Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāvyālaṃkāra
Liṅgapurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Paramānandīyanāmamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Haribhaktivilāsa

Mahābhārata
MBh, 3, 31, 32.2 anyathā parivartante vegā iva nabhasvataḥ //
MBh, 5, 75, 7.2 anyathā parivartante vegā iva nabhasvataḥ //
Amarakośa
AKośa, 1, 73.2 nabhasvadvātapavanapavamānaprabhañjanāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 145.2 jagatpracalanācāryo nabhasvān api nācalat //
BKŚS, 18, 689.1 nabhasvajjavanair bhaṅgair bhaṅgurair āvṛtaḥ sa ca /
BKŚS, 19, 92.1 kiṃtv ekadāham adrākṣaṃ hṛtapoto nabhasvatā /
BKŚS, 20, 369.2 apavanta nabhasvanto gaṅgātāṇḍavahetavaḥ //
BKŚS, 28, 113.1 atha pravahaṇenāsau nabhasvatpaṭuraṃhasā /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kāvyālaṃkāra
KāvyAl, 2, 80.2 jātastarurayaṃ coccaiḥ pātitaśca nabhasvatā //
KāvyAl, 4, 31.1 udūḍhaśiśirāsārān prāvṛṣeṇyān nabhasvataḥ /
Liṅgapurāṇa
LiPur, 1, 82, 47.2 nabhasvānsparśano vāyuranilo mārutas tathā //
LiPur, 1, 98, 100.2 mātāmaho mātariśvā nabhasvān nāgahāradhṛk //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.2 janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi //
ṚtuS, Tṛtīyaḥ sargaḥ, 10.2 utphullapaṅkajavanāṃ nalinīṃ vidhunvanyūnāṃ manaścalayati prasabhaṃ nabhasvān //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 20.1 nāsike nirabhidyetāṃ dodhūyati nabhasvati /
BhāgPur, 3, 19, 26.2 viśīrṇabāhvaṅghriśiroruho 'patad yathā nagendro lulito nabhasvatā //
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 4, 10, 22.2 śuśrāva śabdaṃ jaladheriveritaṃ nabhasvato dikṣu rajo 'nvadṛśyata //
BhāgPur, 8, 7, 27.1 nābhirnabhaste śvasanaṃ nabhasvān sūryaśca cakṣūṃṣi jalaṃ sma retaḥ /
BhāgPur, 11, 20, 17.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 15.2 pṛṣadaśvo jagatprāṇo nabhasvānanilo marut //
Rasaratnasamuccaya
RRS, 12, 4.2 pāṇḍuśophavisarpāṇāṃ kuṣṭhaśvitranabhasvatām //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 7.1 śvasano mātariśvā ca nabhasvānmāruto'nilaḥ /
Haribhaktivilāsa
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //