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā /
MBh, 13, 86, 16.2 āpo vāyur nabhaścandro nakṣatrāṇi grahā raviḥ //
MBh, 13, 127, 34.1 tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ /
MBh, 13, 137, 26.2 apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā //
MBh, 13, 142, 17.2 nabhasīva yathābhrāṇi vyarājanta narādhipa /
MBh, 13, 151, 28.1 viśvedevā nabhaścaiva nakṣatrāṇi grahāstathā /
MBh, 14, 54, 6.3 padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ //
MBh, 15, 31, 20.2 didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇair iva //
MBh, 16, 9, 13.2 nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca //
Manusmṛti
ManuS, 4, 37.2 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //
Rāmāyaṇa
Rām, Bā, 15, 23.2 śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ //
Rām, Bā, 16, 15.2 nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān //
Rām, Bā, 33, 16.1 śanair viyujyate saṃdhyā nabho netrair ivāvṛtam /
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Ay, 36, 11.2 viśākhāś ca sadhūmāś ca nabhasi pracakāśire //
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Ay, 90, 1.2 sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau //
Rām, Ār, 27, 7.2 nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ //
Rām, Ār, 54, 11.1 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā /
Rām, Ki, 27, 2.2 saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ //
Rām, Ki, 27, 17.1 kvacit prakāśaṃ kvacid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti /
Rām, Ki, 38, 2.2 ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ //
Rām, Su, 1, 132.2 daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam //
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 8, 32.2 virarāja vimānaṃ tannabhastārāgaṇair iva //
Rām, Su, 15, 1.2 prajagāma nabhaścandro haṃso nīlam ivodakam //
Rām, Su, 42, 4.2 pradiśaśca nabhaścaiva sahasā samapūryata //
Rām, Su, 45, 21.2 samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇaghoradarśanaḥ //
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 54, 21.2 siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve //
Rām, Yu, 4, 84.1 saṃpṛktaṃ nabhasā hyambhaḥ saṃpṛktaṃ ca nabho 'mbhasā /
Rām, Yu, 4, 84.1 saṃpṛktaṃ nabhasā hyambhaḥ saṃpṛktaṃ ca nabho 'mbhasā /
Rām, Yu, 55, 127.2 sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāmaparākrameṇa //
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Yu, 60, 13.2 rarāja paripūrṇena nabhaścandramasā yathā //
Rām, Yu, 64, 9.2 nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 67, 24.1 sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ /
Rām, Yu, 75, 30.2 yuyudhāte mahāvīrau grahāviva nabho gatau //
Rām, Yu, 78, 47.1 śuddhā āpo nabhaścaiva jahṛṣur daityadānavāḥ /
Rām, Yu, 91, 25.2 nabhaḥ prajvālayāmāsa yugāntolkena saprabhā //
Rām, Yu, 94, 24.2 pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat //
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Yu, 116, 58.1 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ /
Rām, Utt, 7, 38.1 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ /
Rām, Utt, 23, 46.2 laṅkām abhimukho rakṣo nabhastalagato yayau //
Rām, Utt, 31, 25.2 tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ /
Rām, Utt, 32, 55.2 kāñcanābhaṃ nabhaścakre vidyutsaudāmanī yathā //
Saundarānanda
SaundĀ, 1, 31.1 tataḥ sa tairanugataḥ syandanasthairnabhogataḥ /
SaundĀ, 3, 9.2 nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ //
SaundĀ, 5, 9.2 asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ //
SaundĀ, 10, 4.1 kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne /
Agnipurāṇa
AgniPur, 12, 6.2 kṛṣṇāṣṭamyāṃ ca nabhasi ardharātre caturbhujaḥ //
Amarakośa
AKośa, 1, 84.2 nabho 'ntarikṣaṃ gaganamanantaṃ suravartma kham //
Amaruśataka
AmaruŚ, 1, 50.1 nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 2.1 gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendumārutaiḥ /
AHS, Sū., 9, 2.1 ambuyonyagnipavananabhasām samavāyataḥ /
AHS, Nidānasthāna, 6, 32.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyan viśet tamaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.4 yathā ca vidyudvarṣādayo nabhasi bhavanti na tvavaśyaṃ nimittatastvavaśyamapi /
Bhallaṭaśataka
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Bodhicaryāvatāra
BoCA, 1, 19.2 avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 82.1 saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ /
BKŚS, 3, 83.1 athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ /
BKŚS, 3, 87.1 so 'haṃ himavato gacchan nabhasā malayācalam /
BKŚS, 3, 97.1 atha prātar nabhovyāpi nirabhre vyomni garjitam /
BKŚS, 3, 99.2 garjaddundubhijīmūto nabhasā dṛśyatām iti //
BKŚS, 5, 19.2 prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām //
BKŚS, 5, 183.1 tadā ca drumilo nāma dānavo nabhasā vrajan /
BKŚS, 5, 192.2 dolām āruhya nabhasā muhur āyāta yāta ca //
BKŚS, 5, 301.1 kadācin nabhasā yāntī satī dṛṣṭavatī saraḥ /
BKŚS, 5, 301.2 kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham //
BKŚS, 14, 78.2 sāpi labdhābhyanujñānā vegenodapatan nabhaḥ //
BKŚS, 14, 115.1 ity uktājjukayā kṣipraṃ nabhasāham ihāgatā /
BKŚS, 15, 40.1 utpatantī mayā dṛṣṭā vegād vegavatī nabhaḥ /
BKŚS, 16, 26.1 atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ /
BKŚS, 16, 34.2 ānīya nabhasā nyastaḥ pure 'smin bhavatām iti //
BKŚS, 18, 65.1 ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī /
BKŚS, 18, 490.1 māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ /
BKŚS, 18, 498.2 yuktihīnaṃ tad asmābhir nabhogamanam iṅgitam //
BKŚS, 20, 96.2 sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit //
BKŚS, 20, 139.1 tasmāc codapatad bhāsvad vimānaṃ vyāpnuvan nabhaḥ /
BKŚS, 20, 202.2 utpatya nabhasā gacchann uccair āha sabhāsadaḥ //
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
BKŚS, 20, 328.1 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim /
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 2, 38.1 dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Divyāvadāna
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Divyāv, 18, 45.1 akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau //
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Harivaṃśa
HV, 30, 31.2 digantaro nabhobhūto vāyur vāyuvibhāvanaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 4, 29.2 tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ //
Kir, 5, 1.2 abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ //
Kir, 5, 3.1 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ /
Kir, 5, 4.1 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā /
Kir, 6, 27.1 patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ /
Kir, 6, 33.1 marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām /
Kir, 7, 23.2 vicchinnām iva vanitā nabho'ntarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ //
Kir, 8, 3.2 nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ //
Kir, 9, 5.1 muktamūlalaghur ujhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ /
Kir, 9, 16.2 spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ //
Kir, 9, 23.1 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ /
Kir, 10, 19.1 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām /
Kir, 11, 44.2 nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ //
Kir, 12, 12.2 bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā //
Kir, 12, 13.2 hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ //
Kir, 13, 23.2 yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ //
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kir, 14, 47.1 vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā /
Kir, 16, 11.1 parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī /
Kir, 16, 37.2 trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre //
Kir, 16, 38.2 rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya //
Kir, 16, 41.2 vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje //
Kir, 16, 45.2 vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām //
Kir, 17, 48.1 sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam /
Kir, 17, 57.2 tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ //
Kir, 17, 61.2 ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ //
Kir, 18, 17.2 vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe //
Kumārasaṃbhava
KumSaṃ, 5, 23.1 nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.1 haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.1 na mīlayati padmāni na nabho 'py avagāhate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.2 nabho nakṣatramālīdam utphullakumudaṃ payaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 51.2 saraḥ śaratprasannāmbho nabhaḥkhaṇḍamivojjhitam //
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
Kūrmapurāṇa
KūPur, 2, 2, 7.2 nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ //
KūPur, 2, 37, 23.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
KūPur, 2, 43, 39.1 tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam /
Laṅkāvatārasūtra
LAS, 2, 91.2 annapānaṃ nabho meghā mārāḥ prajñaptimātrakam //
Liṅgapurāṇa
LiPur, 1, 3, 31.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 20, 25.1 bhagavānādiraṅkaś ca madhyaṃ kālo diśo nabhaḥ /
LiPur, 1, 29, 24.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
LiPur, 1, 52, 5.2 tārākoṭisahasrāṇāṃ nabhasaś ca samāyutā //
LiPur, 1, 65, 70.1 ūrdhvaretā ūrdhvaliṅgī ca ūrdhvaśāyī nabhastalaḥ /
LiPur, 1, 65, 128.2 padmagarbho mahāgarbhaścandravaktro nabho 'naghaḥ //
LiPur, 1, 70, 55.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 72, 87.2 nabhasyamalanakṣatre tārāmadhya ivoḍurāṭ //
LiPur, 1, 72, 90.2 sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ //
Matsyapurāṇa
MPur, 6, 34.2 saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā //
MPur, 69, 22.1 tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca /
MPur, 125, 50.2 tenāsau taraṇirdevo nabhasaḥ sarpate divam //
MPur, 126, 12.2 nabhasyanabhasoretairvasantaśca divākare //
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 135, 52.2 bhittvā bhittvā rurāvoccairnabhasyambudharo yathā //
MPur, 135, 72.1 yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ /
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 139, 17.2 tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ /
MPur, 153, 81.1 ācchādayata yatnena varṣāsviva ghanairnabhaḥ /
MPur, 154, 100.1 gandhavanti ca mālyāni vimalaṃ ca nabho'bhavat /
MPur, 155, 18.1 himācalasya śṛṅgaistair meghajālākulairnabhaḥ /
MPur, 163, 17.1 tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ /
MPur, 163, 22.1 nabhasaḥ pracyutā dhārāstigmavegāḥ samantataḥ /
MPur, 163, 95.1 mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ /
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /
MPur, 167, 57.1 ahaṃ jyotirahaṃ vāyurahaṃ bhūmirahaṃ nabhaḥ /
MPur, 168, 7.2 kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ //
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //
Meghadūta
Megh, Pūrvameghaḥ, 4.1 pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim /
Megh, Pūrvameghaḥ, 11.2 ā kailāsādbisakisalayacchedapātheyavantaḥ sampatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 4, 1, 18.1 tathā rudraḥ samudro hi ananto bhāskaro nabhaḥ /
Saṃvitsiddhi
SaṃSi, 1, 24.1 yathaika eva savitā na dvitīyo nabhaḥsthale /
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 34.2 nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //
Su, Sū., 6, 35.1 babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ /
Su, Sū., 21, 29.2 doṣo vikāraṃ nabhasi meghavattatra varṣati //
Su, Sū., 29, 32.2 āśritā vā nabhoveśmadhvajatoraṇavedikāḥ //
Su, Cik., 30, 7.2 caratyamoghasaṃkalpo nabhasyambudadurgame //
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Viṣṇupurāṇa
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 13, 40.2 śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
ViPur, 1, 14, 27.1 yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ /
ViPur, 1, 19, 68.2 bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ //
ViPur, 2, 7, 4.2 nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija //
ViPur, 2, 7, 24.1 vahniśca vāyunā vāyurmaitreya nabhasā vṛtaḥ /
ViPur, 2, 7, 24.2 bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ /
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 2, 16, 22.1 sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ /
ViPur, 3, 11, 91.2 dattāvakāśaṃ nabhasā jarayatvastu me sukham //
ViPur, 3, 18, 31.1 na hyāptavādā nabhaso nipatanti mahāsurāḥ /
ViPur, 4, 1, 65.2 dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
ViPur, 5, 2, 14.3 avakāśamaśeṣasya yaddadāti nabhaśca tat //
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 10, 14.1 nabhaso 'bdānbhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat /
ViPur, 5, 11, 24.1 vyabhre nabhasi devendre vitathātmavacasyatha /
ViPur, 5, 13, 61.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
ViPur, 5, 30, 55.1 tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam /
ViPur, 6, 3, 36.2 mahārāvā mahākāyāḥ pūrayanti nabhastalam //
ViPur, 6, 7, 68.2 yatas tacchaktiyogena yuktāni nabhasā yathā //
Śatakatraya
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
ŚTr, 3, 73.1 pātālam āviśasi yāsi nabho vilaṅghya diṅmaṇḍalaṃ bhramasi mānasacāpalena /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.2 vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 5.1 bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 77.2 abhraṃ surābhroḍumarutpatho 'mbaraṃ khaṃ dyodivau viṣṇupadaṃ viyannabhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 31.2 yathā nabhasi meghaugho reṇurvā pārthivo 'nile //
BhāgPur, 1, 6, 26.1 etāvad uktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram /
BhāgPur, 1, 18, 23.2 nabhaḥ patantyātmasamaṃ patatriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ //
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 5, 25.1 tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ /
BhāgPur, 2, 5, 26.1 nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ /
BhāgPur, 2, 6, 35.2 yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ //
BhāgPur, 2, 9, 12.2 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ //
BhāgPur, 3, 5, 32.1 kālamāyāṃśayogena bhagavadvīkṣitaṃ nabhaḥ /
BhāgPur, 3, 5, 32.2 nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam //
BhāgPur, 3, 5, 33.1 anilo 'pi vikurvāṇo nabhasorubalānvitaḥ /
BhāgPur, 3, 5, 36.1 bhūtānāṃ nabhaādīnāṃ yad yad bhavyāvarāvaram /
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 3, 23, 38.2 babhrāja utkacakumudgaṇavān apīcyas tārābhir āvṛta ivoḍupatir nabhaḥsthaḥ //
BhāgPur, 3, 26, 12.1 mahābhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ /
BhāgPur, 3, 26, 32.2 śabdamātram abhūt tasmān nabhaḥ śrotraṃ tu śabdagam //
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 3, 26, 34.2 prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam //
BhāgPur, 3, 26, 35.1 nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ /
BhāgPur, 3, 26, 47.1 nabhoguṇaviśeṣo 'rtho yasya tac chrotram ucyate /
BhāgPur, 3, 29, 43.1 nabho dadāti śvasatāṃ padaṃ yanniyamād adaḥ /
BhāgPur, 4, 3, 5.1 tad upaśrutya nabhasi khecarāṇāṃ prajalpatām /
BhāgPur, 4, 3, 12.2 yāsāṃ vrajadbhiḥ śitikaṇṭha maṇḍitaṃ nabho vimānaiḥ kalahaṃsapāṇḍubhiḥ //
BhāgPur, 4, 12, 19.1 sa dadarśa vimānāgryaṃ nabhaso 'vataraddhruvaḥ /
BhāgPur, 4, 18, 19.2 siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ //
BhāgPur, 4, 23, 16.2 kṣitimambhasi tattejasyado vāyau nabhasyamum //
BhāgPur, 4, 24, 40.1 arthaliṅgāya nabhase namo 'ntarbahirātmane /
BhāgPur, 8, 7, 27.1 nābhirnabhaste śvasanaṃ nabhasvān sūryaśca cakṣūṃṣi jalaṃ sma retaḥ /
BhāgPur, 11, 3, 14.2 hṛtasparśo 'vakāśena vāyur nabhasi līyate /
BhāgPur, 11, 3, 14.3 kālātmanā hṛtaguṇaṃ nabha ātmani līyate //
BhāgPur, 11, 7, 42.2 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet //
BhāgPur, 11, 7, 43.2 na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān //
BhāgPur, 11, 16, 34.2 prabhā sūryendutārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ //
Bhāratamañjarī
BhāMañj, 1, 184.2 bhūpatiṃ bhasmasātkṛtvā bhogīndro nabhasā yayau //
BhāMañj, 1, 536.2 ūce nabhobhavā vāṇī bhadre 'nena gatāsunā //
BhāMañj, 1, 795.1 kṣapāyāṃ kṣīyamāṇāyāmatha saṃdhyāruṇaṃ nabhaḥ /
BhāMañj, 1, 900.1 tatprabhābhirnabhobhāge jāte jvālājaṭājuṣi /
BhāMañj, 1, 928.2 sthitvā kṣaṇaṃ samutplutya nabhaḥ prāyādadarśanam //
BhāMañj, 1, 1373.2 ayodhayatsurānsarvānsāyakaiḥ pūrayannabhaḥ //
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ /
BhāMañj, 5, 248.1 vyādho 'pi tāvanuyayau dūramālokayannabhaḥ /
BhāMañj, 5, 521.2 cakrire rudhirāvartapūrṇāmiva nabhastaṭīm //
BhāMañj, 6, 69.1 śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ /
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 6, 424.2 rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ //
BhāMañj, 6, 480.2 tato nivṛtte saṃgrāme hāhākāre nabhaḥspṛśi //
BhāMañj, 7, 105.2 adūravidrutāmartyavimānam akaronnabhaḥ //
BhāMañj, 7, 287.2 rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ //
BhāMañj, 7, 332.2 nigharṣaniḥsṛtajvālākarālamabhavannabhaḥ //
BhāMañj, 7, 483.2 maṇḍalīkṛtakodaṇḍaścakre bāṇamayaṃ nabhaḥ //
BhāMañj, 7, 647.2 piṣṭvā sūtadhvajarathaṃ viśālamaviśannabhaḥ //
BhāMañj, 7, 669.2 trijaganmohanīṃ māyāṃ samādāyāviśannabhaḥ //
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
BhāMañj, 11, 3.2 asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ //
BhāMañj, 13, 209.1 tamāsādya nabhaḥśyāmaṃ vyāptaṃ kaustubhakāntibhiḥ /
BhāMañj, 13, 815.2 āpūrya vyoma ṣaṭkośaṃ prakāśenāntaraṃ nabhaḥ //
BhāMañj, 13, 944.2 udatiṣṭhannabhaḥśyāmā raktāmbaravibhūṣaṇā //
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1105.2 na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat //
BhāMañj, 13, 1125.2 mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ //
BhāMañj, 13, 1155.2 etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate //
BhāMañj, 13, 1784.2 bhittvā bhīṣmasya mūrdhānaṃ viveśa vimalaṃ nabhaḥ //
BhāMañj, 18, 26.1 snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 21.2 kāṃsyatāle nabhaḥśabdaḥ prāṇameghadhvaniḥ kramāt //
Garuḍapurāṇa
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 67, 42.2 madhye tu pṛthivī jñeyā nabhaḥ sarvatra sarvadā //
GarPur, 1, 70, 1.3 asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena //
GarPur, 1, 70, 22.2 kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt //
GarPur, 1, 71, 2.1 sa tadā svaśiroratnaprabhādīpte nabho'mbudhau /
GarPur, 1, 89, 54.1 nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyornabhasastathā /
GarPur, 1, 113, 13.2 nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam //
GarPur, 1, 155, 26.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyanviśettamaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.2 ūḍhāḥ paścād ucitagatinā vāyunā rājahaṃsachatrāyeran nabhasi bhavataḥ śāradā vārivāhāḥ //
Hitopadeśa
Hitop, 1, 26.1 etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ /
Kathāsaritsāgara
KSS, 1, 3, 53.2 ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ //
KSS, 1, 3, 60.2 niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ //
KSS, 1, 3, 74.2 ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ //
KSS, 1, 4, 24.2 nabhaḥsthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ //
KSS, 1, 6, 138.1 svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam /
KSS, 2, 4, 157.2 tathaiva vihagārūḍho jagāma nabhasā tataḥ //
KSS, 2, 4, 173.2 nagnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ //
KSS, 2, 6, 13.1 nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ /
KSS, 2, 6, 19.1 harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
KSS, 3, 1, 128.1 avatīrya nabhomadhyāt pradattanayanotsavaḥ /
KSS, 3, 4, 12.1 apūri hāriharmyastharāmānanaśatairnabhaḥ /
KSS, 3, 4, 165.2 ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau //
KSS, 3, 4, 182.2 uccacāra punastāvadanyā nabhasi bhāratī //
KSS, 3, 4, 184.2 utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ //
KSS, 3, 4, 388.2 sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ //
KSS, 3, 6, 140.2 kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ //
KSS, 3, 6, 141.2 saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau //
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
KSS, 3, 6, 171.2 utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ //
KSS, 3, 6, 185.2 tatpūjitaḥ sundarakaḥ śiśriye ca nabhaḥ punaḥ //
KSS, 3, 6, 226.1 tatkālamaṅgalasamāhatatāradhīratūryāravapratiravaiś ca nabhaḥ pupūre /
KSS, 4, 2, 8.2 vidyādharaśrīr nabhasā praṇāmārtham ivāgatā //
KSS, 4, 2, 11.2 nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam //
KSS, 4, 2, 144.2 ityuktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ //
KSS, 4, 3, 41.1 tanmadhyāllapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
KSS, 4, 3, 59.2 tatrāśarīrā nabhaso niḥsasāra sarasvatī //
KSS, 4, 3, 75.1 ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
KSS, 4, 3, 77.1 babhramustūryaninadā nabhasto mandirodgatāḥ /
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
KSS, 5, 2, 207.2 nabho'dhvakhedaviśrāntam arkabimbam ivācalam //
KSS, 5, 3, 243.2 skandhe 'dhiropya nabhasā ninye vaidyādharaṃ padam //
KSS, 6, 1, 74.1 tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
KSS, 6, 2, 55.1 ekadā tena mārgeṇa nabhasā surasundarī /
KSS, 6, 2, 59.1 ityautsukyakṛtollekhā sāvatīrya nabho'ntarāt /
Kṛṣiparāśara
KṛṣiPar, 1, 36.1 yadā pauṣe site pakṣe nabho meghāvṛtaṃ bhavet /
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
Mukundamālā
MukMā, 1, 12.1 pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghustejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Rasamañjarī
RMañj, 3, 61.2 goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //
Rasaratnasamuccaya
RRS, 1, 18.2 ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ //
Rasārṇava
RArṇ, 2, 115.1 nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam /
RArṇ, 11, 59.0 samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //
Rājanighaṇṭu
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, Sattvādivarga, 74.2 nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 23.0 navajaladharacchāyāvāsādivāciranirgato vahati śaśabhṛnnīlasnigdhe nabhasy avadātatām //
SarvSund zu AHS, Sū., 9, 1.2, 25.0 tathā ca bāṇasya dhautāśani nabhasīti //
SarvSund zu AHS, Sū., 9, 1.2, 33.0 api ca yadyākāśasya nīlarūpatā syāt tadā nīlarūpaṃ bhaven nabhaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 34.0 na ca syāt snigdhanīlarūpatvaṃ nabhasaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 48.0 tasmān na nabho rūpavanna ca sat //
SarvSund zu AHS, Sū., 9, 2.2, 7.0 tathā agnipavananabhasāṃ samavāyāt apṛthagbhāvāt tasya dravyasya nirvṛttiḥ niṣpattiḥ //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
Skandapurāṇa
SkPur, 7, 15.3 kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
Tantrasāra
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 7, 9.0 tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti //
TantraS, 8, 85.0 tatra śabdatanmātrāt kṣubhitāt avakāśadānavyāpāraṃ nabhaḥ śabdasya vācyādhyāsāvakāśasahatvāt //
TantraS, 8, 86.0 śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt //
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
Tantrāloka
TĀ, 3, 36.1 śabdo nabhasi sānande sparśadhāmani sundaraḥ /
TĀ, 6, 9.2 tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ //
TĀ, 8, 408.2 jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam //
TĀ, 8, 413.1 abhimāne 'haṅkāracchagalādyaṣṭakamathāntarā nabho 'haṃkṛt /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
Ānandakanda
ĀK, 1, 19, 35.1 nabhaḥ stanitajīmūtaprodyadvidyutpradīpitam /
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 85.1 nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /
ĀK, 1, 20, 155.2 yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari //
ĀK, 1, 20, 175.1 lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam /
Āryāsaptaśatī
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āsapt, 2, 163.2 raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva //
Āsapt, 2, 524.2 patrākṣaranikarā iva tārā nabhasi prakāśante //
Āsapt, 2, 573.2 idam api tamaḥsamūhaṃ so 'pi nabho nirbharaṃ viśati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 36.0 sūkṣmarūpamahīvārivahnivāyunabhomayam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 63.2 ity uktvā māṃ nabhovāṇī virarāma dvijottama //
Haribhaktivilāsa
HBhVil, 3, 168.1 nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam /
HBhVil, 5, 204.4 saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram //
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
Haṃsadūta
Haṃsadūta, 1, 27.2 tato haṃsā bibhrannikhilanabhasaś cikramiṣayā sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 71.1 badhnāti hi sirājālam adhogāmi nabhojalam /
Kokilasaṃdeśa
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.2 na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
Rasasaṃketakalikā
RSK, 5, 25.2 rodhraṃ rasāñjanaṃ cūrṇaṃ vartiḥ kāryā nabho'mbunā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 115, 5.3 grahamadhyagato nityaṃ vicarāmi nabhastale //
SkPur (Rkh), Revākhaṇḍa, 132, 9.1 nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva /
SkPur (Rkh), Revākhaṇḍa, 170, 13.1 saṅgrāmabherīninadaiḥ khurareṇurnabhogatā /
SkPur (Rkh), Revākhaṇḍa, 193, 13.1 nakṣatragrahatārābhiḥ susampūrṇaṃ nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 193, 23.2 śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam //
Sātvatatantra
SātT, 1, 23.1 prathamaṃ tāmasāj jajñe śabdas tasmād abhūn nabhaḥ /
SātT, 1, 23.2 śabdarūpāt tu nabhasaḥ sparśas tasmād abhūn marut //