Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 10.4 śvetāya vaidarvyāya nama iti //
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 7, 5.9 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 7, 5.11 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 10, 3.0 athopatiṣṭhate namo niṣaṅgiṇa iṣudhimata iti //
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ vā //
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 19, 1.4 namas te astu mā mā hiṃsīriti //
BhārGS, 2, 20, 2.1 sārvasurabhiṇā pralepsyamānaḥ prokṣati namaḥ śākajañjabhābhyāṃ namas tābhyo devatābhyo yā abhigrāhiṇīr iti //
BhārGS, 2, 20, 2.1 sārvasurabhiṇā pralepsyamānaḥ prokṣati namaḥ śākajañjabhābhyāṃ namas tābhyo devatābhyo yā abhigrāhiṇīr iti //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 11.1 anugebhyaḥ svadhā nama iti madhye //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
BhārGS, 3, 21, 16.0 nama ācāryebhyo nama ācāryebhyaḥ //
BhārGS, 3, 21, 16.0 nama ācāryebhyo nama ācāryebhyaḥ //