Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 122, 11.2 nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate //
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 46, 1.1 pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe /
ṚV, 10, 123, 2.1 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi /
Mahābhārata
MBh, 1, 20, 5.3 pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ /
MBh, 1, 24, 11.1 sa tān niṣādān upasaṃharaṃstadā rajaḥ samuddhūya nabhaḥspṛśaṃ mahat /
MBh, 1, 176, 19.1 kailāsaśikharaprakhyair nabhastalavilekhibhiḥ /
MBh, 1, 200, 9.5 nabhaḥsthalena divyena durlabhenātapasvinām /
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 2, 33, 6.2 vicikṣipur yathā śyenā nabhogatam ivāmiṣam //
MBh, 3, 181, 13.1 sarve devaiḥ samāyānti svacchandena nabhastalam /
MBh, 3, 275, 20.2 śuśubhe tārakācitraṃ śaradīva nabhastalam //
MBh, 6, BhaGī 11, 24.1 nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram /
MBh, 6, 91, 59.2 mahāśanir yathā bhraṣṭā śakramuktā nabhogatā //
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 122, 53.1 nabhastalagatāścaiva devagandharvadānavāḥ /
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 8, 55, 59.2 papāta ca tato bhūmau yathā vidyun nabhaścyutā //
MBh, 8, 60, 25.2 babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ //
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 59, 10.2 nabhogatau yathā rājaṃścandrasūryau dinakṣaye //
MBh, 11, 5, 9.2 nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam //
MBh, 13, 17, 45.2 ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ //
MBh, 13, 127, 34.1 tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ /
MBh, 15, 31, 20.2 didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇair iva //
Rāmāyaṇa
Rām, Bā, 15, 23.2 śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ //
Rām, Bā, 16, 15.2 nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān //
Rām, Ay, 90, 1.2 sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau //
Rām, Su, 1, 132.2 daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam //
Rām, Su, 8, 32.2 virarāja vimānaṃ tannabhastārāgaṇair iva //
Rām, Yu, 55, 127.2 sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāmaparākrameṇa //
Rām, Yu, 64, 9.2 nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Utt, 23, 46.2 laṅkām abhimukho rakṣo nabhastalagato yayau //
Saundarānanda
SaundĀ, 1, 31.1 tataḥ sa tairanugataḥ syandanasthairnabhogataḥ /
Bodhicaryāvatāra
BoCA, 1, 19.2 avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 82.1 saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ /
BKŚS, 3, 83.1 athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ /
BKŚS, 3, 97.1 atha prātar nabhovyāpi nirabhre vyomni garjitam /
BKŚS, 5, 19.2 prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām //
BKŚS, 5, 301.2 kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham //
BKŚS, 18, 65.1 ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī /
BKŚS, 18, 498.2 yuktihīnaṃ tad asmābhir nabhogamanam iṅgitam //
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
BKŚS, 20, 328.1 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim /
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
Divyāvadāna
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Harivaṃśa
HV, 30, 31.2 digantaro nabhobhūto vāyur vāyuvibhāvanaḥ //
Kirātārjunīya
Kir, 4, 29.2 tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ //
Kir, 5, 3.1 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ /
Kir, 5, 4.1 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā /
Kir, 7, 23.2 vicchinnām iva vanitā nabho'ntarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ //
Kir, 8, 3.2 nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ //
Kir, 13, 23.2 yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ //
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kir, 14, 47.1 vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā /
Kir, 16, 37.2 trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre //
Kir, 16, 38.2 rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya //
Kir, 17, 61.2 ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ //
Kumārasaṃbhava
KumSaṃ, 5, 23.1 nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca /
Kāvyālaṃkāra
KāvyAl, 2, 51.2 saraḥ śaratprasannāmbho nabhaḥkhaṇḍamivojjhitam //
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
Kūrmapurāṇa
KūPur, 2, 43, 39.1 tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam /
Liṅgapurāṇa
LiPur, 1, 65, 70.1 ūrdhvaretā ūrdhvaliṅgī ca ūrdhvaśāyī nabhastalaḥ /
Matsyapurāṇa
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 163, 17.1 tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ /
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 24.1 yathaika eva savitā na dvitīyo nabhaḥsthale /
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 29, 32.2 āśritā vā nabhoveśmadhvajatoraṇavedikāḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 65.2 dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
ViPur, 6, 3, 36.2 mahārāvā mahākāyāḥ pūrayanti nabhastalam //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 26.1 etāvad uktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram /
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 3, 5, 36.1 bhūtānāṃ nabhaādīnāṃ yad yad bhavyāvarāvaram /
BhāgPur, 3, 23, 38.2 babhrāja utkacakumudgaṇavān apīcyas tārābhir āvṛta ivoḍupatir nabhaḥsthaḥ //
BhāgPur, 3, 26, 47.1 nabhoguṇaviśeṣo 'rtho yasya tac chrotram ucyate /
BhāgPur, 11, 7, 42.2 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet //
Bhāratamañjarī
BhāMañj, 1, 536.2 ūce nabhobhavā vāṇī bhadre 'nena gatāsunā //
BhāMañj, 1, 900.1 tatprabhābhirnabhobhāge jāte jvālājaṭājuṣi /
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ /
BhāMañj, 5, 521.2 cakrire rudhirāvartapūrṇāmiva nabhastaṭīm //
BhāMañj, 6, 424.2 rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ //
BhāMañj, 6, 480.2 tato nivṛtte saṃgrāme hāhākāre nabhaḥspṛśi //
BhāMañj, 13, 209.1 tamāsādya nabhaḥśyāmaṃ vyāptaṃ kaustubhakāntibhiḥ /
BhāMañj, 13, 944.2 udatiṣṭhannabhaḥśyāmā raktāmbaravibhūṣaṇā //
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1125.2 mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ //
BhāMañj, 13, 1155.2 etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate //
BhāMañj, 18, 26.1 snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 21.2 kāṃsyatāle nabhaḥśabdaḥ prāṇameghadhvaniḥ kramāt //
Garuḍapurāṇa
GarPur, 1, 70, 1.3 asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena //
GarPur, 1, 71, 2.1 sa tadā svaśiroratnaprabhādīpte nabho'mbudhau /
Hitopadeśa
Hitop, 1, 26.1 etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ /
Kathāsaritsāgara
KSS, 1, 4, 24.2 nabhaḥsthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ //
KSS, 2, 6, 13.1 nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ /
KSS, 3, 1, 128.1 avatīrya nabhomadhyāt pradattanayanotsavaḥ /
KSS, 4, 2, 11.2 nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam //
KSS, 4, 3, 41.1 tanmadhyāllapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
KSS, 5, 2, 207.2 nabho'dhvakhedaviśrāntam arkabimbam ivācalam //
KSS, 6, 2, 59.1 ityautsukyakṛtollekhā sāvatīrya nabho'ntarāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Rasamañjarī
RMañj, 3, 61.2 goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 74.2 nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti //
Tantrāloka
TĀ, 8, 408.2 jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam //
Ānandakanda
ĀK, 1, 20, 155.2 yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari //
Āryāsaptaśatī
Āsapt, 2, 163.2 raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 36.0 sūkṣmarūpamahīvārivahnivāyunabhomayam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 63.2 ity uktvā māṃ nabhovāṇī virarāma dvijottama //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 71.1 badhnāti hi sirājālam adhogāmi nabhojalam /
Kokilasaṃdeśa
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
Rasasaṃketakalikā
RSK, 5, 25.2 rodhraṃ rasāñjanaṃ cūrṇaṃ vartiḥ kāryā nabho'mbunā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 115, 5.3 grahamadhyagato nityaṃ vicarāmi nabhastale //
SkPur (Rkh), Revākhaṇḍa, 132, 9.1 nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva /
SkPur (Rkh), Revākhaṇḍa, 170, 13.1 saṅgrāmabherīninadaiḥ khurareṇurnabhogatā /
SkPur (Rkh), Revākhaṇḍa, 193, 13.1 nakṣatragrahatārābhiḥ susampūrṇaṃ nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /