Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Abhinavacintāmaṇi
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 2, 6.0 dakṣiṇataḥ pucchasyātmānaṃ namas te rājanāya yas ta ātmeti //
Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
Atharvaprāyaścittāni
AVPr, 1, 1, 1.0 om namo 'tharvavedāya //
AVPr, 1, 4, 3.1 namas te pathyā revati svasti mā parāyaṇaḥ /
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 6, 2, 7.2 namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 7, 1.1 divyo gandharvo bhuvanasya yas patir ekāyuvo namasā vikṣv īḍyaḥ /
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 7, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVP, 1, 7, 5.2 tābhyo gandharvapatnībhyo apsarābhyo 'karaṃ namaḥ //
AVP, 1, 9, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hi deva nicikeṣi drugdham /
AVP, 1, 18, 3.1 huve somaṃ savitāraṃ namobhir viśvān devāṁ ahamuttaratve /
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVP, 1, 29, 4.1 cetantīm aśmalāṃ palāṃ tāsāṃ vo namo arciṣe /
AVP, 1, 32, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVP, 1, 32, 4.1 namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te /
AVP, 1, 32, 4.1 namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te /
AVP, 1, 32, 4.2 yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane //
AVP, 1, 37, 2.1 namas te rudrāsyate namaḥ pratihitābhyaḥ /
AVP, 1, 37, 2.1 namas te rudrāsyate namaḥ pratihitābhyaḥ /
AVP, 1, 37, 2.2 namo visṛjyamānābhyo namo nipatitābhyaḥ //
AVP, 1, 37, 2.2 namo visṛjyamānābhyo namo nipatitābhyaḥ //
AVP, 1, 37, 4.2 namasā namasyenyam /
AVP, 1, 45, 2.2 śītarūrāya tarṣayiṣṇave juguśīrṣasāvayeśaṃ namo astu devāḥ //
AVP, 1, 45, 4.1 namas te vidma te kāśanāyanaṃ yato yataḥ surabhe saṃbabhūvitha /
AVP, 1, 45, 4.2 sa no mā hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ //
AVP, 1, 86, 6.2 namas te astu vātake anyatrāsmad aghaṃ kṛdhi //
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 1, 88, 4.2 bṛhaspataye mahiṣāya dive namo viśvakarman namas te pāhy asmān //
AVP, 1, 88, 4.2 bṛhaspataye mahiṣāya dive namo viśvakarman namas te pāhy asmān //
AVP, 1, 99, 3.1 namo astu varatrābhyo nama īṣāyugebhyaḥ /
AVP, 1, 99, 3.1 namo astu varatrābhyo nama īṣāyugebhyaḥ /
AVP, 1, 99, 3.2 mṛgāyāraṇye tiṣṭhate kṣetriyāyākaraṃ namaḥ //
AVP, 4, 24, 7.2 giriṃ gaccha dhūmaketo hṛṣe namāṃsi santu te //
AVP, 5, 1, 1.1 namaḥ piśaṅgabāhvai sindhau jātāyā ugrāyai /
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 2, 7.1 evātharvā pitaraṃ viśvadevaṃ bṛhaspatir namasāvocad acha /
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 27, 4.2 namo 'stu te nirṛte mā tv asmān parā bhujo nāparaṃ hātayāsi //
AVP, 5, 27, 6.2 svapantam iccha sā ta ityā namas tu te nirṛte 'haṃ kṛṇomi //
AVP, 12, 1, 2.2 tasmai te aruṇāya babhrave tapurmaghāya namo astu takmane //
AVP, 12, 1, 5.1 adharāñcaṃ pra hiṇomi namaḥ kṛtvā takmane /
AVP, 12, 9, 9.1 namo mahimna uta cakṣuṣe vāṃ vaśarṣabhau manasā tat kṛṇomi /
AVP, 12, 17, 6.2 aśīmahi gātum uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hy ugra nicikeṣi drugdham /
AVŚ, 1, 13, 1.1 namas te astu vidyute namas te stanayitnave /
AVŚ, 1, 13, 1.1 namas te astu vidyute namas te stanayitnave /
AVŚ, 1, 13, 1.2 namas te astv aśmane yenā dūḍāśe asyasi //
AVŚ, 1, 13, 2.1 namas te pravato napād yatas tapaḥ samūhasi /
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 13, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
AVŚ, 1, 25, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVŚ, 1, 25, 4.1 namaḥ śītāya takmane namo rūrāya śociṣe kṛṇomi /
AVŚ, 1, 25, 4.1 namaḥ śītāya takmane namo rūrāya śociṣe kṛṇomi /
AVŚ, 1, 25, 4.2 yo anyedyur ubhayadyur abhyeti tṛtīyakāya namo astu takmane //
AVŚ, 1, 32, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVŚ, 2, 2, 1.2 taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham //
AVŚ, 2, 2, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVŚ, 2, 2, 5.2 tābhyo gandharvapatnībhyo 'psarābhyo 'karam namaḥ //
AVŚ, 2, 8, 4.1 namas te lāṅgalebhyo nama īṣāyugebhyaḥ /
AVŚ, 2, 8, 4.1 namas te lāṅgalebhyo nama īṣāyugebhyaḥ /
AVŚ, 2, 8, 5.1 namaḥ sanisrasākṣebhyo namaḥ saṃdeśyebhyaḥ /
AVŚ, 2, 8, 5.1 namaḥ sanisrasākṣebhyo namaḥ saṃdeśyebhyaḥ /
AVŚ, 2, 8, 5.2 namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 35, 4.2 bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān //
AVŚ, 2, 35, 4.2 bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān //
AVŚ, 3, 3, 1.2 yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam //
AVŚ, 3, 8, 3.1 huve somaṃ savitāraṃ namobhir viśvān ādityāṁ aham uttaratve /
AVŚ, 3, 15, 7.1 upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ /
AVŚ, 3, 26, 1.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 2.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 3.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 4.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 5.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 6.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 27, 1.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 1.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 1.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 1.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 2.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 2.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 2.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 2.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 3.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 3.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 3.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 3.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 4.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 4.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 4.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 4.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 5.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 5.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 5.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 5.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 6.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 6.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 6.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 6.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 4, 1, 7.1 yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt /
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam //
AVŚ, 5, 1, 5.1 tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi /
AVŚ, 5, 7, 1.2 namo vīrtsāyā asamṛddhaye namo astv arātaye //
AVŚ, 5, 7, 1.2 namo vīrtsāyā asamṛddhaye namo astv arātaye //
AVŚ, 5, 7, 2.2 namas te tasmai kṛṇmo mā vaniṃ vyathayīr mama //
AVŚ, 5, 7, 3.2 arātim anupremo vayaṃ namo astv arātaye //
AVŚ, 5, 7, 9.2 tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ //
AVŚ, 5, 7, 10.2 tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ //
AVŚ, 5, 22, 4.1 adharāñcam pra hiṇomi namaḥ kṛtvā takmane /
AVŚ, 5, 27, 4.1 acchāyam eti śavasā ghṛtā cid īḍāno vahnir namasā //
AVŚ, 5, 28, 11.2 tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me //
AVŚ, 5, 30, 12.1 namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti /
AVŚ, 5, 30, 12.1 namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti /
AVŚ, 5, 30, 12.1 namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti /
AVŚ, 6, 13, 1.1 namo devavadhebhyo namo rājavadhebhyaḥ /
AVŚ, 6, 13, 1.1 namo devavadhebhyo namo rājavadhebhyaḥ /
AVŚ, 6, 13, 1.2 atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te //
AVŚ, 6, 13, 2.1 namas te adhivākāya parāvākāya te namaḥ /
AVŚ, 6, 13, 2.1 namas te adhivākāya parāvākāya te namaḥ /
AVŚ, 6, 13, 2.2 sumatyai mṛtyo te namo durmatyai te idaṃ namaḥ //
AVŚ, 6, 13, 2.2 sumatyai mṛtyo te namo durmatyai te idaṃ namaḥ //
AVŚ, 6, 13, 3.1 namas te yātudhānebhyo namas te bheṣajebhyaḥ /
AVŚ, 6, 13, 3.1 namas te yātudhānebhyo namas te bheṣajebhyaḥ /
AVŚ, 6, 13, 3.2 namas te mṛtyo mūlebhyo brāhmaṇebhya idaṃ namaḥ //
AVŚ, 6, 13, 3.2 namas te mṛtyo mūlebhyo brāhmaṇebhya idaṃ namaḥ //
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 6, 20, 2.1 namo rudrāya namo astu takmane namo rājñe varuṇāya tviṣīmate /
AVŚ, 6, 20, 2.1 namo rudrāya namo astu takmane namo rājñe varuṇāya tviṣīmate /
AVŚ, 6, 20, 2.1 namo rudrāya namo astu takmane namo rājñe varuṇāya tviṣīmate /
AVŚ, 6, 20, 2.2 namo dive namaḥ pṛthivyai nama oṣadhībhyaḥ //
AVŚ, 6, 20, 2.2 namo dive namaḥ pṛthivyai nama oṣadhībhyaḥ //
AVŚ, 6, 20, 2.2 namo dive namaḥ pṛthivyai nama oṣadhībhyaḥ //
AVŚ, 6, 20, 3.2 tasmai te 'ruṇāya babhrave namaḥ kṛṇomi vanyāya takmane //
AVŚ, 6, 28, 3.2 yo 'syeśe dvipado yaś catuṣpadas tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 55, 3.1 idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ /
AVŚ, 6, 56, 1.2 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yaman namo devajanebhyaḥ //
AVŚ, 6, 56, 2.1 namo 'stv asitāya namas tiraścirājaye /
AVŚ, 6, 56, 2.1 namo 'stv asitāya namas tiraścirājaye /
AVŚ, 6, 56, 2.2 svajāya babhrave namo namo devajanebhyaḥ //
AVŚ, 6, 56, 2.2 svajāya babhrave namo namo devajanebhyaḥ //
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 90, 3.1 namas te rudrāsyate namaḥ pratihitāyai /
AVŚ, 6, 90, 3.1 namas te rudrāsyate namaḥ pratihitāyai /
AVŚ, 6, 90, 3.2 namo visṛjyamānāyai namo nipatitāyai //
AVŚ, 6, 90, 3.2 namo visṛjyamānāyai namo nipatitāyai //
AVŚ, 6, 93, 2.2 namasyebhyo nama ebhyaḥ kṛṇomy anyatrāsmad aghaviṣā nayantu //
AVŚ, 6, 128, 4.2 tasmai te nakṣatrarāja śakadhūma sadā namaḥ //
AVŚ, 7, 7, 1.2 teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana //
AVŚ, 7, 32, 1.2 aganma bibhrato namo dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 50, 3.1 īḍe agniṃ svāvasuṃ namobhir iha prasakto vi cayat kṛtaṃ naḥ /
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 7, 109, 1.1 idam ugrāya babhrave namo yo akṣeṣu tanūvaśī /
AVŚ, 7, 116, 1.1 namo rūrāya cyavanāya nodanāya dhṛṣṇave /
AVŚ, 7, 116, 1.2 namaḥ śītāya pūrvakāmakṛtvane //
AVŚ, 8, 1, 1.1 antakāya mṛtyave namaḥ prāṇā apānā iha te ramantām /
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
AVŚ, 9, 3, 12.2 namo 'gnaye pracarate puruṣāya ca te namaḥ //
AVŚ, 9, 3, 12.2 namo 'gnaye pracarate puruṣāya ca te namaḥ //
AVŚ, 9, 3, 13.1 gobhyo aśvebhyo namo yacchālāyāṃ vijāyate /
AVŚ, 9, 3, 25.1 prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 26.1 dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 27.1 pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 28.1 udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 29.1 dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 30.1 ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 31.1 diśo diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 10, 4, 23.2 yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema //
AVŚ, 10, 7, 32.2 divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 33.2 agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 34.2 diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 36.2 somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 8, 1.2 svaryasya ca kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 10, 1.1 namas te jāyamānāyai jātāyā uta te namaḥ /
AVŚ, 10, 10, 1.1 namas te jāyamānāyai jātāyā uta te namaḥ /
AVŚ, 10, 10, 1.2 bālebhyaḥ śaphebhyo rūpāyāghnye te namaḥ //
AVŚ, 11, 2, 1.1 bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām /
AVŚ, 11, 2, 3.2 namas te rudra kṛṇmaḥ sahasrākṣāyāmartya //
AVŚ, 11, 2, 4.1 purastāt te namaḥ kṛṇma uttarād adharād uta /
AVŚ, 11, 2, 4.2 abhīvargād divas pary antarikṣāya te namaḥ //
AVŚ, 11, 2, 5.2 tvace rūpāya saṃdṛśe pratīcīnāya te namaḥ //
AVŚ, 11, 2, 6.2 dadbhyo gandhāya te namaḥ //
AVŚ, 11, 2, 8.2 mā no 'bhi māṃsta namo astv asmai //
AVŚ, 11, 2, 9.1 catur namo aṣṭakṛtvo bhavāya daśakṛtvaḥ paśupate namas te /
AVŚ, 11, 2, 9.1 catur namo aṣṭakṛtvo bhavāya daśakṛtvaḥ paśupate namas te /
AVŚ, 11, 2, 11.2 sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ //
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 14.2 tābhyāṃ namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 15.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 2, 15.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 2, 15.2 namas te rudra tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 2, 15.2 namas te rudra tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 2, 16.1 namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā /
AVŚ, 11, 2, 16.1 namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā /
AVŚ, 11, 2, 16.1 namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā /
AVŚ, 11, 2, 16.1 namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā /
AVŚ, 11, 2, 16.2 bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ //
AVŚ, 11, 2, 18.2 pūrve pratīmo namo astv asmai //
AVŚ, 11, 2, 19.1 mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te /
AVŚ, 11, 2, 22.2 abhipūrvaṃ nirṇayate namo astv asmai //
AVŚ, 11, 2, 23.2 tasmai namo daśabhiḥ śakvarībhiḥ //
AVŚ, 11, 2, 27.2 tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 30.2 idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ //
AVŚ, 11, 2, 31.1 namas te ghoṣiṇībhyo namas te keśinībhyaḥ /
AVŚ, 11, 2, 31.1 namas te ghoṣiṇībhyo namas te keśinībhyaḥ /
AVŚ, 11, 2, 31.2 namo namaskṛtābhyo namaḥ saṃbhuñjatībhyaḥ /
AVŚ, 11, 2, 31.2 namo namaskṛtābhyo namaḥ saṃbhuñjatībhyaḥ /
AVŚ, 11, 2, 31.3 namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ //
AVŚ, 11, 4, 1.1 prāṇāya namo yasya sarvam idaṃ vaśe /
AVŚ, 11, 4, 2.1 namas te prāṇa krandāya namas te stanayitnave /
AVŚ, 11, 4, 2.1 namas te prāṇa krandāya namas te stanayitnave /
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 11, 4, 7.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 4, 7.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 4, 7.2 namas te prāṇa tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 4, 7.2 namas te prāṇa tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 4, 8.1 namas te prāṇa prāṇate namo astv apānate /
AVŚ, 11, 4, 8.1 namas te prāṇa prāṇate namo astv apānate /
AVŚ, 11, 4, 8.2 parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ //
AVŚ, 11, 4, 8.2 parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ //
AVŚ, 11, 4, 8.2 parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ //
AVŚ, 11, 4, 23.2 anyeṣu kṣipradhanvane tasmai prāṇa namo 'stu te //
AVŚ, 12, 1, 26.2 tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ //
AVŚ, 12, 1, 42.2 bhūmyai parjanyapatnyai namo 'stu varṣamedase //
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
AVŚ, 12, 4, 45.1 namas te astu nāradānuṣṭhu viduṣe vaśā /
AVŚ, 13, 4, 48.0 namas te astu paśyata paśya mā paśyata //
AVŚ, 13, 4, 55.0 namas te astu paśyata paśya mā paśyata //
AVŚ, 14, 2, 20.2 adhā sarasvatyai nāri pitṛbhyaś ca namas kuru //
AVŚ, 14, 2, 33.1 uttiṣṭheto viśvāvaso namaseḍāmahe tvā /
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 14, 2, 35.1 namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ /
AVŚ, 14, 2, 35.1 namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ /
AVŚ, 14, 2, 35.1 namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ /
AVŚ, 14, 2, 35.2 viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi //
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
AVŚ, 15, 18, 5.0 ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya //
AVŚ, 16, 2, 6.0 ṛṣīṇāṃ prastaro 'si namo 'stu daivāya prastarāya //
AVŚ, 17, 1, 22.1 udyate nama udāyate nama uditāya namaḥ /
AVŚ, 17, 1, 22.1 udyate nama udāyate nama uditāya namaḥ /
AVŚ, 17, 1, 22.1 udyate nama udāyate nama uditāya namaḥ /
AVŚ, 17, 1, 22.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 22.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 22.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 23.1 astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ /
AVŚ, 17, 1, 23.1 astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ /
AVŚ, 17, 1, 23.1 astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ /
AVŚ, 17, 1, 23.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 23.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 17, 1, 23.2 virāje namaḥ svarāje namaḥ samrāje namaḥ //
AVŚ, 18, 1, 46.1 idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ /
AVŚ, 18, 2, 2.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
AVŚ, 18, 2, 49.2 ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema //
AVŚ, 18, 3, 16.2 śardir no atrir agrabhīn namobhiḥ susaṃśāsaḥ pitaro mṛḍatā naḥ //
AVŚ, 18, 3, 39.1 svāsasthe bhavatam indave no yuje vāṃ brahma pūrvyaṃ namobhiḥ /
AVŚ, 18, 4, 71.1 agnaye kavyavāhanāya svadhā namaḥ //
AVŚ, 18, 4, 72.1 somāya pitṛmate svadhā namaḥ //
AVŚ, 18, 4, 73.1 pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ //
AVŚ, 18, 4, 74.1 yamāya pitṛmate svadhā namaḥ //
AVŚ, 18, 4, 81.1 namo vaḥ pitara ūrje namo vaḥ pitaro rasāya //
AVŚ, 18, 4, 81.1 namo vaḥ pitara ūrje namo vaḥ pitaro rasāya //
AVŚ, 18, 4, 82.1 namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave //
AVŚ, 18, 4, 82.1 namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
AVŚ, 18, 4, 85.1 namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ //
AVŚ, 19, 55, 5.2 annādāyānnapataye rudrāya namo agnaye /
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 10, 1.2 oṃ pitṝn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.3 oṃ pitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.4 oṃ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.5 oṃ mātṝḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.6 oṃ pitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.7 oṃ prapitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.8 oṃ mātāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.9 oṃ mātuḥ pitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.10 oṃ mātuḥ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.11 oṃ mātāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.12 oṃ mātuḥ pitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.13 oṃ mātuḥ prapitāmahīḥ svadhā namas tarpayāmi //
BaudhDhS, 2, 10, 2.1 om ācāryān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.2 om ācāryapatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.3 oṃ gurūn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.4 oṃ gurupatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.5 oṃ sakhīn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.6 oṃ sakhipatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.7 oṃ jñātīn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.8 oṃ jñātipatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.9 om amātyān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.10 om amātyapatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.11 oṃ sarvān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.12 oṃ sarvāḥ svadhā namas tarpayāmīti //
BaudhDhS, 2, 14, 7.4 somāya pitṛpītāya svadhā namaḥ svāhā /
BaudhDhS, 2, 14, 7.5 yamāyāṅgirasvate pitṛmate svadhā namaḥ svāhā /
BaudhDhS, 2, 14, 7.6 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāheti //
BaudhDhS, 2, 17, 38.5 oṃ bhūr bhuvaḥ suvar mahar nama iti //
BaudhDhS, 3, 6, 6.2 namo rudrāya bhūtādhipataye /
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.1 udīrṣvāto viśvāvaso namaseḍāmahe tvā /
BaudhGS, 1, 6, 23.3 udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbhir īṭṭe /
BaudhGS, 1, 11, 8.0 etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya //
BaudhGS, 1, 11, 8.0 etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 1, 19.3 tābhyo vai mātṛbhyo namo namaḥ iti //
BaudhGS, 2, 1, 19.3 tābhyo vai mātṛbhyo namo namaḥ iti //
BaudhGS, 2, 4, 6.2 namo hiraṇyabāhave iti //
BaudhGS, 2, 5, 33.1 agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagrīvāya iti //
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 8, 40.1 saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bhaumāya svāhā iti //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 26.2 digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 27.2 ardhamāsaiśca māsaiś cāntar anyaṃ prapitāmahād dadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 30.3 vājannidaṃ juṣasva naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 34.2 pitṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.3 pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.4 prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.5 mātṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.6 pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.7 prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.8 mātāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.9 mātuḥ pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.10 mātuḥ prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.11 mātāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.12 mātuḥ pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.13 mātuḥ prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.14 ācāryāya svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.15 ācāryapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.16 gurubhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.17 gurupatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.18 sakhibhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.19 sakhipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.20 jñātibhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.21 jñātipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.22 amātyebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.23 amātyapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.24 sarvebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.25 sarvābhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 9, 8.1 pṛthak pṛthag etair eva nāmadheyair gandhapuṣpadhūpadīpair amuṣmai namo 'muṣmai nama iti //
BaudhGS, 3, 9, 8.1 pṛthak pṛthag etair eva nāmadheyair gandhapuṣpadhūpadīpair amuṣmai namo 'muṣmai nama iti //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 13.2 namaḥ śakṛtsade rudrāya namaḥ śakṛtsade /
BaudhGS, 4, 2, 13.2 namaḥ śakṛtsade rudrāya namaḥ śakṛtsade /
BaudhGS, 4, 2, 13.3 gām arhasi namas te astu mā mā hiṃsīḥ iti //
BaudhGS, 4, 3, 7.1 kūlam uttīrya japati samudrāya vayunāya sindhūnāṃ pataye namaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 4, 6, 44.0 athainām ādityam udīkṣayati namas ta ātāna iti //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 10.4 śvetāya vaidarvyāya nama iti //
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 7, 5.9 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 7, 5.11 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 10, 3.0 athopatiṣṭhate namo niṣaṅgiṇa iṣudhimata iti //
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ vā //
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 19, 1.4 namas te astu mā mā hiṃsīriti //
BhārGS, 2, 20, 2.1 sārvasurabhiṇā pralepsyamānaḥ prokṣati namaḥ śākajañjabhābhyāṃ namas tābhyo devatābhyo yā abhigrāhiṇīr iti //
BhārGS, 2, 20, 2.1 sārvasurabhiṇā pralepsyamānaḥ prokṣati namaḥ śākajañjabhābhyāṃ namas tābhyo devatābhyo yā abhigrāhiṇīr iti //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 11.1 anugebhyaḥ svadhā nama iti madhye //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
BhārGS, 3, 21, 16.0 nama ācāryebhyo nama ācāryebhyaḥ //
BhārGS, 3, 21, 16.0 nama ācāryebhyo nama ācāryebhyaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 8, 2.1 yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām //
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 7, 13, 9.0 patny ādityam upatiṣṭhate namas ta ātāneti //
BhārŚS, 7, 20, 9.0 svāhā digbhyo namo digbhya iti prācīnam antato juhoti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 6, 3.38 brahmaṇe namaḥ //
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 4, 2, 1.1 janako ha vaidehaḥ kūrcād upāvasarpann uvāca namas te 'stu yājñavalkya /
BĀU, 4, 2, 4.16 namas te 'stu /
BĀU, 4, 6, 3.39 brahmaṇe namaḥ //
BĀU, 5, 14, 7.5 namas te turīyāya darśatāya padāya parorajase /
BĀU, 6, 5, 4.15 brahmaṇe namaḥ //
Chāndogyopaniṣad
ChU, 2, 24, 5.2 namo 'gnaye pṛthivīkṣite lokakṣite /
ChU, 2, 24, 9.2 namo vāyave 'ntarikṣakṣite lokakṣite /
ChU, 2, 24, 13.2 nama ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
DrāhŚS, 14, 3, 5.3 tantrāyaṇena namo dyāvāpṛthivībhyāmiti //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
Gautamadharmasūtra
GautDhS, 3, 8, 12.1 namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāya punarvasave namaḥ //
GautDhS, 3, 8, 12.1 namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāya punarvasave namaḥ //
GautDhS, 3, 8, 13.1 namo mauñjyāyorvyāya vasuvindāya sārvavindāya namaḥ //
GautDhS, 3, 8, 13.1 namo mauñjyāyorvyāya vasuvindāya sārvavindāya namaḥ //
GautDhS, 3, 8, 14.1 namaḥ pārāya supārāya mahāpārāya vārayiṣṇave namaḥ //
GautDhS, 3, 8, 14.1 namaḥ pārāya supārāya mahāpārāya vārayiṣṇave namaḥ //
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
GautDhS, 3, 8, 16.1 namaḥ sūryāyādityāya namaḥ //
GautDhS, 3, 8, 16.1 namaḥ sūryāyādityāya namaḥ //
GautDhS, 3, 8, 17.1 namo nīlagrīvāya śitikaṇṭhāya namaḥ //
GautDhS, 3, 8, 17.1 namo nīlagrīvāya śitikaṇṭhāya namaḥ //
GautDhS, 3, 8, 18.1 namaḥ kṛṣṇāya piṅgalāya namaḥ //
GautDhS, 3, 8, 18.1 namaḥ kṛṣṇāya piṅgalāya namaḥ //
GautDhS, 3, 8, 19.1 namo jyeṣṭhāya vṛddhāyendrāya harikeśāyordhvaretase namaḥ //
GautDhS, 3, 8, 19.1 namo jyeṣṭhāya vṛddhāyendrāya harikeśāyordhvaretase namaḥ //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
GautDhS, 3, 8, 21.1 namo dīptāya dīptarūpiṇe namaḥ //
GautDhS, 3, 8, 21.1 namo dīptāya dīptarūpiṇe namaḥ //
GautDhS, 3, 8, 22.1 namastīkṣṇāya tīkṣṇarūpiṇe namaḥ //
GautDhS, 3, 8, 22.1 namastīkṣṇāya tīkṣṇarūpiṇe namaḥ //
GautDhS, 3, 8, 23.1 namaḥ sobhyāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namaḥ //
GautDhS, 3, 8, 23.1 namaḥ sobhyāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namaḥ //
GautDhS, 3, 8, 24.1 namaścandralalāṭāya kṛttivāsase namaḥ //
GautDhS, 3, 8, 24.1 namaścandralalāṭāya kṛttivāsase namaḥ //
GautDhS, 3, 9, 9.1 namaḥ svāheti vā sarvān //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 18.0 pratijapaty oṃ ity uccais tasmai namas tan mākhyā ity upāṃśu //
GobhGS, 1, 6, 20.0 api vā namo viṣṇava ity evaṃ brūyāt //
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 9, 3.0 namaḥ pṛthivyā ity etaṃ mantraṃ na japati //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 19.0 madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
GobhGS, 4, 3, 19.0 madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Gopathabrāhmaṇa
GB, 1, 1, 14, 2.0 namas te astu bhagavan //
GB, 1, 2, 5, 4.0 namo vāṃ bhagavantau kau nu bhagavantāv iti //
GB, 1, 2, 5, 6.0 sa hovāca namo vāṃ bhagavantau tadākīyatām iti //
GB, 1, 2, 5, 10.0 sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 2, 18, 31.0 namaḥ śaṃyumātharvaṇāya yo mā yajñiyam acīkᄆpad iti //
GB, 2, 2, 4, 19.0 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
GB, 2, 2, 4, 19.0 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
GB, 2, 2, 18, 5.0 namo nama iti //
GB, 2, 2, 18, 5.0 namo nama iti //
GB, 2, 2, 18, 8.0 tata etaṃ prajāpatiṃ yajñaṃ prapadyate namo nama iti //
GB, 2, 2, 18, 8.0 tata etaṃ prajāpatiṃ yajñaṃ prapadyate namo nama iti //
GB, 2, 2, 19, 2.0 sadaḥ prasrapsyan brūyād upadraṣṭre nama iti //
GB, 2, 2, 19, 5.0 sadaḥ prasṛpya brūyād upaśrotre nama iti //
GB, 2, 2, 19, 9.0 sadaḥ prasarpan brūyād anukhyātre nama iti //
GB, 2, 2, 19, 13.0 sadaḥ prasṛpto brūyād upadraṣṭre nama iti //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 16, 3.1 sig asi nasi vajro namaste astu mā mā hiṃsīḥ /
HirGS, 1, 16, 8.1 namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati //
HirGS, 1, 16, 8.1 namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati //
HirGS, 1, 16, 9.1 namaḥ paśuṣade vāteṣave rudrāya namo rudrāya paśuṣada iti śakṛddhatau //
HirGS, 1, 16, 9.1 namaḥ paśuṣade vāteṣave rudrāya namo rudrāya paśuṣada iti śakṛddhatau //
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 12.1 namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati //
HirGS, 1, 16, 12.1 namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati //
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
HirGS, 1, 18, 5.9 namaste harase śociṣa iti ca //
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 2, 7, 2.12 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.14 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.16 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.18 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.20 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 8, 11.3 namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ vā //
HirGS, 2, 9, 6.2 namo niṣaṅgiṇa iṣudhimate taskarāṇāṃ pataya iti //
HirGS, 2, 10, 7.2 somāya pitṛmate svadhā namaḥ /
HirGS, 2, 10, 7.3 yamāyāṅgirasvate pitṛmate svadhā namaḥ /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.9 amuṣmai svadhā namaḥ /
HirGS, 2, 10, 7.10 amuṣmai svadhā namaḥ /
HirGS, 2, 10, 7.13 tanme retaḥ pitā vṛṅktām ābhur anyo 'papadyatāṃ svadhā namaḥ /
HirGS, 2, 11, 1.2 svadhā namaḥ /
HirGS, 2, 11, 1.5 svadhā namaḥ /
HirGS, 2, 11, 1.8 svadhā namaḥ /
HirGS, 2, 11, 3.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 12, 10.6 namo vaḥ pitaro rasāya /
HirGS, 2, 14, 4.3 ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇāṃ svadhā namaḥ /
HirGS, 2, 14, 4.6 svadhā namaḥ /
HirGS, 2, 14, 4.9 svadhā namaḥ /
HirGS, 2, 14, 6.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 15, 2.3 svadhā namaḥ /
HirGS, 2, 15, 7.4 svadhā namaḥ /
HirGS, 2, 15, 9.3 tadbrāhmaṇair atipūtam annaṃ tamakṣitaṃ tanme astu svadhā namaḥ /
HirGS, 2, 15, 9.6 svadhā namaḥ /
HirGS, 2, 15, 10.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 16, 4.2 namo 'gnaye pārthivāya pārthivānāmadhipataye svāhā /
HirGS, 2, 16, 4.3 namo vāyave vibhumata āntarikṣāṇām adhipataye svāhā /
HirGS, 2, 16, 4.4 namaḥ sūryāya rohitāya divyānāmadhipataye svāhā /
HirGS, 2, 16, 4.5 namo viṣṇave gaurāya diśyānāmadhipataye svāheti //
HirGS, 2, 16, 7.2 namo astu sarpebhyaḥ /
HirGS, 2, 16, 8.5 śvetāya vaidarvāya namo namaḥ śvetāya vaidarvāya /
HirGS, 2, 16, 8.5 śvetāya vaidarvāya namo namaḥ śvetāya vaidarvāya /
HirGS, 2, 20, 5.1 amuṣmai namo 'muṣmai namaḥ /
HirGS, 2, 20, 5.1 amuṣmai namo 'muṣmai namaḥ /
HirGS, 2, 20, 8.1 amuṣmai namo 'muṣmai namaḥ /
HirGS, 2, 20, 8.1 amuṣmai namo 'muṣmai namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 13.1 namo vaḥ pitara iti ṣaḍbhir namaskārair upatiṣṭhate //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
JUB, 1, 59, 13.3 medaṃ te namo 'karmeti hovāca /
JUB, 4, 1, 7.1 āyur mātā matiḥ pitā namas ta āviśoṣaṇa /
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 26, 15.1 namo 'tisāmāyaituretāya dhṛtarāṣṭrāya pārthuśravasāya ye ca prāṇaṃ rakṣanti te mā rakṣantu /
Jaiminīyabrāhmaṇa
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 74, 1.0 namaḥ pitṛbhyaḥ pūrvasadbhyoṃ namaḥ sākaṃniṣadbhyom //
JB, 1, 74, 1.0 namaḥ pitṛbhyaḥ pūrvasadbhyoṃ namaḥ sākaṃniṣadbhyom //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 286, 9.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 286, 16.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 3, 122, 4.0 tam ādrutyābravīd ṛṣe namas te 'stu //
Jaiminīyaśrautasūtra
JaimŚS, 6, 3.0 namaḥ samudrāya namaḥ samudrasya cakṣase //
JaimŚS, 6, 3.0 namaḥ samudrāya namaḥ samudrasya cakṣase //
JaimŚS, 8, 14.0 athāha namaḥ pitṛbhyaḥ pūrvasadbhyo namaḥ sākaṃ niṣadbhyaḥ //
JaimŚS, 8, 14.0 athāha namaḥ pitṛbhyaḥ pūrvasadbhyo namaḥ sākaṃ niṣadbhyaḥ //
JaimŚS, 13, 2.0 mṛdā śithirā devānāṃ vedir asi namas te astu //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 26.0 namo vo astu mā mā hiṃsiṣṭeti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 2, 5, 25.0 digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate //
KauśS, 2, 6, 6.0 yadi cin nu tvā namo devavadhebhyo ity anvāha //
KauśS, 4, 3, 1.0 namas te lāṅgalebhya iti sīrayogam adhiśiro 'vasiñcati //
KauśS, 4, 3, 2.0 namaḥ sanisrasākṣebhya iti śūnyaśālāyām apsu saṃpātān ānayati //
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 9, 2, 13.1 upa tvā namaseti puronuvākyā //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 11, 9, 26.1 namo vaḥ pitara ity upatiṣṭhati //
KauśS, 13, 12, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 21, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 3.5 ardhamāsāṃśca māsāṃścāṅgāni namaste sumanāmukhi svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.4 ardhamāsāśca māsāścāṅgāni namaste sumanāmukhi svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 6.5 santu me 'pūpakṛtām aṣṭake namaste sumanāmukhi svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 32.0 athopaveṣeṇa dakṣiṇato 'ṅgārān upaspṛśati namo devebhya iti //
KauṣB, 3, 10, 27.0 atha barhiṣi prāñcam añjaliṃ nidhāya japati nama upeti //
KauṣB, 12, 3, 19.0 ṛṣe namas te 'stu mā no hāsīḥ //
KauṣB, 13, 1, 4.0 tānt sadaḥ prasrapsyan namasyati namo nama iti //
KauṣB, 13, 1, 4.0 tānt sadaḥ prasrapsyan namasyati namo nama iti //
Kaṭhopaniṣad
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
Khādiragṛhyasūtra
KhādGS, 1, 5, 20.0 mā kṣā namasta ityupāṃśu //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 3, 17.0 namaḥ pṛthivyā iti na japet //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
KhādGS, 3, 5, 27.0 añjaliṃ kṛtvā namo va iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 12.0 svadhā nama iti vaṣaṭkāraḥ //
KātyŚS, 5, 9, 24.0 avanejya pūrvavat pradakṣiṇaṃ nīviṃ visraṃsya namo va ity añjaliṃ karoti //
KātyŚS, 6, 6, 1.0 pānnejanahastāṃ vācayati nayan namas ta ātāneti //
KātyŚS, 10, 8, 21.0 namo varuṇāyeti vācayaty apo 'vakramayan //
KātyŚS, 20, 6, 12.0 vācayati patnīr nayan namas te ambe iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 20.1 namo hamāya mohamāyeti cānusavanam /
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 18, 2.2 tāṃ tiṣyeṇa saha devatayā nirbhajāmi nirṇudāmi sā dviṣantaṃ gacchatu tiṣyabṛhaspatibhyāṃ namo nama iti //
KāṭhGS, 18, 2.2 tāṃ tiṣyeṇa saha devatayā nirbhajāmi nirṇudāmi sā dviṣantaṃ gacchatu tiṣyabṛhaspatibhyāṃ namo nama iti //
KāṭhGS, 26, 10.1 namo astu sarpebhya iti sarpān //
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
Kāṭhakasaṃhitā
KS, 3, 6, 7.0 namas ta ātāna //
KS, 6, 7, 46.0 dhūrte namas te 'stv iti //
KS, 7, 6, 50.0 namas te ruce //
KS, 7, 8, 14.0 doṣāvastar dhiyā vayaṃ namo bharanta emasīti //
KS, 13, 10, 55.0 namo mahimna uta cakṣuṣe ta iti //
KS, 21, 7, 55.0 namas te harase śociṣa ity adhikrāmati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 4.6 namas te astu /
MS, 1, 2, 2, 6.8 namas te astu /
MS, 1, 2, 6, 10.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
MS, 1, 2, 6, 12.3 namo varuṇasya pāśāya /
MS, 1, 2, 7, 7.14 ṛtam ṛtavādibhyo namo dive /
MS, 1, 2, 7, 7.15 namaḥ pṛthivyai //
MS, 1, 2, 12, 1.20 namas te astu /
MS, 1, 2, 13, 6.6 namo devebhyaḥ /
MS, 1, 2, 16, 1.1 namas ta ātāna /
MS, 1, 2, 16, 4.1 ghṛtena dyāvāpṛthivī prorṇuvātām amuṣmai tvā juṣṭaṃ namaḥ sūryasya saṃdṛśe //
MS, 1, 3, 28, 2.2 bṛhadukṣe namaḥ //
MS, 1, 3, 39, 6.10 namo varuṇasya pāśāya /
MS, 1, 4, 3, 15.2 namas te astu /
MS, 1, 5, 2, 4.23 agne rucāṃ pate namas te ruce /
MS, 1, 5, 3, 1.2 namo bharanta emasi //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 6, 2, 12.1 vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 7, 19.0 doṣā vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 7, 27.0 prātar vastor namaḥ svāheti juhuyāt //
MS, 1, 9, 1, 43.0 namo mātre pṛthivyai //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 18, 38.0 svadhā nama iti vaṣaṭkaroti //
MS, 2, 5, 10, 24.1 namo mahimne cakṣuṣe marutāṃ pitas tad ahaṃ gṛṇe te /
MS, 2, 6, 12, 1.13 namo mātre pṛthivyai /
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 12, 1.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
MS, 2, 7, 12, 2.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
MS, 2, 7, 12, 4.4 bhūtyai namaḥ /
MS, 2, 7, 15, 4.2 namo astu sarpebhyo ye ke ca pṛthivīm anu /
MS, 2, 7, 15, 4.3 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 5.2 ye 'vaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 6.2 ye apsu ṣadāṃsi cakrire tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 16, 7.2 namaḥ samudrāya /
MS, 2, 7, 16, 7.3 namaḥ samudrasya cakṣase /
MS, 2, 7, 17, 6.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
MS, 2, 8, 10, 6.0 tebhyo namo astu //
MS, 2, 8, 10, 14.0 tebhyo namo astu //
MS, 2, 8, 10, 22.0 tebhyo namo astu //
MS, 2, 8, 10, 30.0 tebhyo namo astu //
MS, 2, 8, 10, 38.0 tebhyo namo astu //
MS, 2, 8, 14, 2.2 namaḥ samudrāya /
MS, 2, 8, 14, 2.3 namaḥ samudrasya cakṣase /
MS, 2, 9, 2, 1.1 namas te rudra manyava uto tā iṣave namaḥ /
MS, 2, 9, 2, 1.1 namas te rudra manyava uto tā iṣave namaḥ /
MS, 2, 9, 2, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
MS, 2, 9, 2, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
MS, 2, 9, 2, 6.1 namo nīlakapardāya sahasrākṣāya mīḍhuṣe /
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
MS, 2, 9, 2, 7.1 namas tā āyudhāyānātatāya dhṛṣṇave /
MS, 2, 9, 2, 7.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
MS, 2, 9, 3, 1.0 namo hiraṇyabāhave senānye //
MS, 2, 9, 3, 2.0 diśāṃ ca pataye namaḥ //
MS, 2, 9, 3, 3.0 namo vṛkṣebhyo harikeśebhyaḥ //
MS, 2, 9, 3, 4.0 paśūnāṃ pataye namaḥ //
MS, 2, 9, 3, 5.0 namo harikeśāyopavītine //
MS, 2, 9, 3, 6.0 puṣṭānāṃ pataye namaḥ //
MS, 2, 9, 3, 7.0 namaḥ śaṣpiñjarāya tviṣīmate //
MS, 2, 9, 3, 8.0 pathīnāṃ pataye namaḥ //
MS, 2, 9, 3, 9.0 namo babhluśāya vyādhine //
MS, 2, 9, 3, 10.0 annasya pataye namaḥ //
MS, 2, 9, 3, 11.0 namo rudrāyātatāyine //
MS, 2, 9, 3, 12.0 kṣetrasya pataye namaḥ //
MS, 2, 9, 3, 13.0 namo bhavasya hetyai //
MS, 2, 9, 3, 14.0 jagatas pataye namaḥ //
MS, 2, 9, 3, 15.0 namaḥ sūtāyāhantvāya //
MS, 2, 9, 3, 16.0 vanānāṃ pataye namaḥ //
MS, 2, 9, 3, 17.0 namo rohitāya sthapataye //
MS, 2, 9, 3, 18.0 vṛkṣāṇāṃ pataye namaḥ //
MS, 2, 9, 3, 19.0 namo mantriṇe vāṇijāya //
MS, 2, 9, 3, 20.0 kakṣāṇāṃ pataye namaḥ //
MS, 2, 9, 3, 21.0 namo bhuvantaye vārivaskṛtāya //
MS, 2, 9, 3, 22.0 oṣadhīnāṃ pataye namaḥ //
MS, 2, 9, 3, 23.0 namaḥ sahamānāya nivyādhine //
MS, 2, 9, 3, 24.0 āvyādhinīnāṃ pataye namaḥ //
MS, 2, 9, 3, 25.0 nama ākrandayata uccairghoṣāya //
MS, 2, 9, 3, 26.0 satvānāṃ pataye namaḥ //
MS, 2, 9, 3, 27.0 namaḥ kṛtsnavītāya dhāvate //
MS, 2, 9, 3, 28.0 pattīnāṃ pataye namaḥ //
MS, 2, 9, 3, 29.0 namo niṣaṅgiṇe kakubhāya //
MS, 2, 9, 3, 30.0 stenānāṃ pataye namaḥ //
MS, 2, 9, 3, 31.0 namo vañcate parivañcate //
MS, 2, 9, 3, 32.0 stāyūnāṃ pataye namaḥ //
MS, 2, 9, 3, 33.0 namo nicerave paricarāya //
MS, 2, 9, 3, 34.0 araṇyānāṃ pataye namaḥ //
MS, 2, 9, 3, 35.0 namo niṣaṅgiṇa iṣudhimate //
MS, 2, 9, 3, 36.0 taskarāṇāṃ pataye namaḥ //
MS, 2, 9, 3, 37.0 namaḥ sṛgāyibhyo jighāṃsadbhyaḥ //
MS, 2, 9, 3, 38.0 muṣṇatāṃ pataye namaḥ //
MS, 2, 9, 3, 39.0 namo 'simadbhyo naktaṃ caradbhyaḥ //
MS, 2, 9, 3, 40.0 prakṛntānāṃ pataye namaḥ //
MS, 2, 9, 3, 41.0 nama uṣṇīṣiṇe giricarāya //
MS, 2, 9, 3, 42.0 kuluñcānāṃ pataye namo namaḥ //
MS, 2, 9, 3, 42.0 kuluñcānāṃ pataye namo namaḥ //
MS, 2, 9, 4, 1.0 nama iṣukṛdbhyo dhanuṣkṛdbhyaś ca vo namaḥ //
MS, 2, 9, 4, 1.0 nama iṣukṛdbhyo dhanuṣkṛdbhyaś ca vo namaḥ //
MS, 2, 9, 4, 2.0 namā iṣumadbhyo dhanvāyibhyaś ca vo namaḥ //
MS, 2, 9, 4, 2.0 namā iṣumadbhyo dhanvāyibhyaś ca vo namaḥ //
MS, 2, 9, 4, 3.0 nama ātanvānebhyaḥ pratidadhānebhyaś ca vo namaḥ //
MS, 2, 9, 4, 3.0 nama ātanvānebhyaḥ pratidadhānebhyaś ca vo namaḥ //
MS, 2, 9, 4, 4.0 nama āyacchadbhyo visṛjadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 4.0 nama āyacchadbhyo visṛjadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 5.0 namo 'syadbhyo vidhyadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 5.0 namo 'syadbhyo vidhyadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 6.0 namaḥ svapadbhyo jāgradbhyaś ca vo namaḥ //
MS, 2, 9, 4, 6.0 namaḥ svapadbhyo jāgradbhyaś ca vo namaḥ //
MS, 2, 9, 4, 7.0 namaḥ śayānebhyā āsīnebhyaś ca vo namaḥ //
MS, 2, 9, 4, 7.0 namaḥ śayānebhyā āsīnebhyaś ca vo namaḥ //
MS, 2, 9, 4, 8.0 namas tiṣṭhadbhyo dhāvadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 8.0 namas tiṣṭhadbhyo dhāvadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 9.0 namaḥ sabhābhyaḥ sabhāpatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 9.0 namaḥ sabhābhyaḥ sabhāpatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 10.0 namo 'śvebhyo 'śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 10.0 namo 'śvebhyo 'śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 11.0 nama āvyādhinībhyo vividhyantībhyaś ca vo namaḥ //
MS, 2, 9, 4, 11.0 nama āvyādhinībhyo vividhyantībhyaś ca vo namaḥ //
MS, 2, 9, 4, 12.0 namā ugaṇābhyas tṛṃhatībhyaś ca vo namaḥ //
MS, 2, 9, 4, 12.0 namā ugaṇābhyas tṛṃhatībhyaś ca vo namaḥ //
MS, 2, 9, 4, 13.0 namo gaṇebhyo gaṇapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 13.0 namo gaṇebhyo gaṇapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 14.0 namo vrātebhyo vrātapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 14.0 namo vrātebhyo vrātapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 15.0 namaḥ kṛcchrebhyaḥ kṛcchrapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 15.0 namaḥ kṛcchrebhyaḥ kṛcchrapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 16.0 namo virūpebhyo viśvarūpebhyaś ca vo namaḥ //
MS, 2, 9, 4, 16.0 namo virūpebhyo viśvarūpebhyaś ca vo namaḥ //
MS, 2, 9, 4, 17.0 namaḥ senābhyaḥ senānībhyaś ca vo namaḥ //
MS, 2, 9, 4, 17.0 namaḥ senābhyaḥ senānībhyaś ca vo namaḥ //
MS, 2, 9, 4, 18.0 namo rathibhyo varūthibhyaś ca vo namaḥ //
MS, 2, 9, 4, 18.0 namo rathibhyo varūthibhyaś ca vo namaḥ //
MS, 2, 9, 4, 19.0 namaḥ kṣattṛbhyaḥ saṃgrahītṛbhyaś ca vo namaḥ //
MS, 2, 9, 4, 19.0 namaḥ kṣattṛbhyaḥ saṃgrahītṛbhyaś ca vo namaḥ //
MS, 2, 9, 4, 20.0 namo bṛhadbhyo 'rbhakebhyaś ca vo namaḥ //
MS, 2, 9, 4, 20.0 namo bṛhadbhyo 'rbhakebhyaś ca vo namaḥ //
MS, 2, 9, 4, 21.0 namo yuvabhya āśīnebhyaś ca vo namo namaḥ //
MS, 2, 9, 4, 21.0 namo yuvabhya āśīnebhyaś ca vo namo namaḥ //
MS, 2, 9, 4, 21.0 namo yuvabhya āśīnebhyaś ca vo namo namaḥ //
MS, 2, 9, 5, 1.0 namo brāhmaṇebhyo rājanyebhyaś ca vo namaḥ //
MS, 2, 9, 5, 1.0 namo brāhmaṇebhyo rājanyebhyaś ca vo namaḥ //
MS, 2, 9, 5, 2.0 namaḥ sūtebhyo viśyebhyaś ca vo namaḥ //
MS, 2, 9, 5, 2.0 namaḥ sūtebhyo viśyebhyaś ca vo namaḥ //
MS, 2, 9, 5, 3.0 namas takṣabhyo rathakārebhyaś ca vo namaḥ //
MS, 2, 9, 5, 3.0 namas takṣabhyo rathakārebhyaś ca vo namaḥ //
MS, 2, 9, 5, 4.0 namaḥ kulālebhyaḥ karmārebhyaś ca vo namaḥ //
MS, 2, 9, 5, 4.0 namaḥ kulālebhyaḥ karmārebhyaś ca vo namaḥ //
MS, 2, 9, 5, 5.0 namo niṣādebhyaḥ puñjiṣṭebhyaś ca vo namaḥ //
MS, 2, 9, 5, 5.0 namo niṣādebhyaḥ puñjiṣṭebhyaś ca vo namaḥ //
MS, 2, 9, 5, 6.0 namaḥ śvanībhyo mṛgayubhyaś ca vo namaḥ //
MS, 2, 9, 5, 6.0 namaḥ śvanībhyo mṛgayubhyaś ca vo namaḥ //
MS, 2, 9, 5, 7.0 namaḥ śvabhyaḥ śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 5, 7.0 namaḥ śvabhyaḥ śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 5, 8.0 namo bhavāya ca śarvāya ca //
MS, 2, 9, 5, 9.0 namo rudrāya ca paśupataye ca //
MS, 2, 9, 5, 10.0 namo vyuptakeśāya ca kapardine ca //
MS, 2, 9, 5, 11.0 namo nīlagrīvāya ca śitikaṇṭhāya ca //
MS, 2, 9, 5, 12.0 namaḥ sahasrākṣāya ca śatadhanvane ca //
MS, 2, 9, 5, 13.0 namo giriśāya ca śipiviṣṭāya ca //
MS, 2, 9, 5, 14.0 namo mīḍhuṣṭarāya ceṣumate ca //
MS, 2, 9, 5, 15.0 namo hrasvāya ca vāmanāya ca //
MS, 2, 9, 5, 16.0 namo bṛhate ca varṣīyase ca //
MS, 2, 9, 5, 17.0 namo vṛddhāya ca suvṛdhvane ca //
MS, 2, 9, 5, 18.0 namo 'grīyāya ca prathamāya ca //
MS, 2, 9, 5, 19.0 nama āśave cājirāya ca //
MS, 2, 9, 5, 20.0 namaḥ śībhāya ca śīghrāya ca //
MS, 2, 9, 5, 21.0 namā ūrmyāya cāvasvanyāya ca //
MS, 2, 9, 5, 22.0 namo dvīpyāya ca srotasyāya ca //
MS, 2, 9, 6, 1.0 nama āśuṣeṇāya cāśurathāya ca //
MS, 2, 9, 6, 2.0 namo bilmine ca kavacine ca //
MS, 2, 9, 6, 3.0 namo varmiṇe ca varūthine ca //
MS, 2, 9, 6, 4.0 namaḥ śūrāya cāvabhindate ca //
MS, 2, 9, 6, 5.0 namaḥ śrutāya ca śrutasenāya ca //
MS, 2, 9, 6, 6.0 namo jyāyase ca kanīyase ca //
MS, 2, 9, 6, 7.0 namaḥ pūrvajāya cāparajāya ca //
MS, 2, 9, 6, 8.0 namo madhyamāya cāpagalbhāya ca //
MS, 2, 9, 6, 9.0 namo jaghanyāya ca budhnyāya ca //
MS, 2, 9, 6, 10.0 namaḥ sobhyāya ca pratisarāya ca //
MS, 2, 9, 6, 11.0 namo yāmyāya ca kṣemyāya ca //
MS, 2, 9, 6, 12.0 namo 'vasānyāya ca ślokyāya ca //
MS, 2, 9, 6, 13.0 nama urvaryāya ca khalyāya ca //
MS, 2, 9, 6, 14.0 namo vanyāya ca kakṣyāya ca //
MS, 2, 9, 6, 15.0 namaḥ śravāya ca pratiśravāya ca //
MS, 2, 9, 6, 16.0 namaḥ pathyāya ca srutyāya ca //
MS, 2, 9, 6, 17.0 namo nādyāya ca vaiśantāya ca //
MS, 2, 9, 6, 18.0 namo nīpyāya ca bhidyāya ca //
MS, 2, 9, 6, 19.0 namo 'vaṭyāya ca kūpyāya ca //
MS, 2, 9, 6, 20.0 namaḥ sūdyāya ca sarasyāya ca //
MS, 2, 9, 7, 1.0 namo dundubhaye cāhananīyāya ca //
MS, 2, 9, 7, 2.0 namo dhṛṣṇave ca pramṛśāya ca //
MS, 2, 9, 7, 3.0 namo niṣaṅgiṇe ceṣudhimate ca //
MS, 2, 9, 7, 4.0 namas tigmeṣave cāyudhine ca //
MS, 2, 9, 7, 5.0 namaḥ svāyudhāya ca sudhanvane ca //
MS, 2, 9, 7, 6.0 namo meghyāya ca vidyutyāya ca //
MS, 2, 9, 7, 7.0 namo varṣyāya cāvarṣyāya ca //
MS, 2, 9, 7, 8.0 namo vīdhriyāya cātapyāya ca //
MS, 2, 9, 7, 9.0 namo vātyāya ca reṣmaṇyāya ca //
MS, 2, 9, 7, 10.0 namo vāstavyāya ca vāstupāya ca //
MS, 2, 9, 7, 11.0 namaḥ somāya ca rudrāya ca //
MS, 2, 9, 7, 12.0 namas tāmrāya cāruṇāya ca //
MS, 2, 9, 7, 13.0 namaḥ śaṃgave ca paśupataye ca //
MS, 2, 9, 7, 14.0 nama ugrāya ca bhīmāya ca //
MS, 2, 9, 7, 15.0 namo 'grevadhāya ca dūrevadhāya ca //
MS, 2, 9, 7, 16.0 namo hantre ca hanīyase ca //
MS, 2, 9, 7, 17.0 namo vṛkṣebhyo harikeśebhyaḥ //
MS, 2, 9, 7, 18.0 namas tārāya //
MS, 2, 9, 7, 19.0 namaḥ śaṃbhave ca mayobhave ca //
MS, 2, 9, 7, 20.0 namaḥ śaṃkarāya ca mayaskarāya ca //
MS, 2, 9, 7, 21.0 namaḥ śivāya ca śivatarāya ca //
MS, 2, 9, 8, 1.0 namaḥ śikhaṇḍine ca pulastine ca //
MS, 2, 9, 8, 2.0 namaḥ kiṃśilāya ca kṣeṇāya ca //
MS, 2, 9, 8, 3.0 nama iriṇyāya ca prapathyāya ca //
MS, 2, 9, 8, 4.0 namo gṛhyāya ca goṣṭhyāya ca //
MS, 2, 9, 8, 5.0 namo gehyāya ca talpyāya ca //
MS, 2, 9, 8, 6.0 namaḥ kūlyāya ca tīrthyāya ca //
MS, 2, 9, 8, 7.0 namaḥ pāryāya cāvāryāya ca //
MS, 2, 9, 8, 8.0 namaḥ prataraṇāya cottaraṇāya ca //
MS, 2, 9, 8, 9.0 namaḥ pravāhyāya ca sikatyāya ca //
MS, 2, 9, 8, 10.0 namaḥ phenyāya ca śaṣpyāya ca //
MS, 2, 9, 8, 11.0 namo nīveṣyāya ca hṛdyāya ca //
MS, 2, 9, 8, 12.0 namaḥ kāṭyāya ca gahvareṣṭhyāya ca //
MS, 2, 9, 8, 13.0 namaḥ śuṣyāya ca harityāya ca //
MS, 2, 9, 8, 14.0 namaḥ pāṃsavyāya ca rajasyāya ca //
MS, 2, 9, 8, 15.0 namo lopyāya colapāya ca //
MS, 2, 9, 8, 16.0 namā ūrmyāya ca sūrmyāya ca //
MS, 2, 9, 8, 17.0 namaḥ parṇāya ca parṇaśādāya ca //
MS, 2, 9, 8, 18.0 namo 'paguramāṇāya cābhighnate ca //
MS, 2, 9, 8, 19.0 nama ākhidate ca prakhidate ca //
MS, 2, 9, 8, 20.0 nama ākhidāya ca prakhidāya ca //
MS, 2, 9, 9, 1.1 namo girikebhyo devānāṃ hṛdayebhyaḥ /
MS, 2, 9, 9, 1.2 namo vicinvatkebhyaḥ /
MS, 2, 9, 9, 1.3 nama ākṣiṇakebhyaḥ /
MS, 2, 9, 9, 1.4 nama ānṛhatebhyaḥ /
MS, 2, 9, 9, 6.1 vyakṛḍa vilohita namas te astu bhagavaḥ /
MS, 2, 9, 9, 18.1 namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ /
MS, 2, 9, 9, 18.3 tebhyo namo astu /
MS, 2, 9, 9, 18.6 namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ /
MS, 2, 9, 9, 18.8 tebhyo namo astu /
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 9, 9, 18.13 tebhyo namo astu /
MS, 2, 9, 10, 1.2 sarvataḥ śarvaśarvebhyo namas te rudra rūpebhyo namaḥ //
MS, 2, 9, 10, 1.2 sarvataḥ śarvaśarvebhyo namas te rudra rūpebhyo namaḥ //
MS, 2, 9, 10, 3.3 namas te astu /
MS, 2, 9, 10, 3.12 namas te astu /
MS, 2, 10, 1, 6.1 namas te harase śociṣe cātho te arciṣe namaḥ /
MS, 2, 10, 1, 6.1 namas te harase śociṣe cātho te arciṣe namaḥ /
MS, 2, 12, 3, 3.3 namas te astu /
MS, 2, 12, 3, 3.6 viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ //
MS, 2, 12, 3, 6.3 svagedaṃ devebhyo namaḥ //
MS, 2, 12, 6, 4.1 īḍāno vahnir namasāgniṃ sruco adhvareṣu prayatsu /
MS, 2, 13, 5, 2.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
MS, 2, 13, 7, 2.2 gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret //
MS, 2, 13, 8, 1.1 enā vo agniṃ namasorjo napātam āhuve /
MS, 2, 13, 12, 8.0 tasyai te namaḥ //
MS, 2, 13, 21, 5.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 12.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 19.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 26.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 33.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 40.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 3, 11, 2, 62.0 bhīmaṃ na manyuṃ rājānaṃ vyāghraṃ namasāśvinā //
MS, 3, 11, 7, 7.1 surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ /
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 13, 10.1 namo rudrāya grāmasada iti grāme imā rudrāyeti ca //
MānGS, 1, 13, 11.1 namo rudrāyaikavṛkṣasada ity ekavṛkṣe /
MānGS, 1, 13, 12.1 namo rudrāya śmaśānasada iti śmaśāne /
MānGS, 1, 13, 13.1 namo rudrāya catuṣpathasada iti catuṣpathe /
MānGS, 1, 13, 14.1 namo rudrāya tīrthasada iti tīrthe /
MānGS, 1, 13, 15.1 yatrāpas taritavyā āsīdati samudrāya vaiṇave sindhūnāṃ pataye namaḥ /
MānGS, 1, 13, 15.2 namo nadīnāṃ sarvāsāṃ patye /
MānGS, 1, 19, 4.2 namas te astu bhagavan śataraśme tamonuda /
MānGS, 2, 5, 3.0 prāksviṣṭakṛto 'ṣṭau śoṇitapuṭān pūrayitvā namaste rudra manyava itiprabhṛtibhir aṣṭabhir anuvākair dikṣvantardikṣu copaharet //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 9, 13.2 agnaye kavyavāhanāya svadhā nama iti tṛtīyām //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 14, 31.2 namas te astu bhagavan śataraśme tamonuda /
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.8 namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 17, 1.8 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 10.0 namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi //
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
PB, 1, 5, 2.0 namaḥ sakhibhyaḥ pūrvasadbhyo namo 'parasadbhyaḥ //
PB, 1, 5, 2.0 namaḥ sakhibhyaḥ pūrvasadbhyo namo 'parasadbhyaḥ //
PB, 1, 7, 2.0 ādityānāṃ patmānvihi namas te 'stu mā mā hiṃsīḥ //
PB, 1, 8, 7.0 annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā mā hiṃsīḥ //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 14, 8, 7.0 indre agnā namo bṛhad iti bārhatam aindrāgnam //
PB, 15, 2, 1.0 aganma mahā namasā yaviṣṭham ity āgneyam ājyaṃ bhavati //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 16, 24.2 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tat satyam /
PārGS, 1, 16, 24.4 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tatsatyam /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 2, 9, 9.0 pitṛbhyaḥ svadhā nama iti dakṣiṇataḥ //
PārGS, 2, 14, 5.2 śvetāya vaidarvyāya namaḥ svāheti //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 2, 2.6 saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāya vatsarāya kṛṇute bṛhannamaḥ /
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 14, 7.0 namo māṇicarāyeti dakṣiṇaṃ dhuryaṃ prājati //
PārGS, 3, 15, 7.0 catuṣpatham abhimantrayate namo rudrāya pathiṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 8.0 nadīm uttariṣyann abhimantrayate namo rudrāyāpsuṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 11.0 vanamabhimantrayate namo rudrāya vanasade svasti mā saṃpārayeti //
PārGS, 3, 15, 12.0 girimabhimantrayate namo rudrāya giriṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 13.0 śmaśānamabhimantrayate namo rudrāya pitṛṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 14.0 goṣṭhamabhimantrayate namo rudrāya śakṛtpiṇḍasade svasti mā saṃpārayeti //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.2 namo 'hamāya mohamāya maṃhamāya dhūnvate tāpasāya punarvasave namo namaḥ /
SVidhB, 1, 2, 8.2 namo 'hamāya mohamāya maṃhamāya dhūnvate tāpasāya punarvasave namo namaḥ /
SVidhB, 1, 2, 8.2 namo 'hamāya mohamāya maṃhamāya dhūnvate tāpasāya punarvasave namo namaḥ /
SVidhB, 1, 2, 8.3 mauñjyāyaurmyāya saumyāya śamyāya śivāya namo namaḥ /
SVidhB, 1, 2, 8.3 mauñjyāyaurmyāya saumyāya śamyāya śivāya namo namaḥ /
SVidhB, 1, 2, 8.4 pārāya supārāya mahāpārāya pāradāya pāravindāya namo namaḥ /
SVidhB, 1, 2, 8.4 pārāya supārāya mahāpārāya pāradāya pāravindāya namo namaḥ /
SVidhB, 1, 2, 8.5 puruṣāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namo namaḥ /
SVidhB, 1, 2, 8.5 puruṣāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namo namaḥ /
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 1.9 namas te astu bhagavaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.2 agne yaṣṭar idaṃ namaḥ /
TS, 1, 3, 4, 4.6 namo devebhyaḥ svadhā pitṛbhyaḥ /
TS, 1, 3, 8, 2.3 namas ta ātāna /
TS, 1, 3, 10, 3.7 namo digbhyaḥ //
TS, 1, 5, 6, 17.2 namo bharanta emasi //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 3, 1, 4, 14.1 aditiḥ pāśam pra mumoktv etaṃ namaḥ paśubhyaḥ paśupataye karomi /
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 4, 5, 1, 1.1 namas te rudra manyava uto ta iṣave namaḥ /
TS, 4, 5, 1, 1.1 namas te rudra manyava uto ta iṣave namaḥ /
TS, 4, 5, 1, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
TS, 4, 5, 1, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
TS, 4, 5, 1, 11.1 namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe /
TS, 4, 5, 1, 11.2 atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ //
TS, 4, 5, 1, 17.1 namas te astv āyudhāyānātatāya dhṛṣṇave /
TS, 4, 5, 1, 17.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
TS, 4, 5, 2, 1.1 namo hiraṇyabāhave senānye diśāṃ ca pataye namaḥ /
TS, 4, 5, 2, 1.1 namo hiraṇyabāhave senānye diśāṃ ca pataye namaḥ /
TS, 4, 5, 2, 1.2 namo vṛkṣebhyo harikeśebhyaḥ paśūnām pataye namaḥ /
TS, 4, 5, 2, 1.2 namo vṛkṣebhyo harikeśebhyaḥ paśūnām pataye namaḥ /
TS, 4, 5, 2, 1.3 namaḥ saspiñjarāya tviṣīmate pathīnām pataye namaḥ /
TS, 4, 5, 2, 1.3 namaḥ saspiñjarāya tviṣīmate pathīnām pataye namaḥ /
TS, 4, 5, 2, 1.4 namo babhluśāya vivyādhine 'nnānām pataye namaḥ /
TS, 4, 5, 2, 1.4 namo babhluśāya vivyādhine 'nnānām pataye namaḥ /
TS, 4, 5, 2, 1.5 namo harikeśāyopavītine puṣṭānām pataye namaḥ /
TS, 4, 5, 2, 1.5 namo harikeśāyopavītine puṣṭānām pataye namaḥ /
TS, 4, 5, 2, 1.6 namo bhavasya hetyai jagatām pataye namaḥ /
TS, 4, 5, 2, 1.6 namo bhavasya hetyai jagatām pataye namaḥ /
TS, 4, 5, 2, 1.7 namo rudrāyātatāvine kṣetrāṇām pataye namaḥ /
TS, 4, 5, 2, 1.7 namo rudrāyātatāvine kṣetrāṇām pataye namaḥ /
TS, 4, 5, 2, 1.8 namaḥ sūtāyāhantyāya vanānām pataye namaḥ /
TS, 4, 5, 2, 1.8 namaḥ sūtāyāhantyāya vanānām pataye namaḥ /
TS, 4, 5, 2, 1.9 namaḥ //
TS, 4, 5, 2, 2.1 rohitāya sthapataye vṛkṣāṇām pataye namaḥ /
TS, 4, 5, 2, 2.2 namo mantriṇe vāṇijāya kakṣāṇām pataye namaḥ /
TS, 4, 5, 2, 2.2 namo mantriṇe vāṇijāya kakṣāṇām pataye namaḥ /
TS, 4, 5, 2, 2.3 namo bhuvantaye vārivaskṛtāyauṣadhīnām pataye namaḥ /
TS, 4, 5, 2, 2.3 namo bhuvantaye vārivaskṛtāyauṣadhīnām pataye namaḥ /
TS, 4, 5, 2, 2.4 nama uccairghoṣāyākrandayate pattīnām pataye namaḥ /
TS, 4, 5, 2, 2.4 nama uccairghoṣāyākrandayate pattīnām pataye namaḥ /
TS, 4, 5, 2, 2.5 namaḥ kṛtsnavītāya dhāvate satvanām pataye namaḥ //
TS, 4, 5, 2, 2.5 namaḥ kṛtsnavītāya dhāvate satvanām pataye namaḥ //
TS, 5, 4, 4, 42.0 namas te harase śociṣa ity āha //
TS, 5, 5, 5, 4.0 tasmai namaḥ //
TS, 5, 5, 5, 8.0 tasmai namaḥ //
TS, 6, 1, 11, 50.0 namo mitrasya varuṇasya cakṣasa ity āha śāntyai //
TS, 6, 3, 2, 5.7 namo devebhya ity āha /
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 5, 7, 28.0 nama ity āha //
Taittirīyopaniṣad
TU, 1, 1, 1.1 āūṃ śrīgurubhyo namaḥ /
TU, 1, 1, 1.7 namo brahmaṇe /
TU, 1, 1, 1.8 namaste vāyo /
TU, 1, 12, 1.5 namo brahmaṇe /
TU, 1, 12, 1.6 namaste vāyo /
TU, 3, 10, 4.1 tannama ityupāsīta /
Taittirīyāraṇyaka
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 12, 4.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 12, 4.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 12, 4.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 13, 4.0 namo brahmaṇa iti paridhānīyāṃ trir anvāha //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 20, 1.1 namaḥ prācyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 1.1 namaḥ prācyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 20, 5.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 20, 5.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 20, 5.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 5, 8, 3.4 taṃ prāvyaṃ yathāvaṇṇamo dive namaḥ pṛthivyā ity āha /
TĀ, 5, 8, 3.4 taṃ prāvyaṃ yathāvaṇṇamo dive namaḥ pṛthivyā ity āha /
TĀ, 5, 9, 9.6 namas te astu mā mā hiṃsīr ity āhāhiṃsāyai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 13, 4.0 ṛgyajuḥsāmātharvabhir mantrair vaiṣṇavairdevaṃ saṃstūya namo'ntair nāmabhiḥ praṇamet //
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 2.0 yajamāno nama īśānāya prajā iti japati //
VaikhŚS, 2, 10, 13.0 namo 'gnaye 'pratividdhāyeti gārhapatyam //
VaikhŚS, 10, 14, 3.0 namas ta ātāneti patny ādityam upatiṣṭhate //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 22, 8.0 namaḥ sakhibhyaḥ sannān māvagātāśāsānaḥ suvīryam iti yajamānaḥ saṃsthite yūpam upatiṣṭhata upatiṣṭhate //
Vaitānasūtra
VaitS, 2, 2, 9.1 upaviśya pūrṇahomam upa tvā namaseti //
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 1, 16.2 udyate nama ity ādityam upatiṣṭhate //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no mā hiṃsiṣur iti vihṛtān anumantrayate /
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 11.1 sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti dhiṣṇyebhyo namo nama iti //
VaitS, 3, 8, 11.1 sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti dhiṣṇyebhyo namo nama iti //
VaitS, 3, 8, 12.1 draṣṭre nama iti draṣṭāraṃ prasarpantaḥ /
VaitS, 3, 8, 12.2 upaśrotre nama ity upaśrotāram //
VaitS, 3, 8, 15.1 prasṛpya anukhyātre nama ity anukhyātāram /
VaitS, 3, 8, 15.2 uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptā upadraṣṭre nama ity upadraṣṭāram //
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 5, 1, 26.1 namo 'stu te nirṛta iti pitryupavītī nairṛtīḥ //
Vasiṣṭhadharmasūtra
VasDhS, 30, 11.1 namo 'stu mitrāvaruṇayor urvaśyātmajāya śatayātave vasiṣṭhāya vasiṣṭhāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 7.2 namo devebhyaḥ /
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 2, 32.1 namo vaḥ pitaro rasāya /
VSM, 2, 32.2 namo vaḥ pitaraḥ śoṣāya /
VSM, 2, 32.3 namo vaḥ pitaro jīvāya /
VSM, 2, 32.4 namo vaḥ pitaraḥ svadhāyai /
VSM, 2, 32.5 namo vaḥ pitaro ghorāya /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 3, 22.3 namo bharanta emasi //
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ //
VSM, 4, 35.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
VSM, 5, 7.4 eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām //
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 6, 12.2 namas ta ātānānarvā prehi /
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
VSM, 8, 23.4 namo varuṇāyābhiṣṭhito varuṇasya pāśaḥ //
VSM, 9, 22.2 namo mātre pṛthivyai namo mātre pṛthivyai /
VSM, 9, 22.2 namo mātre pṛthivyai namo mātre pṛthivyai /
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
VSM, 12, 62.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
VSM, 12, 63.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
VSM, 12, 65.3 namo bhūtyai yedaṃ cakāra //
VSM, 13, 6.1 namo 'stu sarpebhyo ye keca pṛthivīm anu /
VSM, 13, 6.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 7.2 ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 8.2 yeṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 43.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
Vārāhagṛhyasūtra
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 15, 5.1 namo rudrāyaikavṛkṣasada ityekavṛkṣe japati /
VārGS, 15, 6.1 namo rudrāya catuṣpathasada iti catuṣpathe /
VārGS, 15, 7.1 namo rudrāya śmaśānasada iti śmaśāne /
VārGS, 15, 8.1 namo rudrāya pātrasada iti piban /
VārGS, 15, 10.2 samudrāya vayunāya sindhūnāṃ pataye namaḥ /
VārGS, 17, 16.0 nama ityante ca //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.4 namaḥ kṛtāya karmaṇe akṛtāya karmaṇe namaḥ /
VārŚS, 1, 1, 4, 21.4 namaḥ kṛtāya karmaṇe akṛtāya karmaṇe namaḥ /
VārŚS, 1, 2, 3, 12.2 somāya pitṛmate svadhā namaḥ /
VārŚS, 1, 2, 3, 12.3 yamāyāṅgirasvate svadhā namaḥ /
VārŚS, 1, 2, 3, 12.4 agnaye kavyavāhanāya svadhā nama iti dakṣiṇāṃ dakṣiṇām //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 29.2 namo vaḥ pitara iṣe /
VārŚS, 1, 2, 3, 29.3 namo vaḥ pitara ūrje /
VārŚS, 1, 2, 3, 29.4 namo vaḥ pitaraḥ śuṣmāya /
VārŚS, 1, 2, 3, 29.5 namo vaḥ pitaro rasāya /
VārŚS, 1, 2, 3, 29.6 namo vaḥ pitaro balāya /
VārŚS, 1, 2, 3, 29.7 namo vaḥ pitaro yajjīvaṃ tasmai /
VārŚS, 1, 2, 3, 29.8 namo vaḥ pitaro yad ghoraṃ tasmai /
VārŚS, 1, 2, 3, 29.9 svadhā vaḥ pitaro namo namo vaḥ pitaraḥ /
VārŚS, 1, 2, 3, 29.9 svadhā vaḥ pitaro namo namo vaḥ pitaraḥ /
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 4, 6.1 saprathā nama iti purastāj juhūpabhṛtor añjaliṃ karoti //
VārŚS, 1, 5, 5, 7.8 svasti saṃvatsarāya parivatsarāyedāvatsarāyodvatsarāya kṛṇutā bṛhan namaḥ /
VārŚS, 1, 6, 5, 11.1 namas ta ātāneti patny ādityam upatiṣṭhate //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 7, 4, 43.1 svadhā nama iti vaṣaṭkāraḥ //
VārŚS, 2, 1, 4, 27.1 bhūtyai nama ity uktvā nivṛtya /
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
VārŚS, 2, 1, 8, 16.3 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 4.1 namo rathibhya itiprabhṛtinā namo medhyāya ca vidyutyāya cetyantena nābhidaghne //
VārŚS, 2, 2, 3, 4.1 namo rathibhya itiprabhṛtinā namo medhyāya ca vidyutyāya cetyantena nābhidaghne //
VārŚS, 2, 2, 3, 5.1 namo varṣyāya cāvarṣyāya cetiprabhṛtinā pratyavarohebhyas tṛtīyam āsyadaghne //
VārŚS, 2, 2, 3, 6.1 namo astu rudrebhyo ye divīti trīn pratyavarohān //
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 2, 2, 3, 20.1 kṛṣṇājinasyopānahau pratimucya namas te harasa ity ārohati //
VārŚS, 3, 2, 7, 49.2 pitṛbhyaḥ svadhāyibhyaḥ svadhā namaḥ /
VārŚS, 3, 2, 7, 49.3 pitāmahebhyaḥ svadhāyibhyaḥ svadhā namaḥ /
VārŚS, 3, 2, 7, 49.4 prapitāmahebhyaḥ svadhāyibhyaḥ svadhā nama iti //
VārŚS, 3, 3, 3, 11.2 namo mātre pṛthivyā iti vārāhī upānahā abhyavarohati //
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 21.2 yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ vā raudrīm //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 22, 1.1 agne rucāṃ pate namas te ruce rucaṃ mayi dhehi /
ĀpŚS, 6, 25, 7.3 namas te astu mīḍhuṣe namas ta upasadvane /
ĀpŚS, 6, 25, 7.3 namas te astu mīḍhuṣe namas ta upasadvane /
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 7, 18, 2.1 namas ta ātāneti patny ādityam upatiṣṭhate //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 25, 12.0 prāñcam uttamaṃ saṃsthāpya namo digbhya ity upatiṣṭhate //
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 7, 28, 2.3 te devāsaḥ svaravas tasthivāṃso namaḥ sakhibhyaḥ sannān māvagāta /
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
ĀpŚS, 16, 34, 4.14 tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 19, 17, 4.1 namo mahimna ity upākaraṇe 'nuvartayate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 2, 1.1 namo 'gnaye pṛthivikṣita ity etaiś ca yathāliṅgam //
ĀpŚS, 20, 12, 1.1 namo rājñe namo varuṇāyeti yavyāni //
ĀpŚS, 20, 12, 1.1 namo rājñe namo varuṇāyeti yavyāni //
ĀpŚS, 20, 13, 11.1 namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ //
ĀpŚS, 20, 13, 11.1 namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 2, 3, 3.4 śvetāya vaidārvāya namaḥ svāheti //
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 3, 4.2 namo vāce namo vācaspataye namo viṣṇave mahate karomīti //
ĀśvGS, 3, 3, 4.2 namo vāce namo vācaspataye namo viṣṇave mahate karomīti //
ĀśvGS, 3, 3, 4.2 namo vāce namo vācaspataye namo viṣṇave mahate karomīti //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 44.0 namaḥ śaunakāya namaḥ śaunakāya //
ĀśvGS, 4, 8, 44.0 namaḥ śaunakāya namaḥ śaunakāya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 6, 3, 1, 17.1 yuje vām brahma pūrvyaṃ namobhir iti /
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 10, 6, 5, 9.16 brahmaṇe namaḥ //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
ŚāṅkhGS, 2, 14, 8.0 athādityamaṇḍale namo 'ditaya ādityebhyaś ca namo nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ //
ŚāṅkhGS, 2, 14, 8.0 athādityamaṇḍale namo 'ditaya ādityebhyaś ca namo nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ //
ŚāṅkhGS, 2, 14, 14.0 namaḥ śriyai śayyāyāṃ śirasi pādato bhadrakālyai //
ŚāṅkhGS, 2, 14, 15.0 anugupte deśe namaḥ sarvānubhūtaye //
ŚāṅkhGS, 3, 12, 5.4 māsāś cārdhamāsāś ca namas te sumanāmukhi svāheti //
ŚāṅkhGS, 3, 14, 2.2 apūpakṛd aṣṭake namas te sumanāmukhi svāheti //
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
ŚāṅkhGS, 4, 13, 3.0 dyāvāpṛthivīyayarcā namo dyāvāpṛthivībhyām iti copasthānam //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
ŚāṅkhGS, 5, 4, 4.0 sāyaṃ doṣāvastar namaḥ svāhā //
ŚāṅkhGS, 5, 4, 5.0 prātaḥ prātarvastar namaḥ svāheti //
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 13.0 kuvid aṅga namasā ye vṛdhāsa iti vāyavyaṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 7, 1, 11.0 agne iḍā nama iḍā namaḥ //
ŚāṅkhĀ, 7, 1, 11.0 agne iḍā nama iḍā namaḥ //
ŚāṅkhĀ, 7, 1, 12.0 ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo 'stu devebhyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 15.0 namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 15, 1, 2.0 oṃ namo brahmaṇe nama ācāryebhyaḥ //
ŚāṅkhĀ, 15, 1, 2.0 oṃ namo brahmaṇe nama ācāryebhyaḥ //
ŚāṅkhĀ, 15, 1, 22.0 namo brahmaṇe namo brahmaṇe //
ŚāṅkhĀ, 15, 1, 22.0 namo brahmaṇe namo brahmaṇe //
Ṛgveda
ṚV, 1, 1, 7.2 namo bharanta emasi //
ṚV, 1, 24, 14.1 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
ṚV, 1, 27, 1.1 aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ /
ṚV, 1, 27, 13.1 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ /
ṚV, 1, 27, 13.1 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ /
ṚV, 1, 27, 13.1 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ /
ṚV, 1, 27, 13.1 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ /
ṚV, 1, 51, 15.1 idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci /
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 62, 11.1 sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ /
ṚV, 1, 63, 9.1 akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām /
ṚV, 1, 65, 1.1 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam //
ṚV, 1, 65, 1.1 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 77, 2.1 yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam /
ṚV, 1, 84, 12.1 tā asya namasā sahaḥ saparyanti pracetasaḥ /
ṚV, 1, 114, 2.1 mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te /
ṚV, 1, 114, 5.1 divo varāham aruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā ni hvayāmahe /
ṚV, 1, 114, 11.1 avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān /
ṚV, 1, 128, 2.1 taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā /
ṚV, 1, 136, 1.1 pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛᄆayadbhyāṃ svādiṣṭham mṛᄆayadbhyām /
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 152, 7.1 ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām /
ṚV, 1, 153, 1.1 yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ /
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 1, 186, 4.1 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ /
ṚV, 1, 190, 3.1 upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū /
ṚV, 2, 3, 5.1 vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ /
ṚV, 2, 21, 2.2 tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata //
ṚV, 2, 23, 13.1 bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam /
ṚV, 2, 28, 8.1 namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma /
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 8.2 namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 2, 35, 12.1 asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ /
ṚV, 2, 36, 6.2 acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu //
ṚV, 2, 38, 9.2 nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ //
ṚV, 3, 1, 2.1 prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan /
ṚV, 3, 2, 14.2 agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat //
ṚV, 3, 3, 8.2 adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe //
ṚV, 3, 4, 3.2 acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān //
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 25, 3.2 kṣayan vājaiḥ puruścandro namobhiḥ //
ṚV, 3, 31, 5.2 viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa //
ṚV, 3, 31, 19.1 tam aṅgirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām /
ṚV, 3, 32, 7.1 yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te //
ṚV, 3, 43, 3.1 ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam /
ṚV, 3, 51, 4.2 saṃ sahase purumāyo jihīte namo asya pradiva eka īśe //
ṚV, 3, 54, 3.2 idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam //
ṚV, 3, 59, 5.1 mahāṁ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ /
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 62, 17.1 uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ /
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 4, 21, 5.1 upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai /
ṚV, 4, 21, 5.1 upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai /
ṚV, 4, 23, 4.2 devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṁ abhi yaj jujoṣat //
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 42, 9.1 purukutsānī hi vām adāśaddhavyebhir indrāvaruṇā namobhiḥ /
ṚV, 4, 44, 3.2 ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat //
ṚV, 4, 50, 6.1 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ /
ṚV, 4, 58, 2.1 vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
ṚV, 5, 1, 7.1 pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḍate namobhiḥ /
ṚV, 5, 1, 12.2 gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret //
ṚV, 5, 4, 9.2 agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām //
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 28, 1.2 eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī //
ṚV, 5, 40, 8.1 grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan /
ṚV, 5, 41, 2.2 namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 5, 41, 16.1 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau /
ṚV, 5, 42, 11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya //
ṚV, 5, 43, 2.1 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre /
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
ṚV, 5, 47, 7.2 aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
ṚV, 5, 49, 2.2 upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ //
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 60, 1.1 īᄆe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ /
ṚV, 5, 73, 10.2 yā takṣāma rathāṁ ivāvocāma bṛhan namaḥ //
ṚV, 5, 83, 1.1 acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa /
ṚV, 6, 1, 4.1 padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam /
ṚV, 6, 1, 6.2 taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema //
ṚV, 6, 1, 9.2 ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ //
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 11, 5.1 vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ /
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 6, 16, 46.2 hotāraṃ satyayajaṃ rodasyor uttānahasto namasā vivāset //
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 51, 8.2 namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse //
ṚV, 6, 51, 8.2 namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse //
ṚV, 6, 51, 8.2 namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse //
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 6, 60, 3.1 ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk /
ṚV, 6, 67, 2.1 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha /
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 6, 69, 6.1 indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā /
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 2, 4.1 saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau /
ṚV, 7, 7, 1.1 pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ /
ṚV, 7, 8, 1.1 indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena /
ṚV, 7, 12, 1.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 21, 9.1 sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra /
ṚV, 7, 33, 13.1 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam /
ṚV, 7, 34, 14.1 avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ //
ṚV, 7, 36, 5.2 vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham //
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 7, 43, 1.1 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai /
ṚV, 7, 44, 2.1 dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 7, 53, 1.1 pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īᄆe bṛhatī yajatre /
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 63, 5.2 prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ //
ṚV, 7, 83, 8.2 śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ //
ṚV, 7, 84, 1.1 ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ /
ṚV, 7, 86, 4.2 pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā tura iyām //
ṚV, 7, 91, 1.1 kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 7, 94, 4.1 indre agnā namo bṛhat suvṛktim erayāmahe /
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 7, 97, 3.1 tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇaspatiṃ gṛṇīṣe /
ṚV, 8, 13, 9.2 namovṛdhair avasyubhiḥ sute raṇa //
ṚV, 8, 19, 5.2 yo namasā svadhvaraḥ //
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati /
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 22, 3.1 iha tyā purubhūtamā devā namobhir aśvinā /
ṚV, 8, 22, 13.2 tā u namobhir īmahe //
ṚV, 8, 23, 9.2 upo enaṃ jujuṣur namasas pade //
ṚV, 8, 23, 22.2 prati srug eti namasā haviṣmatī //
ṚV, 8, 23, 26.2 agne ni ṣatsi namasādhi barhiṣi //
ṚV, 8, 25, 7.2 ṛtāvānā samrājā namase hitā //
ṚV, 8, 43, 12.1 uta tvā namasā vayaṃ hotar vareṇyakrato /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 49, 6.1 ugraṃ na vīraṃ namasopa sedima vibhūtim akṣitāvasum /
ṚV, 8, 62, 5.2 tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ //
ṚV, 8, 71, 10.2 acchā yajñāso namasā purūvasum purupraśastam ūtaye //
ṚV, 8, 72, 10.1 siñcanti namasāvatam uccācakram parijmānam /
ṚV, 8, 72, 15.2 indre agnā namaḥ svaḥ //
ṚV, 8, 75, 10.1 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ /
ṚV, 8, 84, 5.2 kad u voca idaṃ namaḥ //
ṚV, 8, 96, 6.2 indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema //
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 9, 11, 6.1 namased upa sīdata dadhned abhi śrīṇītana /
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 67, 29.2 aganma bibhrato namaḥ //
ṚV, 9, 89, 5.2 tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ //
ṚV, 9, 96, 2.1 sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ /
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 6, 5.1 tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam /
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 14, 15.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 31, 2.1 pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset /
ṚV, 10, 34, 8.2 ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 37, 1.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
ṚV, 10, 46, 2.2 guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan //
ṚV, 10, 46, 4.1 mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām /
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 60, 1.2 aganma bibhrato namaḥ //
ṚV, 10, 61, 26.1 sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ /
ṚV, 10, 63, 5.2 tāṁ ā vivāsa namasā suvṛktibhir maho ādityāṁ aditiṃ svastaye //
ṚV, 10, 68, 12.1 idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti /
ṚV, 10, 69, 12.1 ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ /
ṚV, 10, 70, 2.2 ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat //
ṚV, 10, 79, 2.2 atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu //
ṚV, 10, 85, 17.2 ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ //
ṚV, 10, 85, 21.1 ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe /
ṚV, 10, 85, 22.1 ud īrṣvāto viśvāvaso namaseḍāmahe tvā /
ṚV, 10, 92, 4.1 ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī /
ṚV, 10, 92, 9.1 stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana /
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 165, 4.2 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave //
Ṛgvedakhilāni
ṚVKh, 2, 1, 4.2 devatā bhayabhītāś ca māruto na plavāyati māruto na plavāyaty oṃ namaḥ //
ṚVKh, 2, 1, 8.1 narmadāyai namaḥ prātar narmadāyai namo niśi /
ṚVKh, 2, 1, 8.1 narmadāyai namaḥ prātar narmadāyai namo niśi /
ṚVKh, 2, 1, 8.2 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 10.2 teṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 2, 14, 11.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 3, 1, 6.1 ugraṃ na vīraṃ namasopasedima vibhūtim akṣitāvasum /
ṚVKh, 3, 15, 13.2 saṃgatheṣu pade cāru namo vaiśvānarāya adhi //
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 2, 11.2 sā māṃ samāṃ diśāṃ devī sarvataḥ parirakṣatu sarvataḥ parirakṣatu oṃ namaḥ //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
ṚVKh, 4, 4, 1.2 namas te astv aśmane yo mā dūṇāso asyasi //
ṚVKh, 4, 4, 2.1 namas te pravato napād yattas tapaḥ samūhasi /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
Arthaśāstra
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 3, 45.2 jayatu jayati ca namaḥ śalakabhūtebhyaḥ svāhā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 16.0 namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāc ca //
Aṣṭādhyāyī, 3, 1, 19.0 namovarivaścitraṅaḥ kyac //
Aṣṭādhyāyī, 8, 3, 40.0 namaspurasor gatyoḥ //
Buddhacarita
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
Carakasaṃhitā
Ca, Sū., 29, 13.2 jitahastā jitātmānastebhyo nityaṃ kṛtaṃ namaḥ //
Lalitavistara
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
Mahābhārata
MBh, 1, 1, 1.12 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 1, 1.25 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 1, 1, 1.25 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 1, 1, 24.3 namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 1, 12, 5.10 iti śrīrāmāya namaḥ /
MBh, 1, 12, 5.11 śrīgurubhyo namaḥ /
MBh, 1, 12, 5.12 śrīvedavyāsāya namaḥ /
MBh, 1, 12, 5.18 nārāyaṇāya namaḥ /
MBh, 1, 12, 5.19 śrīvedavyāsāya namaḥ /
MBh, 1, 12, 5.20 gaṇapataye namaḥ /
MBh, 1, 21, 7.1 namaste devadeveśa namaste balasūdana /
MBh, 1, 21, 7.1 namaste devadeveśa namaste balasūdana /
MBh, 1, 21, 7.2 namucighna namaste 'stu sahasrākṣa śacīpate //
MBh, 1, 65, 8.3 dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān //
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 113, 38.6 namo maharṣaye tasmai yena datto varastava /
MBh, 1, 162, 18.11 namo mahākāruṇikottamāya /
MBh, 1, 162, 18.15 surottamāyāmitatejase namaḥ /
MBh, 1, 162, 18.18 namaḥ savitre jagadekacakṣuṣe /
MBh, 1, 181, 25.22 ye vā ke vā namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 199, 49.24 uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te /
MBh, 1, 212, 1.286 devadeva namaste 'stu lokanātha jagatpate /
MBh, 1, 220, 25.1 tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 1, 222, 6.3 namo 'stu te śyenarāja rakṣitā rājavat tvayā //
MBh, 2, 0, 1.3 oṃ namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 2, 28, 27.2 tvadartho 'yaṃ samārambhaḥ kṛṣṇavartmannamo 'stu te //
MBh, 2, 57, 20.2 yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ //
MBh, 2, 58, 18.3 jyeṣṭho rājan variṣṭho 'si namaste bharatarṣabha //
MBh, 3, 31, 1.2 namo dhātre vidhātre ca yau mohaṃ cakratus tava /
MBh, 3, 38, 21.2 brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā //
MBh, 3, 38, 25.1 namo dhātre vidhātre ca svasti gaccha hyanāmayam /
MBh, 3, 61, 39.2 śaraṇya bahukalyāṇa namas te 'stu mahīdhara //
MBh, 3, 73, 28.2 vayaṃ ca deśātithayo gaccha bhadre namo 'stu te //
MBh, 3, 159, 25.3 prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ //
MBh, 3, 213, 37.2 etacchrutvā namas tasmai kṛtvāsau saha kanyayā /
MBh, 3, 219, 13.2 evam astu namas te 'stu putrasnehāt praśādhi mām /
MBh, 3, 247, 38.1 devadūta namas te 'stu gaccha tāta yathāsukham /
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 4, 23, 15.2 gandharvarājāya namo yenāsmi parimocitā //
MBh, 4, 24, 16.2 sarvathā vipranaṣṭāste namaste bharatarṣabha //
MBh, 4, 32, 44.2 vaiyāghrapadya viprendra sarvathaiva namo 'stu te //
MBh, 5, 16, 3.1 kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim /
MBh, 5, 32, 4.2 saṃjayo 'yaṃ bhūmipate namaste didṛkṣayā dvāram upāgataste /
MBh, 5, 32, 7.2 saṃjayo 'haṃ bhūmipate namaste prāpto 'smi gatvā naradeva pāṇḍavān /
MBh, 5, 88, 66.1 nāhaṃ tām abhyasūyāmi namo dharmāya vedhase /
MBh, 5, 135, 8.2 namo dharmāya mahate dharmo dhārayati prajāḥ //
MBh, 6, 5, 9.3 śāstracakṣur avekṣasva namaste bharatarṣabha //
MBh, 6, 14, 3.1 saṃjayo 'haṃ mahārāja namaste bharatarṣabha /
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 55, 94.1 ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe /
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 7, 57, 49.1 namo bhavāya śarvāya rudrāya varadāya ca /
MBh, 7, 57, 50.2 īśānāya bhagaghnāya namo 'stvandhakaghātine //
MBh, 7, 57, 55.1 namo namaste sevyāya bhūtānāṃ prabhave sadā /
MBh, 7, 57, 55.1 namo namaste sevyāya bhūtānāṃ prabhave sadā /
MBh, 7, 57, 56.1 namo 'stu vācaspataye prajānāṃ pataye namaḥ /
MBh, 7, 57, 56.1 namo 'stu vācaspataye prajānāṃ pataye namaḥ /
MBh, 7, 57, 56.2 namo viśvasya pataye mahatāṃ pataye namaḥ //
MBh, 7, 57, 56.2 namo viśvasya pataye mahatāṃ pataye namaḥ //
MBh, 7, 57, 57.1 namaḥ sahasraśirase sahasrabhujamanyave /
MBh, 7, 57, 57.2 sahasranetrapādāya namo 'saṃkhyeyakarmaṇe //
MBh, 7, 57, 58.1 namo hiraṇyavarṇāya hiraṇyakavacāya ca /
MBh, 7, 122, 26.1 namastasmai supūjyāya gautamāyāpalāyine /
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 45.1 namo devātidevāya dhanvine cātimanyave /
MBh, 8, 24, 46.1 namaḥ stutāya stutyāya stūyamānāya mṛtyave /
MBh, 8, 24, 50.1 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ /
MBh, 8, 24, 50.2 gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ //
MBh, 8, 24, 51.1 namo 'stu te sasainyāya tryambakāyogratejase /
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 63, 49.2 tat tathāstu namas te 'stu prasīda bhagavan mama //
MBh, 9, 1, 25.1 saṃjayo 'haṃ naravyāghra namaste bharatarṣabha /
MBh, 9, 62, 50.2 śivena pāṇḍavān dhyāhi namaste bharatarṣabha //
MBh, 12, 43, 3.2 namaste puṇḍarīkākṣa punaḥ punar ariṃdama //
MBh, 12, 43, 5.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 47, 23.2 ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ //
MBh, 12, 47, 24.2 yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ //
MBh, 12, 47, 25.2 yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ //
MBh, 12, 47, 26.2 yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ //
MBh, 12, 47, 27.2 yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ //
MBh, 12, 47, 28.2 rathaṃtarabṛhatyakṣastasmai stotrātmane namaḥ //
MBh, 12, 47, 29.2 hiraṇyavarṇaḥ śakunistasmai haṃsātmane namaḥ //
MBh, 12, 47, 30.2 yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ //
MBh, 12, 47, 31.2 dharmārthavyavahārāṅgaistasmai satyātmane namaḥ //
MBh, 12, 47, 32.2 pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ //
MBh, 12, 47, 33.2 kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ //
MBh, 12, 47, 34.2 prāhuḥ saptadaśaṃ sāṃkhyāstasmai sāṃkhyātmane namaḥ //
MBh, 12, 47, 35.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
MBh, 12, 47, 36.2 śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ //
MBh, 12, 47, 37.2 saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ //
MBh, 12, 47, 38.2 bālaḥ svapiti yaścaikastasmai māyātmane namaḥ //
MBh, 12, 47, 39.2 catuḥsamudraparyāyayoganidrātmane namaḥ //
MBh, 12, 47, 40.2 puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ //
MBh, 12, 47, 41.2 kukṣau samudrāścatvārastasmai toyātmane namaḥ //
MBh, 12, 47, 42.2 sargapralayayoḥ kartā tasmai kālātmane namaḥ //
MBh, 12, 47, 43.2 pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ //
MBh, 12, 47, 44.2 sūryaścakṣur diśaḥ śrotre tasmai lokātmane namaḥ //
MBh, 12, 47, 45.2 prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ //
MBh, 12, 47, 46.2 yo dhārayati bhūtāni tasmai prāṇātmane namaḥ //
MBh, 12, 47, 47.2 anādir ādir viśvasya tasmai viśvātmane namaḥ //
MBh, 12, 47, 48.2 sargasya rakṣaṇārthāya tasmai mohātmane namaḥ //
MBh, 12, 47, 49.2 yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ //
MBh, 12, 47, 50.2 apāraparimeyāya tasmai cintyātmane namaḥ //
MBh, 12, 47, 51.2 kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ //
MBh, 12, 47, 52.2 bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ //
MBh, 12, 47, 53.2 akrodhadrohamohāya tasmai śāntātmane namaḥ //
MBh, 12, 47, 54.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
MBh, 12, 47, 55.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 56.2 namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 47, 57.1 namaste bhagavan viṣṇo lokānāṃ prabhavāpyaya /
MBh, 12, 47, 64.2 nama ityeva kṛṣṇāya praṇāmam akarot tadā //
MBh, 12, 51, 2.1 namaste bhagavan viṣṇo lokānāṃ nidhanodbhava /
MBh, 12, 51, 3.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 4.2 yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 56, 10.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 56, 10.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 60, 6.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 60, 6.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 79, 29.1 tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati /
MBh, 12, 217, 30.1 namastasyai diśe 'pyastu yasyāṃ vairocano baliḥ /
MBh, 12, 250, 4.2 prāṇinaḥ prāṇinām īśa namaste 'bhiprasīda me //
MBh, 12, 255, 5.1 namo brāhmaṇayajñāya ye ca yajñavido janāḥ /
MBh, 12, 260, 34.1 om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ /
MBh, 12, 262, 45.2 etaiḥ śabdair gamyate buddhinetrais tasmai namo brahmaṇe brāhmaṇāya //
MBh, 12, 271, 1.2 namastasmai bhagavate devāya prabhaviṣṇave /
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 323, 36.2 kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ //
MBh, 12, 323, 39.2 jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana //
MBh, 12, 323, 40.1 namaste 'stu hṛṣīkeśa mahāpuruṣapūrvaja /
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 327, 102.2 namo bhagavate kṛtvā samāhitamanā naraḥ //
MBh, 12, 328, 11.1 namo 'tiyaśase tasmai dehināṃ paramātmane /
MBh, 12, 331, 19.2 namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 12, 335, 34.1 namaste brahmahṛdaya namaste mama pūrvaja /
MBh, 12, 335, 34.1 namaste brahmahṛdaya namaste mama pūrvaja /
MBh, 12, 337, 3.3 parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya //
MBh, 12, 337, 21.1 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 13, 14, 150.1 namo devādhidevāya mahādevāya vai namaḥ /
MBh, 13, 14, 150.1 namo devādhidevāya mahādevāya vai namaḥ /
MBh, 13, 14, 151.1 namaste vajrahastāya piṅgalāyāruṇāya ca /
MBh, 13, 14, 152.1 namaste kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje /
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 14, 163.2 yogeśvara namaste 'stu namaste viśvasaṃbhava //
MBh, 13, 14, 163.2 yogeśvara namaste 'stu namaste viśvasaṃbhava //
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
MBh, 13, 16, 15.2 nirvāṇada sahasrāṃśo namaste 'stu sukhāśraya //
MBh, 13, 58, 23.2 putravat paripālyāste namastebhyastathābhayam //
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 123, 9.2 tapasvinau ca tāvāhustābhyāṃ kāryaṃ sadā namaḥ //
MBh, 13, 153, 19.1 yudhiṣṭhiro 'haṃ nṛpate namaste jāhnavīsuta /
MBh, 13, 153, 37.2 trivikrama namaste 'stu śaṅkhacakragadādhara //
MBh, 14, 8, 12.1 tasmai bhagavate kṛtvā namaḥ śarvāya vedhase /
MBh, 14, 8, 24.3 namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe //
MBh, 14, 8, 31.1 evaṃ kṛtvā namastasmai mahādevāya raṃhase /
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 14, 51, 8.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 14, 51, 14.2 ātmā ca paramo vaktuṃ namaste nalinekṣaṇa //
MBh, 14, 54, 6.2 viśvakarmannamaste 'stu yasya te rūpam īdṛśam /
MBh, 15, 14, 15.2 atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ //
MBh, 15, 16, 23.2 kuru kāryāṇi dharmyāṇi namaste bharatarṣabha //
Manusmṛti
ManuS, 11, 257.2 sugurv apy apahanty eno japtvā vā nama ity ṛcam //
Pāśupatasūtra
PāśupSūtra, 1, 41.0 sadyo'jātāya vai namaḥ //
PāśupSūtra, 2, 22.1 vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ //
PāśupSūtra, 2, 22.1 vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ //
PāśupSūtra, 2, 22.1 vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ //
PāśupSūtra, 2, 23.0 kālāya namaḥ //
PāśupSūtra, 2, 24.0 kalavikaraṇāya namaḥ //
PāśupSūtra, 2, 25.0 balapramathanāya namaḥ //
PāśupSūtra, 2, 26.0 sarvabhūtadamanāya namaḥ //
PāśupSūtra, 2, 27.0 mano'manāya namaḥ //
PāśupSūtra, 3, 26.0 namaste astu rudrarūpebhyaḥ //
Rāmāyaṇa
Rām, Bā, 51, 17.2 gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā //
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 11, 59.1 namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 15, 32.1 mumoca hanumāṃstatra namaścakre ca rāghavam /
Rām, Su, 24, 48.2 tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām //
Rām, Su, 30, 8.1 namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya /
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //
Saundarānanda
SaundĀ, 6, 18.2 bibharti so 'nyasya janasya taṃ cennamo 'stu tasmai calasauhṛdāya //
SaundĀ, 7, 22.1 asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya /
SaundĀ, 12, 15.2 avitṛptāḥ patantyante svargāya tyāgine namaḥ //
SaundĀ, 17, 63.1 namo 'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena /
SaundĀ, 17, 70.2 karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya //
SaundĀ, 17, 70.2 karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya //
Śira'upaniṣad
ŚiraUpan, 1, 2.1 oṃ yo vai rudraḥ sa bhagavān yaś ca brahmā tasmai vai namonamaḥ //
ŚiraUpan, 1, 2.1 oṃ yo vai rudraḥ sa bhagavān yaś ca brahmā tasmai vai namonamaḥ //
ŚiraUpan, 1, 3.1 yo vai rudraḥ sa bhagavān yaś ca viṣṇus tasmai vai namonamaḥ //
ŚiraUpan, 1, 3.1 yo vai rudraḥ sa bhagavān yaś ca viṣṇus tasmai vai namonamaḥ //
ŚiraUpan, 1, 4.1 yo vai rudraḥ sa bhagavān yaś ca skandas tasmai vai namonamaḥ //
ŚiraUpan, 1, 4.1 yo vai rudraḥ sa bhagavān yaś ca skandas tasmai vai namonamaḥ //
ŚiraUpan, 1, 5.1 yo vai rudraḥ sa bhagavān yaś cendras tasmai vai namonamaḥ //
ŚiraUpan, 1, 5.1 yo vai rudraḥ sa bhagavān yaś cendras tasmai vai namonamaḥ //
ŚiraUpan, 1, 6.1 yo vai rudraḥ sa bhagavān yaś cāgnis tasmai vai namonamaḥ //
ŚiraUpan, 1, 6.1 yo vai rudraḥ sa bhagavān yaś cāgnis tasmai vai namonamaḥ //
ŚiraUpan, 1, 7.1 yo vai rudraḥ sa bhagavān yaś ca vāyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 7.1 yo vai rudraḥ sa bhagavān yaś ca vāyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 8.1 yo vai rudraḥ sa bhagavan yaś ca sūryas tasmai vai namonamaḥ //
ŚiraUpan, 1, 8.1 yo vai rudraḥ sa bhagavan yaś ca sūryas tasmai vai namonamaḥ //
ŚiraUpan, 1, 9.1 yo vai rudraḥ sa bhagavān yaś ca somas tasmai vai namonamaḥ //
ŚiraUpan, 1, 9.1 yo vai rudraḥ sa bhagavān yaś ca somas tasmai vai namonamaḥ //
ŚiraUpan, 1, 10.0 yo vai rudraḥ sa bhagavān ye cāṣṭau grahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 10.0 yo vai rudraḥ sa bhagavān ye cāṣṭau grahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 11.0 yo vai rudraḥ sa bhagavān ye cāṣṭau pratigrahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 11.0 yo vai rudraḥ sa bhagavān ye cāṣṭau pratigrahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 12.0 yo vai rudraḥ sa bhagavān yac ca bhūs tasmai vai namonamaḥ //
ŚiraUpan, 1, 12.0 yo vai rudraḥ sa bhagavān yac ca bhūs tasmai vai namonamaḥ //
ŚiraUpan, 1, 13.0 yo vai rudraḥ sa bhagavān yac ca bhuvas tasmai vai namonamaḥ //
ŚiraUpan, 1, 13.0 yo vai rudraḥ sa bhagavān yac ca bhuvas tasmai vai namonamaḥ //
ŚiraUpan, 1, 14.0 yo vai rudraḥ sa bhagavān yac ca svas tasmai vai namonamaḥ //
ŚiraUpan, 1, 14.0 yo vai rudraḥ sa bhagavān yac ca svas tasmai vai namonamaḥ //
ŚiraUpan, 1, 15.0 yo vai rudraḥ sa bhagavān yac ca mahas tasmai vai namonamaḥ //
ŚiraUpan, 1, 15.0 yo vai rudraḥ sa bhagavān yac ca mahas tasmai vai namonamaḥ //
ŚiraUpan, 1, 16.1 yo vai rudraḥ sa bhagavān yā ca pṛthivī tasmai vai namonamaḥ /
ŚiraUpan, 1, 16.1 yo vai rudraḥ sa bhagavān yā ca pṛthivī tasmai vai namonamaḥ /
ŚiraUpan, 1, 16.2 yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 16.2 yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 17.0 yo vai rudraḥ sa bhagavān yā ca dyaus tasmai vai namonamaḥ //
ŚiraUpan, 1, 17.0 yo vai rudraḥ sa bhagavān yā ca dyaus tasmai vai namonamaḥ //
ŚiraUpan, 1, 18.0 yo vai rudraḥ sa bhagavān yāś cāpas tasmai vai namonamaḥ //
ŚiraUpan, 1, 18.0 yo vai rudraḥ sa bhagavān yāś cāpas tasmai vai namonamaḥ //
ŚiraUpan, 1, 19.0 yo vai rudraḥ sa bhagavān yac ca tejas tasmai vai namonamaḥ //
ŚiraUpan, 1, 19.0 yo vai rudraḥ sa bhagavān yac ca tejas tasmai vai namonamaḥ //
ŚiraUpan, 1, 20.0 yo vai rudraḥ sa bhagavān yaś ca kālas tasmai vai namonamaḥ //
ŚiraUpan, 1, 20.0 yo vai rudraḥ sa bhagavān yaś ca kālas tasmai vai namonamaḥ //
ŚiraUpan, 1, 21.0 yo vai rudraḥ sa bhagavān yaś ca yamas tasmai vai namonamaḥ //
ŚiraUpan, 1, 21.0 yo vai rudraḥ sa bhagavān yaś ca yamas tasmai vai namonamaḥ //
ŚiraUpan, 1, 22.0 yo vai rudraḥ sa bhagavān yaś ca mṛtyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 22.0 yo vai rudraḥ sa bhagavān yaś ca mṛtyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 23.0 yo vai rudraḥ sa bhagavān yac cāmṛtaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 23.0 yo vai rudraḥ sa bhagavān yac cāmṛtaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 24.0 yo vai rudraḥ sa bhagavān yac cākāśaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 24.0 yo vai rudraḥ sa bhagavān yac cākāśaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 25.0 yo vai rudraḥ sa bhagavān yac ca viśvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 25.0 yo vai rudraḥ sa bhagavān yac ca viśvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 26.0 yo vai rudraḥ sa bhagavān yac ca sthūlaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 26.0 yo vai rudraḥ sa bhagavān yac ca sthūlaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 27.0 yo vai rudraḥ sa bhagavān yac ca sūkṣmaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 27.0 yo vai rudraḥ sa bhagavān yac ca sūkṣmaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 28.0 yo vai rudraḥ sa bhagavān yac ca śuklaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 28.0 yo vai rudraḥ sa bhagavān yac ca śuklaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 29.0 yo vai rudraḥ sa bhagavān yac ca kṛṣṇaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 29.0 yo vai rudraḥ sa bhagavān yac ca kṛṣṇaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 30.0 yo vai rudraḥ sa bhagavān yac ca kṛtsnaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 30.0 yo vai rudraḥ sa bhagavān yac ca kṛtsnaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 31.0 yo vai rudraḥ sa bhagavān yac ca satyaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 31.0 yo vai rudraḥ sa bhagavān yac ca satyaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 32.0 yo vai rudraḥ sa bhagavān yac ca sarvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 32.0 yo vai rudraḥ sa bhagavān yac ca sarvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 40.2 ya imā viśvā bhuvanāni caklape tasmai rudrāya namo 'stv agnaye /
ŚiraUpan, 1, 40.4 yo rudra imā viśvā bhuvanāni caklape tasmai rudrāya namonamaḥ /
ŚiraUpan, 1, 40.4 yo rudra imā viśvā bhuvanāni caklape tasmai rudrāya namonamaḥ /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 44.5 āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvaḥ svar oṃ nama iti //
Śvetāśvataropaniṣad
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
ŚvetU, 2, 17.2 ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ //
ŚvetU, 2, 17.2 ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ //
Abhidharmakośa
AbhidhKo, 1, 1.1 om namo buddhāya /
AbhidhKo, 5, 1.1 om namo buddhāya /
Agnipurāṇa
AgniPur, 2, 10.1 ko bhavān nanu vai viṣṇur nārāyaṇa namo 'stu te /
AgniPur, 21, 1.3 samastaparivārāya acyutāya namo yajet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.2 autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai //
AHS, Utt., 35, 28.1 namaḥ puruṣasiṃhāya namo nārāyaṇāya ca /
AHS, Utt., 35, 28.1 namaḥ puruṣasiṃhāya namo nārāyaṇāya ca /
AHS, Utt., 35, 29.2 namo vaiḍūryamāte hulu hulu rakṣa māṃ sarvaviṣebhyaḥ //
Bhallaṭaśataka
BhallŚ, 1, 1.2 śāradāṃ śāradāmbhodasitasiṃhāsanāṃ namaḥ //
BhallŚ, 1, 67.1 hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum /
Bodhicaryāvatāra
BoCA, 2, 25.2 namaḥ karomyupādhyāyān abhivandyān yatīṃstathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 11.2 āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe //
BKŚS, 18, 85.2 mām avocad adṛśyāya yakṣībhartre namo 'stu te //
BKŚS, 18, 339.1 namas te bhagavan mohanirvāṇaprītidāyine /
BKŚS, 18, 379.1 tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe /
BKŚS, 24, 11.2 ambike sahaśiṣyāyās te namo 'stu namo 'stv iti //
BKŚS, 24, 11.2 ambike sahaśiṣyāyās te namo 'stu namo 'stv iti //
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 24, 21.2 ṛṣabhapramukhebhyaś ca sarvajñebhyo namo 'stv iti //
Divyāvadāna
Divyāv, 2, 447.0 tairekasvareṇa sarvairevaṃ nādo muktaḥ namastasmai āryāya pūrṇāya namo namastasmai āryāya pūrṇāyeti //
Divyāv, 2, 447.0 tairekasvareṇa sarvairevaṃ nādo muktaḥ namastasmai āryāya pūrṇāya namo namastasmai āryāya pūrṇāyeti //
Divyāv, 2, 447.0 tairekasvareṇa sarvairevaṃ nādo muktaḥ namastasmai āryāya pūrṇāya namo namastasmai āryāya pūrṇāyeti //
Divyāv, 12, 190.2 namo 'stu tasmai vigatajvarāya sarveṣu bhūteṣvanukampakāya //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 18, 65.1 kiṃtu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Divyāv, 18, 71.1 tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Harṣacarita
Harṣacarita, 1, 1.1 namastuṅgaśiraścumbicandracāmaracārave /
Harṣacarita, 1, 3.1 namaḥ sarvavide tasmai vyāsāya kavivedhase /
Kirātārjunīya
Kir, 18, 37.2 parito duritāni yaḥ punīte śiva tasmai pavanātane namas te //
Kir, 18, 38.2 dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ //
Kir, 18, 39.2 nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya //
Kir, 18, 40.2 mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai //
Kir, 18, 41.1 aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase /
Kir, 18, 41.1 aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase /
Kir, 18, 41.1 aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase /
Kir, 18, 41.2 atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //
Kir, 18, 41.2 atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 4.1 namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane /
Kāmasūtra
KāSū, 1, 1, 1.1 yatra tu naiṣā śaṅkā tā dharmārthakāmebhyo namaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 45.1 namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam /
KāvyAl, 6, 15.2 namo'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye'sya niścitau //
Kūrmapurāṇa
KūPur, 1, 1, 68.3 kṛṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ //
KūPur, 1, 1, 69.1 namo 'stu te purāṇāya haraye viśvamūrtaye /
KūPur, 1, 1, 70.1 nirguṇāya namastubhyaṃ niṣkalāyāmalātmane /
KūPur, 1, 1, 70.2 puruṣāya namastubhyaṃ viśvarūpāya te namaḥ //
KūPur, 1, 1, 70.2 puruṣāya namastubhyaṃ viśvarūpāya te namaḥ //
KūPur, 1, 1, 71.1 namaste vāsudevāya viṣṇave viśvayonaye /
KūPur, 1, 1, 71.2 ādimadhyāntahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 1, 72.1 namaste nirvikārāya niṣprapañcāya te namaḥ /
KūPur, 1, 1, 72.1 namaste nirvikārāya niṣprapañcāya te namaḥ /
KūPur, 1, 1, 72.2 bhedābhedavihīnāya namo 'stvānandarūpiṇe //
KūPur, 1, 1, 73.1 namastārāya śāntāya namo 'pratihatātmane /
KūPur, 1, 1, 73.1 namastārāya śāntāya namo 'pratihatātmane /
KūPur, 1, 1, 73.2 anantamūrtaye tubhyamamūrtāya namo namaḥ //
KūPur, 1, 1, 73.2 anantamūrtaye tubhyamamūrtāya namo namaḥ //
KūPur, 1, 1, 74.1 namaste paramārthāya māyātītāya te namaḥ /
KūPur, 1, 1, 74.1 namaste paramārthāya māyātītāya te namaḥ /
KūPur, 1, 1, 74.2 namaste parameśāya brahmaṇe paramātmane //
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 1, 75.2 namaḥ śivāya śuddhāya namaste parameṣṭhine //
KūPur, 1, 1, 75.2 namaḥ śivāya śuddhāya namaste parameṣṭhine //
KūPur, 1, 1, 83.1 namo bhagavate tubhyaṃ vāsudevāya vedhase /
KūPur, 1, 6, 11.2 namaste devadevāya brahmaṇe parameṣṭhine /
KūPur, 1, 6, 12.1 namaḥ svayaṃbhuve tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 6, 12.2 namo hiraṇyagarbhāya vedhase paramātmane //
KūPur, 1, 6, 13.1 namaste vāsudevāya viṣṇave viśvayonaye /
KūPur, 1, 6, 14.1 namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe /
KūPur, 1, 6, 14.2 sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ //
KūPur, 1, 6, 14.2 sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ //
KūPur, 1, 6, 15.1 namo vedarahasyāya namaste vedayonaye /
KūPur, 1, 6, 15.1 namo vedarahasyāya namaste vedayonaye /
KūPur, 1, 6, 15.2 namo buddhāya śuddhāya namaste jñānarūpiṇe //
KūPur, 1, 6, 15.2 namo buddhāya śuddhāya namaste jñānarūpiṇe //
KūPur, 1, 6, 16.1 namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
KūPur, 1, 6, 16.1 namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
KūPur, 1, 6, 17.1 namaste pañcabhūtāya pañcabhūtātmane namaḥ /
KūPur, 1, 6, 17.1 namaste pañcabhūtāya pañcabhūtātmane namaḥ /
KūPur, 1, 6, 17.2 namo mūlaprakṛtaye māyārūpāya te namaḥ //
KūPur, 1, 6, 17.2 namo mūlaprakṛtaye māyārūpāya te namaḥ //
KūPur, 1, 6, 18.1 namo 'stu te varāhāya namaste matsyarūpiṇe /
KūPur, 1, 6, 18.1 namo 'stu te varāhāya namaste matsyarūpiṇe /
KūPur, 1, 6, 18.2 namo yogādhigamyāya namaḥ saṃkarṣaṇāya te //
KūPur, 1, 6, 18.2 namo yogādhigamyāya namaḥ saṃkarṣaṇāya te //
KūPur, 1, 6, 19.1 namastrimūrtaye tubhyaṃ tridhāmne divyatejase /
KūPur, 1, 6, 19.2 namaḥ siddhāya pūjyāya guṇatrayavibhāvine //
KūPur, 1, 6, 20.1 namo 'stvādityavarṇāya namaste padmayonaye /
KūPur, 1, 6, 20.1 namo 'stvādityavarṇāya namaste padmayonaye /
KūPur, 1, 6, 20.2 namo 'mūrtāya mūrtāya mādhavāya namo namaḥ //
KūPur, 1, 6, 20.2 namo 'mūrtāya mūrtāya mādhavāya namo namaḥ //
KūPur, 1, 6, 20.2 namo 'mūrtāya mūrtāya mādhavāya namo namaḥ //
KūPur, 1, 10, 43.2 namaste 'stu mahādeva namaste parameśvara /
KūPur, 1, 10, 43.2 namaste 'stu mahādeva namaste parameśvara /
KūPur, 1, 10, 43.3 namaḥ śivāya devāya namaste brahmarūpiṇe //
KūPur, 1, 10, 43.3 namaḥ śivāya devāya namaste brahmarūpiṇe //
KūPur, 1, 10, 44.1 namo 'stu te maheśāya namaḥ śāntāya hetave /
KūPur, 1, 10, 44.1 namo 'stu te maheśāya namaḥ śāntāya hetave /
KūPur, 1, 10, 44.2 pradhānapuruṣeśāya yogādhipataye namaḥ //
KūPur, 1, 10, 45.1 namaḥ kālāya rudrāya mahāgrāsāya śūline /
KūPur, 1, 10, 45.2 namaḥ pinākahastāya trinetrāya namo namaḥ //
KūPur, 1, 10, 45.2 namaḥ pinākahastāya trinetrāya namo namaḥ //
KūPur, 1, 10, 45.2 namaḥ pinākahastāya trinetrāya namo namaḥ //
KūPur, 1, 10, 46.1 namastrimūrtaye tubhyaṃ brahmaṇo janakāya te /
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 1, 10, 47.2 vedāntasārasārāya namo vedātmamūrtaye //
KūPur, 1, 10, 48.1 namo buddhāya śuddhāya yogināṃ gurave namaḥ /
KūPur, 1, 10, 48.1 namo buddhāya śuddhāya yogināṃ gurave namaḥ /
KūPur, 1, 10, 49.1 namo brahmaṇyadevāya brahmādhipataye namaḥ /
KūPur, 1, 10, 49.1 namo brahmaṇyadevāya brahmādhipataye namaḥ /
KūPur, 1, 10, 49.2 triyambakāya devāya namaste parameṣṭhine //
KūPur, 1, 10, 50.1 namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 10, 50.1 namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 10, 50.2 anādimalahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 10, 51.1 namastārāya tīrthāya namo yogarddhihetave /
KūPur, 1, 10, 51.1 namastārāya tīrthāya namo yogarddhihetave /
KūPur, 1, 10, 51.2 namo dharmādhigamyāya yogagamyāya te namaḥ //
KūPur, 1, 10, 51.2 namo dharmādhigamyāya yogagamyāya te namaḥ //
KūPur, 1, 10, 52.1 namaste niṣprapañcāya nirābhāsāya te namaḥ /
KūPur, 1, 10, 52.1 namaste niṣprapañcāya nirābhāsāya te namaḥ /
KūPur, 1, 10, 52.2 brahmaṇe viśvarūpāya namaste paramātmane //
KūPur, 1, 10, 58.2 brahmatejomayaṃ nityaṃ tasmai sūryātmane namaḥ //
KūPur, 1, 10, 59.2 kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ //
KūPur, 1, 10, 60.2 pīyate devatāsaṅghaistasmai somātmane namaḥ //
KūPur, 1, 10, 61.2 śaktirmāheśvarī tubhyaṃ tasmai vāyvātmane namaḥ //
KūPur, 1, 10, 62.2 svātmanyavasthitastasmai caturvaktrātmane namaḥ //
KūPur, 1, 10, 63.2 svātmānubhūtiyogena tasmai viśvātmane namaḥ //
KūPur, 1, 10, 64.2 brahmāṇḍaṃ yo 'khilādhārastasmai śeṣātmane namaḥ //
KūPur, 1, 10, 65.2 nṛtyatyanantamahimā tasmai rudrātmane namaḥ //
KūPur, 1, 10, 67.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
KūPur, 1, 10, 68.2 apārataraparyantāṃ tasmai vidyātmane namaḥ //
KūPur, 1, 11, 250.1 oṃ namaste mahādevi namaste parameśvari /
KūPur, 1, 11, 250.1 oṃ namaste mahādevi namaste parameśvari /
KūPur, 1, 11, 250.2 namo bhagavatīśāni śivāyai te namo namaḥ //
KūPur, 1, 11, 250.2 namo bhagavatīśāni śivāyai te namo namaḥ //
KūPur, 1, 11, 250.2 namo bhagavatīśāni śivāyai te namo namaḥ //
KūPur, 1, 15, 196.1 namaḥ parastāt tamasaḥ parasmai parātmane pañcapadāntarāya /
KūPur, 1, 15, 197.2 namo lalāṭārpitalocanāya namo janānāṃ hṛdi saṃsthitāya //
KūPur, 1, 15, 197.2 namo lalāṭārpitalocanāya namo janānāṃ hṛdi saṃsthitāya //
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 15, 198.2 aiśvaryadharmāsanasaṃsthitāya namaḥ parāntāya bhavodbhavāya //
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 15, 199.2 namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya //
KūPur, 1, 15, 199.2 namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya //
KūPur, 1, 15, 200.1 namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya /
KūPur, 1, 15, 200.2 trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya //
KūPur, 1, 15, 200.2 trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya //
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 16, 23.2 namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste //
KūPur, 1, 16, 23.2 namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste //
KūPur, 1, 19, 52.1 namo devādhidevāya brahmaṇe paramātmane /
KūPur, 1, 19, 53.1 namo dhātre vidhātre ca namo vedātmamūrtaye /
KūPur, 1, 19, 53.1 namo dhātre vidhātre ca namo vedātmamūrtaye /
KūPur, 1, 19, 53.2 sāṃkhyayogādhigamyāya namaste jñānamūrtaye //
KūPur, 1, 19, 54.1 namastrimūrtaye tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 19, 54.2 puruṣāya purāṇāya yogināṃ gurave namaḥ //
KūPur, 1, 19, 65.1 namaste nīlakaṇṭhāya bhāsvate parameṣṭhine /
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 66.1 oṃ namo nīlakaṇṭhāya trinetrāya ca raṃhase /
KūPur, 1, 24, 66.2 mahādevāya te nityamīśānāya namo namaḥ //
KūPur, 1, 24, 66.2 mahādevāya te nityamīśānāya namo namaḥ //
KūPur, 1, 24, 67.1 namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 24, 67.1 namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 24, 67.2 namaste vajrahastāya digvastrāya kapardine //
KūPur, 1, 24, 68.1 namo bhairavanādāya kālarūpāya daṃṣṭriṇe /
KūPur, 1, 24, 68.2 nāgayajñopavītāya namaste vahniretase //
KūPur, 1, 24, 69.1 namo 'stu te girīśāya svāhākārāya te namaḥ /
KūPur, 1, 24, 69.1 namo 'stu te girīśāya svāhākārāya te namaḥ /
KūPur, 1, 24, 69.2 namo muktāṭṭahāsāya bhīmāya ca namo namaḥ //
KūPur, 1, 24, 69.2 namo muktāṭṭahāsāya bhīmāya ca namo namaḥ //
KūPur, 1, 24, 69.2 namo muktāṭṭahāsāya bhīmāya ca namo namaḥ //
KūPur, 1, 24, 70.1 namaste kāmanāśāya namaḥ kālapramāthine /
KūPur, 1, 24, 70.1 namaste kāmanāśāya namaḥ kālapramāthine /
KūPur, 1, 24, 70.2 namo bhairavaveṣāya harāya ca niṣaṅgiṇe //
KūPur, 1, 24, 71.1 namo 'stu te tryambakāya namaste kṛttivāsase /
KūPur, 1, 24, 71.1 namo 'stu te tryambakāya namaste kṛttivāsase /
KūPur, 1, 24, 71.2 namo 'mbikādhipataye paśūnāṃ pataye namaḥ //
KūPur, 1, 24, 71.2 namo 'mbikādhipataye paśūnāṃ pataye namaḥ //
KūPur, 1, 24, 72.1 namaste vyomarūpāya vyomādhipataye namaḥ /
KūPur, 1, 24, 72.1 namaste vyomarūpāya vyomādhipataye namaḥ /
KūPur, 1, 24, 73.1 namo daivatanāthāya devānugataliṅgine /
KūPur, 1, 24, 73.2 kumāragurave tubhyaṃ devadevāya te namaḥ //
KūPur, 1, 24, 74.1 namo yajñādhipataye namaste brahmacāriṇe /
KūPur, 1, 24, 74.1 namo yajñādhipataye namaste brahmacāriṇe /
KūPur, 1, 24, 74.2 mṛgavyādhāya mahate brahmādhipataye namaḥ //
KūPur, 1, 24, 75.1 namo haṃsāya viśvāya mohanāya namo namaḥ /
KūPur, 1, 24, 75.1 namo haṃsāya viśvāya mohanāya namo namaḥ /
KūPur, 1, 24, 75.1 namo haṃsāya viśvāya mohanāya namo namaḥ /
KūPur, 1, 24, 75.2 yogine yogagamyāya yogamāyāya te namaḥ //
KūPur, 1, 24, 76.1 namaste prāṇapālāya ghaṇṭānādapriyāya ca /
KūPur, 1, 24, 76.2 kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ //
KūPur, 1, 24, 76.2 kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ //
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 25, 80.3 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 81.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 82.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 83.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 84.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 85.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 86.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 87.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 106.1 namo vedarahasyāya nīlakaṇṭhāya vai namaḥ /
KūPur, 1, 25, 106.1 namo vedarahasyāya nīlakaṇṭhāya vai namaḥ /
KūPur, 1, 25, 106.2 vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ //
KūPur, 1, 25, 108.1 namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
KūPur, 1, 28, 43.1 namo rudrāya mahate devadevāya śūline /
KūPur, 1, 28, 43.2 tryambakāya trinetrāya yogināṃ gurave namaḥ //
KūPur, 1, 28, 44.1 namo 'stu vāmadevāya mahādevāya vedhase /
KūPur, 1, 28, 44.3 namaḥ somāya rudrāya mahāgrāsāya hetave //
KūPur, 1, 28, 64.1 tasmai bhagavate nityaṃ namaḥ satyāya dhīmate /
KūPur, 1, 28, 66.1 namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam /
KūPur, 1, 30, 29.1 namo bhavāyāmalayogadhāmne sthāṇuṃ prapadye giriśaṃ purāṇam /
KūPur, 1, 31, 26.2 kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 31, 38.1 sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ namasaḥ parastāt /
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 1, 51, 35.1 namo devādidevāya devānāṃ paramātmane /
KūPur, 2, 1, 35.2 jayāmbikāpate deva namaste parameśvara //
KūPur, 2, 5, 41.1 namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam /
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 18, 35.2 nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
KūPur, 2, 18, 35.3 namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe //
KūPur, 2, 18, 37.2 namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.1 pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 18, 38.1 pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 39.1 hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ /
KūPur, 2, 18, 39.2 ambikāpataye tubhyamumāyāḥ pataye namaḥ //
KūPur, 2, 18, 40.1 namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
KūPur, 2, 18, 40.1 namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
KūPur, 2, 18, 40.2 vilohitāya bhargāya sahasrākṣāya te namaḥ //
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 41.2 namaste vajrahastāya tryambakāya namo 'stu te //
KūPur, 2, 18, 41.2 namaste vajrahastāya tryambakāya namo 'stu te //
KūPur, 2, 18, 44.1 namaḥ sūryāya rudrāya bhāsvate parameṣṭhine /
KūPur, 2, 18, 85.2 ādāv oṅkāram uccārya namo'nte tarpayāmi vaḥ //
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 31, 51.2 namo devāya mahate mahādevyai namo namaḥ /
KūPur, 2, 31, 51.2 namo devāya mahate mahādevyai namo namaḥ /
KūPur, 2, 31, 51.2 namo devāya mahate mahādevyai namo namaḥ /
KūPur, 2, 31, 51.3 namaḥ śivāya śāntāya śivāyai śāntaye namaḥ //
KūPur, 2, 31, 51.3 namaḥ śivāya śāntāya śivāyai śāntaye namaḥ //
KūPur, 2, 31, 52.1 oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
KūPur, 2, 31, 52.1 oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
KūPur, 2, 31, 52.1 oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
KūPur, 2, 31, 52.2 namo mūlaprakṛtaye maheśāya namo namaḥ //
KūPur, 2, 31, 52.2 namo mūlaprakṛtaye maheśāya namo namaḥ //
KūPur, 2, 31, 52.2 namo mūlaprakṛtaye maheśāya namo namaḥ //
KūPur, 2, 31, 53.1 namo vijñānadehāya cintāyai te namo namaḥ /
KūPur, 2, 31, 53.1 namo vijñānadehāya cintāyai te namo namaḥ /
KūPur, 2, 31, 53.1 namo vijñānadehāya cintāyai te namo namaḥ /
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 54.2 namo namaste kāmāya māyāyai ca namo namaḥ //
KūPur, 2, 31, 54.2 namo namaste kāmāya māyāyai ca namo namaḥ //
KūPur, 2, 31, 54.2 namo namaste kāmāya māyāyai ca namo namaḥ //
KūPur, 2, 31, 54.2 namo namaste kāmāya māyāyai ca namo namaḥ //
KūPur, 2, 31, 55.1 niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ /
KūPur, 2, 31, 55.1 niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ /
KūPur, 2, 31, 55.2 namo 'stu te prakṛtaye namo nārāyaṇāya ca //
KūPur, 2, 31, 55.2 namo 'stu te prakṛtaye namo nārāyaṇāya ca //
KūPur, 2, 31, 56.1 yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
KūPur, 2, 31, 56.1 yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
KūPur, 2, 31, 56.2 namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ //
KūPur, 2, 31, 56.2 namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ //
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 31, 57.2 namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ //
KūPur, 2, 31, 57.2 namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ //
KūPur, 2, 31, 58.2 namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ //
KūPur, 2, 31, 58.2 namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ //
KūPur, 2, 31, 58.2 namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ //
KūPur, 2, 34, 46.1 namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 35, 29.1 namo bhavāya hetave harāya viśvasaṃbhave /
KūPur, 2, 35, 29.2 namaḥ śivāya dhīmate namo 'pavargadāyine //
KūPur, 2, 35, 29.2 namaḥ śivāya dhīmate namo 'pavargadāyine //
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
KūPur, 2, 35, 30.2 vibhāgahīnarūpiṇe namo narādhipāya te //
KūPur, 2, 35, 31.1 namo 'stu te gaṇeśvara prapannaduḥkhanāśana /
KūPur, 2, 35, 32.1 namo vṛṣadhvajāya te kapālamāline namaḥ /
KūPur, 2, 35, 32.1 namo vṛṣadhvajāya te kapālamāline namaḥ /
KūPur, 2, 35, 32.2 namo mahānaṭāya te namo vṛṣadhvajāya te //
KūPur, 2, 35, 32.2 namo mahānaṭāya te namo vṛṣadhvajāya te //
KūPur, 2, 37, 106.1 namo devādidevāya mahādevāya te namaḥ /
KūPur, 2, 37, 106.1 namo devādidevāya mahādevāya te namaḥ /
KūPur, 2, 37, 106.2 tryambakāya namastubhyaṃ triśūlavaradhāriṇe //
KūPur, 2, 37, 107.1 namo digvāsase tubhyaṃ vikṛtāya pinākine /
KūPur, 2, 37, 108.2 namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe //
KūPur, 2, 37, 108.2 namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe //
KūPur, 2, 37, 109.1 naranārīśarīrāya yogināṃ gurave namaḥ /
KūPur, 2, 37, 109.2 namo dāntāya śāntāya tāpasāya harāya ca //
KūPur, 2, 37, 110.1 vibhīṣaṇāya rudrāya namaste kṛttivāsase /
KūPur, 2, 37, 110.2 namaste lelihānāya śitikaṇṭhāya te namaḥ //
KūPur, 2, 37, 110.2 namaste lelihānāya śitikaṇṭhāya te namaḥ //
KūPur, 2, 37, 111.1 aghoraghorarūpāya vāmadevāya vai namaḥ /
KūPur, 2, 37, 111.2 namaḥ kanakamālāya devyāḥ priyakarāya ca //
KūPur, 2, 37, 112.2 namo yogādhipataye brahmādhipataye namaḥ //
KūPur, 2, 37, 112.2 namo yogādhipataye brahmādhipataye namaḥ //
KūPur, 2, 37, 113.1 prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /
KūPur, 2, 37, 113.1 prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /
KūPur, 2, 37, 113.2 namaste ghanavāhāya daṃṣṭriṇe vahniretase //
KūPur, 2, 37, 114.1 brahmaṇaśca śiro hartre namaste kālarūpiṇe /
KūPur, 2, 37, 114.3 viśveśvara mahādeva yo 'si so 'si namo 'stu te //
KūPur, 2, 37, 115.1 namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
KūPur, 2, 37, 115.2 kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 37, 115.3 namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ //
KūPur, 2, 37, 115.3 namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ //
KūPur, 2, 37, 116.1 namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
KūPur, 2, 37, 116.1 namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
KūPur, 2, 37, 116.2 namo bhujaṅgahārāya karṇikārapriyāya ca /
KūPur, 2, 37, 116.3 kirīṭine kuṇḍaline kālakālāya te namaḥ //
KūPur, 2, 44, 54.2 namaste kūrmarūpāya viṣṇave paramātmane /
KūPur, 2, 44, 54.3 nārāyaṇāya viśvāya vāsudevāya te namaḥ //
KūPur, 2, 44, 55.1 namo namaste kṛṣṇāya govindāya namo namaḥ /
KūPur, 2, 44, 55.1 namo namaste kṛṣṇāya govindāya namo namaḥ /
KūPur, 2, 44, 55.1 namo namaste kṛṣṇāya govindāya namo namaḥ /
KūPur, 2, 44, 55.1 namo namaste kṛṣṇāya govindāya namo namaḥ /
KūPur, 2, 44, 55.2 mādhavāya namastubhyaṃ namo yajñeśvarāya ca //
KūPur, 2, 44, 55.2 mādhavāya namastubhyaṃ namo yajñeśvarāya ca //
KūPur, 2, 44, 56.1 sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
KūPur, 2, 44, 56.2 namaḥ sahasrahastāya sahasracaraṇāya ca //
KūPur, 2, 44, 57.1 oṃ namo jñānarūpāya paramātmasvarūpiṇe /
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //
KūPur, 2, 44, 58.1 namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
KūPur, 2, 44, 58.1 namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
KūPur, 2, 44, 59.1 namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
KūPur, 2, 44, 59.1 namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
KūPur, 2, 44, 59.2 dharmajñānādhigamyāya niṣkalāya namo namaḥ //
KūPur, 2, 44, 59.2 dharmajñānādhigamyāya niṣkalāya namo namaḥ //
KūPur, 2, 44, 60.1 namo 'stu vyomatattvāya mahāyogeśvarāya ca /
KūPur, 2, 44, 60.2 parāvarāṇāṃ prabhave vedavedyāya te namaḥ //
KūPur, 2, 44, 61.1 namo buddhāya śuddhāya namo yuktāya hetave /
KūPur, 2, 44, 61.1 namo buddhāya śuddhāya namo yuktāya hetave /
KūPur, 2, 44, 61.2 namo namo namastubhyaṃ māyine vedhase namaḥ //
KūPur, 2, 44, 61.2 namo namo namastubhyaṃ māyine vedhase namaḥ //
KūPur, 2, 44, 61.2 namo namo namastubhyaṃ māyine vedhase namaḥ //
KūPur, 2, 44, 61.2 namo namo namastubhyaṃ māyine vedhase namaḥ //
KūPur, 2, 44, 62.1 namo 'stu te varāhāya nārasiṃhāya te namaḥ /
KūPur, 2, 44, 62.1 namo 'stu te varāhāya nārasiṃhāya te namaḥ /
KūPur, 2, 44, 62.2 vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ //
KūPur, 2, 44, 62.2 vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ //
KūPur, 2, 44, 63.1 namo 'stu kālarudrāya kālarūpāya te namaḥ /
KūPur, 2, 44, 63.1 namo 'stu kālarudrāya kālarūpāya te namaḥ /
KūPur, 2, 44, 63.2 svargāpavargadātre ca namo 'pratihatātmane //
KūPur, 2, 44, 64.1 namo yogādhigamyāya yogine yogadāyine /
KūPur, 2, 44, 147.2 pārāśaryāya śāntāya namo nārāyaṇātmane //
KūPur, 2, 44, 148.2 namastasmai sureśāya viṣṇave kūrmarūpiṇe //
Liṅgapurāṇa
LiPur, 1, 1, 1.1 namo rudrāya haraye brahmaṇe paramātmane /
LiPur, 1, 6, 14.2 namo 'stu vo mahādevāstrinetrā nīlalohitāḥ //
LiPur, 1, 6, 17.1 namo 'stu te mahādeva prajā nārhasi śaṃkara /
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 7.1 namo'stu sarvavidyānāmīśāna parameśvara /
LiPur, 1, 16, 7.2 namo'stu sarvabhūtānāmīśāna vṛṣavāhana //
LiPur, 1, 16, 8.2 namo brahmādhipataye śivaṃ me 'stu sadāśiva //
LiPur, 1, 16, 9.1 oṅkāramūrte deveśa sadyojāta namonamaḥ /
LiPur, 1, 16, 9.1 oṅkāramūrte deveśa sadyojāta namonamaḥ /
LiPur, 1, 16, 9.2 prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ //
LiPur, 1, 16, 10.1 abhave ca bhave tubhyaṃ tathā nātibhave namaḥ /
LiPur, 1, 16, 11.1 vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca /
LiPur, 1, 16, 11.2 namo rudrāya kālāya kalanāya namo namaḥ //
LiPur, 1, 16, 11.2 namo rudrāya kālāya kalanāya namo namaḥ //
LiPur, 1, 16, 11.2 namo rudrāya kālāya kalanāya namo namaḥ //
LiPur, 1, 16, 12.1 namo vikaraṇāyaiva kālavarṇāya varṇine /
LiPur, 1, 16, 14.1 manonmanāya devāya namastubhyaṃ mahādyute /
LiPur, 1, 16, 14.2 vāmadevāya vāmāya namastubhyaṃ mahātmane //
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 18, 1.3 ukārāyādidevāya vidyādehāya vai namaḥ //
LiPur, 1, 18, 2.2 sūryāgnisomavarṇāya yajamānāya vai namaḥ //
LiPur, 1, 18, 3.1 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ /
LiPur, 1, 18, 5.2 namo'stu śrutipādāya ūrdhvaliṅgāya liṅgine //
LiPur, 1, 18, 7.1 vāyave vāyuvegāya namaste vāyuvyāpine /
LiPur, 1, 18, 7.2 tejase tejasāṃ bhartre namastejo'dhivyāpine //
LiPur, 1, 18, 8.1 jalāya jalabhūtāya namaste jalavyāpine /
LiPur, 1, 18, 8.2 pṛthivyai cāntarikṣāya pṛthivīvyāpine namaḥ //
LiPur, 1, 18, 14.1 suśvetāya suvaktrāya namaḥ śvetaśikhāya ca /
LiPur, 1, 18, 14.2 śvetāsyāya mahāsyāya namaste śvetalohita //
LiPur, 1, 18, 15.1 sutārāya viśiṣṭāya namo dundubhine hara /
LiPur, 1, 18, 15.2 śatarūpavirūpāya namaḥ ketumate sadā //
LiPur, 1, 18, 16.2 vipāśāya supāśāya namaste pāśanāśine //
LiPur, 1, 18, 18.2 sanakāya namastubhyaṃ sanātana sanandana //
LiPur, 1, 18, 19.2 lokākṣiṇe tridhāmāya namo virajase sadā //
LiPur, 1, 18, 20.1 śaṅkhapālāya śaṅkhāya rajase tamase namaḥ /
LiPur, 1, 18, 20.2 sārasvatāya meghāya meghavāhana te namaḥ //
LiPur, 1, 18, 21.2 namaḥ śivāya rudrāya pradhānāya namonamaḥ //
LiPur, 1, 18, 21.2 namaḥ śivāya rudrāya pradhānāya namonamaḥ //
LiPur, 1, 18, 21.2 namaḥ śivāya rudrāya pradhānāya namonamaḥ //
LiPur, 1, 18, 22.1 triguṇāya namastubhyaṃ caturvyūhātmane namaḥ /
LiPur, 1, 18, 22.1 triguṇāya namastubhyaṃ caturvyūhātmane namaḥ /
LiPur, 1, 18, 22.2 saṃsārāya namastubhyaṃ namaḥ saṃsārahetave //
LiPur, 1, 18, 22.2 saṃsārāya namastubhyaṃ namaḥ saṃsārahetave //
LiPur, 1, 18, 23.1 mokṣāya mokṣarūpāya mokṣakartre namonamaḥ /
LiPur, 1, 18, 23.1 mokṣāya mokṣarūpāya mokṣakartre namonamaḥ /
LiPur, 1, 18, 23.2 ātmane ṛṣaye tubhyaṃ svāmine viṣṇave namaḥ //
LiPur, 1, 18, 24.1 namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ /
LiPur, 1, 18, 24.1 namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ /
LiPur, 1, 18, 24.2 oṅkārāya namastubhyaṃ sarvajñāya namo namaḥ //
LiPur, 1, 18, 24.2 oṅkārāya namastubhyaṃ sarvajñāya namo namaḥ //
LiPur, 1, 18, 24.2 oṅkārāya namastubhyaṃ sarvajñāya namo namaḥ //
LiPur, 1, 18, 25.1 sarvāya ca namastubhyaṃ namo nārāyaṇāya ca /
LiPur, 1, 18, 25.1 sarvāya ca namastubhyaṃ namo nārāyaṇāya ca /
LiPur, 1, 18, 25.2 namo hiraṇyagarbhāya ādidevāya te namaḥ //
LiPur, 1, 18, 25.2 namo hiraṇyagarbhāya ādidevāya te namaḥ //
LiPur, 1, 18, 26.1 namo'stvajāya pataye prajānāṃ vyūhahetave /
LiPur, 1, 18, 26.2 mahādevāya devānāmīśvarāya namo namaḥ //
LiPur, 1, 18, 26.2 mahādevāya devānāmīśvarāya namo namaḥ //
LiPur, 1, 18, 27.1 śarvāya ca namastubhyaṃ satyāya śamanāya ca /
LiPur, 1, 18, 27.2 brahmaṇe caiva bhūtānāṃ sarvajñāya namo namaḥ //
LiPur, 1, 18, 27.2 brahmaṇe caiva bhūtānāṃ sarvajñāya namo namaḥ //
LiPur, 1, 18, 28.1 mahātmane namastubhyaṃ prajñārūpāya vai namaḥ /
LiPur, 1, 18, 28.1 mahātmane namastubhyaṃ prajñārūpāya vai namaḥ /
LiPur, 1, 18, 28.2 citaye citirūpāya smṛtirūpāya vai namaḥ //
LiPur, 1, 18, 29.1 jñānāya jñānagamyāya namaste saṃvide sadā /
LiPur, 1, 18, 29.2 śikharāya namastubhyaṃ nīlakaṇṭhāya vai namaḥ //
LiPur, 1, 18, 29.2 śikharāya namastubhyaṃ nīlakaṇṭhāya vai namaḥ //
LiPur, 1, 18, 30.1 ardhanārīśarīrāya avyaktāya namonamaḥ /
LiPur, 1, 18, 30.1 ardhanārīśarīrāya avyaktāya namonamaḥ /
LiPur, 1, 18, 30.2 ekādaśavibhedāya sthāṇave te namaḥ sadā //
LiPur, 1, 18, 31.1 namaḥ somāya sūryāya bhavāya bhavahāriṇe /
LiPur, 1, 18, 32.1 namo'ṃbikādhipataye umāyāḥ pataye namaḥ /
LiPur, 1, 18, 32.1 namo'ṃbikādhipataye umāyāḥ pataye namaḥ /
LiPur, 1, 18, 32.2 hiraṇyabāhave tubhyaṃ namaste hemaretase //
LiPur, 1, 18, 33.1 nīlakeśāya vittāya śitikaṇṭhāya vai namaḥ /
LiPur, 1, 18, 33.2 kapardine namastubhyaṃ nāgāṅgābharaṇāya ca //
LiPur, 1, 18, 34.1 vṛṣārūḍhāya sarvasya hartre kartre namonamaḥ /
LiPur, 1, 18, 34.1 vṛṣārūḍhāya sarvasya hartre kartre namonamaḥ /
LiPur, 1, 18, 35.1 namo rājādhirājāya rājñāmadhigatāya te /
LiPur, 1, 18, 35.2 namaḥ pālādhipataye pālāśākṛntate namaḥ //
LiPur, 1, 18, 35.2 namaḥ pālādhipataye pālāśākṛntate namaḥ //
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
LiPur, 1, 18, 36.2 namaḥ śrīkaṇṭhanāthāya namo likucapāṇaye //
LiPur, 1, 18, 36.2 namaḥ śrīkaṇṭhanāthāya namo likucapāṇaye //
LiPur, 1, 18, 37.1 bhuvaneśāya devāya vedaśāstra namo'stu te /
LiPur, 1, 18, 37.2 sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ //
LiPur, 1, 18, 37.2 sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ //
LiPur, 1, 18, 38.1 kanakāṅgadahārāya namaḥ sarpopavītine /
LiPur, 1, 21, 2.3 namastubhyaṃ bhagavate suvratānantatejase //
LiPur, 1, 21, 3.1 namaḥ kṣetrādhipataye bījine śūline namaḥ /
LiPur, 1, 21, 3.1 namaḥ kṣetrādhipataye bījine śūline namaḥ /
LiPur, 1, 21, 4.1 namo jyeṣṭhāya śreṣṭhāya pūrvāya prathamāya ca /
LiPur, 1, 21, 4.2 namo mānyāya pūjyāya sadyojātāya vai namaḥ //
LiPur, 1, 21, 4.2 namo mānyāya pūjyāya sadyojātāya vai namaḥ //
LiPur, 1, 21, 5.2 namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ //
LiPur, 1, 21, 5.2 namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ //
LiPur, 1, 21, 6.1 vedānāṃ prabhave caiva smṛtīnāṃ prabhave namaḥ /
LiPur, 1, 21, 6.2 prabhave karmadānānāṃ dravyāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 7.1 namo yogasya prabhave sāṃkhyasya prabhave namaḥ /
LiPur, 1, 21, 7.1 namo yogasya prabhave sāṃkhyasya prabhave namaḥ /
LiPur, 1, 21, 7.2 namo dhruvanibaddhānāmṛṣīṇāṃ prabhave namaḥ //
LiPur, 1, 21, 7.2 namo dhruvanibaddhānāmṛṣīṇāṃ prabhave namaḥ //
LiPur, 1, 21, 8.1 ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ /
LiPur, 1, 21, 8.2 vaidyutāśanimeghānāṃ garjitaprabhave namaḥ //
LiPur, 1, 21, 9.1 mahodadhīnāṃ prabhave dvīpānāṃ prabhave namaḥ /
LiPur, 1, 21, 9.2 adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 10.1 namo nadīnāṃ prabhave nadānāṃ prabhave namaḥ /
LiPur, 1, 21, 10.1 namo nadīnāṃ prabhave nadānāṃ prabhave namaḥ /
LiPur, 1, 21, 10.2 mahauṣadhīnāṃ prabhave vṛkṣāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 11.1 dharmavṛkṣāya dharmāya sthitīnāṃ prabhave namaḥ /
LiPur, 1, 21, 11.2 prabhave ca parārdhasya parasya prabhave namaḥ //
LiPur, 1, 21, 12.1 namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ /
LiPur, 1, 21, 12.1 namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ /
LiPur, 1, 21, 12.2 kṣaṇānāṃ prabhave caiva lavānāṃ prabhave namaḥ //
LiPur, 1, 21, 13.1 ahorātrārdhamāsānāṃ māsānāṃ prabhave namaḥ /
LiPur, 1, 21, 13.2 ṛtūnāṃ prabhave tubhyaṃ saṃkhyāyāḥ prabhave namaḥ //
LiPur, 1, 21, 14.1 prabhave cāparārdhasya parārdhaprabhave namaḥ /
LiPur, 1, 21, 14.2 namaḥ purāṇaprabhave sargāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 14.2 namaḥ purāṇaprabhave sargāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 15.1 manvantarāṇāṃ prabhave yogasya prabhave namaḥ /
LiPur, 1, 21, 16.1 kalpodayanibandhānāṃ vātānāṃ prabhave namaḥ /
LiPur, 1, 21, 16.2 namo viśvasya prabhave brahmādhipataye namaḥ //
LiPur, 1, 21, 16.2 namo viśvasya prabhave brahmādhipataye namaḥ //
LiPur, 1, 21, 17.1 vidyānāṃ prabhave caiva vidyādhipataye namaḥ /
LiPur, 1, 21, 17.2 namo vratādhipataye vratānāṃ prabhave namaḥ //
LiPur, 1, 21, 17.2 namo vratādhipataye vratānāṃ prabhave namaḥ //
LiPur, 1, 21, 18.1 mantrāṇāṃ prabhave tubhyaṃ mantrādhipataye namaḥ /
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 21, 19.1 vāgvṛṣāya namastubhyaṃ purāṇavṛṣabhāya ca /
LiPur, 1, 21, 19.2 namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca //
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
LiPur, 1, 21, 20.2 daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ //
LiPur, 1, 21, 21.1 gandharvāṇāṃ ca pataye yakṣāṇāṃ pataye namaḥ /
LiPur, 1, 21, 21.2 garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ //
LiPur, 1, 21, 22.1 sarvaguhyapiśācānāṃ guhyādhipataye namaḥ /
LiPur, 1, 21, 22.2 gokarṇāya ca goptre ca śaṅkukarṇāya vai namaḥ //
LiPur, 1, 21, 23.2 namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ //
LiPur, 1, 21, 23.2 namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ //
LiPur, 1, 21, 24.1 aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ /
LiPur, 1, 21, 24.2 namo'stu lakṣmīpataye śrīpāya kṣitipāya ca //
LiPur, 1, 21, 26.1 namaḥ sthairyāya vapuṣe tejasānuvratāya ca /
LiPur, 1, 21, 26.2 atītāya bhaviṣyāya vartamānāya vai namaḥ //
LiPur, 1, 21, 28.1 namo bhūtāya bhavyāya mahate prabhavāya ca /
LiPur, 1, 21, 28.2 janāya ca namastubhyaṃ tapase varadāya ca //
LiPur, 1, 21, 29.1 aṇave mahate caiva namaḥ sarvagatāya ca /
LiPur, 1, 21, 29.2 namo bandhāya mokṣāya svargāya narakāya ca //
LiPur, 1, 21, 30.1 namo bhavāya devāya ijyāya yājakāya ca /
LiPur, 1, 21, 31.1 namaḥ pāśāya śastrāya namastvābharaṇāya ca /
LiPur, 1, 21, 31.1 namaḥ pāśāya śastrāya namastvābharaṇāya ca /
LiPur, 1, 21, 32.1 namo'stviṣṭāya pūrtāya agniṣṭomadvijāya ca /
LiPur, 1, 21, 32.2 sadasyāya namaścaiva dakṣiṇāvabhṛthāya ca //
LiPur, 1, 21, 33.2 namaḥ puṣṭipradānāya suśīlāya suśīline //
LiPur, 1, 21, 34.1 atītāya bhaviṣyāya vartamānāya te namaḥ /
LiPur, 1, 21, 35.2 namo bhūtāya bhavyāya mahate cābhayāya ca //
LiPur, 1, 21, 36.1 jarāsiddha namastubhyamayase varadāya ca /
LiPur, 1, 21, 36.2 adhare mahate caiva namaḥ sastupatāya ca //
LiPur, 1, 21, 37.1 namaścendriyapatrāṇāṃ lelihānāya sragviṇe /
LiPur, 1, 21, 37.2 viśvāya viśvarūpāya viśvataḥ śirase namaḥ //
LiPur, 1, 21, 38.2 namo havyāya kavyāya havyavāhāya vai namaḥ //
LiPur, 1, 21, 38.2 namo havyāya kavyāya havyavāhāya vai namaḥ //
LiPur, 1, 21, 39.1 namaḥ siddhāya medhyāya iṣṭāyejyāparāya ca /
LiPur, 1, 21, 40.2 namo buddhāya śuddhāya vistṛtāya matāya ca //
LiPur, 1, 21, 41.1 namaḥ sthūlāya sūkṣmāya dṛśyādṛśyāya sarvaśaḥ /
LiPur, 1, 21, 42.1 namaste vakrakeśāya ūruvakṣaḥśikhāya ca /
LiPur, 1, 21, 42.2 namo namaḥ suvarṇāya tapanīyanibhāya ca //
LiPur, 1, 21, 42.2 namo namaḥ suvarṇāya tapanīyanibhāya ca //
LiPur, 1, 21, 43.2 vṛṣṭighnāya namaścaiva namaḥ saumyekṣaṇāya ca //
LiPur, 1, 21, 43.2 vṛṣṭighnāya namaścaiva namaḥ saumyekṣaṇāya ca //
LiPur, 1, 21, 44.1 namo dhūmrāya śvetāya kṛṣṇāya lohitāya ca /
LiPur, 1, 21, 45.1 namaste saviśeṣāya nirviśeṣāya vai namaḥ /
LiPur, 1, 21, 45.1 namaste saviśeṣāya nirviśeṣāya vai namaḥ /
LiPur, 1, 21, 45.2 nama ījyāya pūjyāya upajīvyāya vai namaḥ //
LiPur, 1, 21, 45.2 nama ījyāya pūjyāya upajīvyāya vai namaḥ //
LiPur, 1, 21, 46.1 namaḥ kṣemyāya vṛddhāya vatsalāya namonamaḥ /
LiPur, 1, 21, 46.1 namaḥ kṣemyāya vṛddhāya vatsalāya namonamaḥ /
LiPur, 1, 21, 46.1 namaḥ kṣemyāya vṛddhāya vatsalāya namonamaḥ /
LiPur, 1, 21, 46.2 namo bhūtāya satyāya satyāsatyāya vai namaḥ //
LiPur, 1, 21, 46.2 namo bhūtāya satyāya satyāsatyāya vai namaḥ //
LiPur, 1, 21, 47.1 namo vai padmavarṇāya mṛtyughnāya ca mṛtyave /
LiPur, 1, 21, 47.2 namo gaurāya śyāmāya kadrave lohitāya ca //
LiPur, 1, 21, 48.2 namaḥ kamalahastāya digvāsāya kapardine //
LiPur, 1, 21, 49.2 namo rūpāya gandhāya śāśvatāyākṣatāya ca //
LiPur, 1, 21, 52.1 sumedhase kulālāya namaste śaśikhaṇḍine /
LiPur, 1, 21, 53.1 cekitānāya tuṣṭāya namaste nihitāya ca /
LiPur, 1, 21, 53.2 namaḥ kṣāntāya dāntāya vajrasaṃhananāya ca //
LiPur, 1, 21, 56.1 pramodāya saṃmodāya yativedyāya te namaḥ /
LiPur, 1, 21, 56.2 anāmayāya sarvāya mahākālāya vai namaḥ //
LiPur, 1, 21, 61.2 śmaśānaratinityāya namo 'stūlmukadhāriṇe //
LiPur, 1, 21, 62.1 namaste prāṇapālāya muṇḍamālādharāya ca /
LiPur, 1, 21, 64.1 namo 'stu nṛtyaśīlāya upanṛtyapriyāya ca /
LiPur, 1, 21, 64.2 manyave gītaśīlāya munibhir gāyate namaḥ //
LiPur, 1, 21, 66.1 siddhasaṃghānugītāya mahābhāgāya vai namaḥ /
LiPur, 1, 21, 66.2 namo muktāṭṭahāsāya kṣveḍitāsphoṭitāya ca //
LiPur, 1, 21, 67.1 nardate kūrdate caiva namaḥ pramuditātmane /
LiPur, 1, 21, 67.2 namo mṛḍāya śvasate dhāvate 'dhiṣṭhite namaḥ //
LiPur, 1, 21, 67.2 namo mṛḍāya śvasate dhāvate 'dhiṣṭhite namaḥ //
LiPur, 1, 21, 68.1 dhyāyate jṛmbhate caiva rudate dravate namaḥ /
LiPur, 1, 21, 69.1 namo 'kṛtyāya kṛtyāya muṇḍāya kīkaṭāya ca /
LiPur, 1, 21, 69.2 nama unmattadehāya kiṅkiṇīkāya vai namaḥ //
LiPur, 1, 21, 69.2 nama unmattadehāya kiṅkiṇīkāya vai namaḥ //
LiPur, 1, 21, 70.1 namo vikṛtaveṣāya krūrāyāmarṣaṇāya ca /
LiPur, 1, 21, 71.2 namastokāya tanave guṇairapramitāya ca //
LiPur, 1, 21, 72.1 namo guṇyāya guhyāya agamyagamanāya ca /
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 24, 2.2 umādhava mahādeva namo lokābhivandita //
LiPur, 1, 24, 5.1 namaste vai mahādeva śakyo draṣṭuṃ dvijātibhiḥ /
LiPur, 1, 27, 6.1 sūtre namaḥ śivāyeti chandāṃsi parame śubhe /
LiPur, 1, 27, 24.1 japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam /
LiPur, 1, 30, 3.1 rudrādhyāyena puṇyena namasta ityādinā dvijāḥ /
LiPur, 1, 31, 36.1 viśveśvara mahādeva yo'si so'si namo'stu te /
LiPur, 1, 31, 37.1 namo bhavāya bhavyāya bhāvanāyodbhavāya ca /
LiPur, 1, 31, 37.2 anantabalavīryāya bhūtānāṃ pataye namaḥ //
LiPur, 1, 31, 39.2 kandarpāya hutāśāya namo'stu paramātmane //
LiPur, 1, 31, 40.1 śaṅkarāya vṛṣāṅkāya gaṇānāṃ pataye namaḥ /
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 31, 41.1 vedamantrapradhānāya śatajihvāya vai namaḥ /
LiPur, 1, 32, 1.2 namo digvāsase nityaṃ kṛtāntāya triśūline /
LiPur, 1, 32, 2.1 arūpāya surūpāya viśvarūpāya te namaḥ /
LiPur, 1, 32, 2.2 kaṭaṅkaṭāya rudrāya svāhākārāya vai namaḥ //
LiPur, 1, 32, 3.2 nityaṃ nīlaśikhaṇḍāya śrīkaṇṭhāya namonamaḥ //
LiPur, 1, 32, 3.2 nityaṃ nīlaśikhaṇḍāya śrīkaṇṭhāya namonamaḥ //
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 33, 16.1 namo devādhidevāya mahādevāya vai namaḥ /
LiPur, 1, 33, 16.1 namo devādhidevāya mahādevāya vai namaḥ /
LiPur, 1, 33, 18.2 mṛgapativaracarmavāsase ca prathitayaśase namo 'stu śaṅkarāya //
LiPur, 1, 36, 12.2 aniruddha mahāviṣṇo sadā viṣṇo namo 'stu te //
LiPur, 1, 36, 18.2 yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te //
LiPur, 1, 36, 43.1 bibhemīti sakṛdvaktuṃ tvamarhasi namastava /
LiPur, 1, 41, 29.2 namaste bhagavan rudra bhāskarāmitatejase /
LiPur, 1, 41, 29.3 namo bhavāya devāya rasāyāmbumayāya te //
LiPur, 1, 41, 30.1 śarvāya kṣitirūpāya sadā surabhiṇe namaḥ /
LiPur, 1, 41, 30.2 īśāya vāyave tubhyaṃ saṃsparśāya namo namaḥ //
LiPur, 1, 41, 30.2 īśāya vāyave tubhyaṃ saṃsparśāya namo namaḥ //
LiPur, 1, 41, 31.2 bhīmāya vyomarūpāya śabdamātrāya te namaḥ //
LiPur, 1, 41, 32.1 mahādevāya somāya amṛtāya namo'stu te /
LiPur, 1, 41, 32.2 ugrāya yajamānāya namaste karmayogine //
LiPur, 1, 42, 28.1 ayonija namastubhyaṃ jagadyone pitāmaha /
LiPur, 1, 42, 32.2 tubhyaṃ namaḥ sureśāna nandīśvara namo'stu te //
LiPur, 1, 42, 32.2 tubhyaṃ namaḥ sureśāna nandīśvara namo'stu te //
LiPur, 1, 62, 20.2 namo'stu vāsudevāya ityevaṃ niyatendriyaḥ //
LiPur, 1, 62, 34.2 tatkathaṃ tvāmahaṃ vidyāṃ namaste bhuvaneśvara //
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 71, 96.3 maheśvarāya devāya namaste paramātmane //
LiPur, 1, 71, 97.2 śāśvatāya hyanantāya avyaktāya ca te namaḥ //
LiPur, 1, 71, 100.2 namaḥ sarvātmane tubhyaṃ śaṅkarāyārtihāriṇe /
LiPur, 1, 71, 141.2 procurnamaḥ śivāyeti pūjya cālpataraṃ hṛdi //
LiPur, 1, 71, 154.3 namaste rudrabhaktāya rudrajāpyaratāya ca //
LiPur, 1, 71, 155.2 kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ //
LiPur, 1, 71, 156.2 vedānāṃ pataye caiva vedavedyāya te namaḥ //
LiPur, 1, 71, 159.1 namaḥ senādhipataye rudrāṇāṃ pataye namaḥ /
LiPur, 1, 71, 159.1 namaḥ senādhipataye rudrāṇāṃ pataye namaḥ /
LiPur, 1, 71, 160.2 namaḥ śivāya saumyāya rudrabhaktāya te namaḥ //
LiPur, 1, 71, 160.2 namaḥ śivāya saumyāya rudrabhaktāya te namaḥ //
LiPur, 1, 72, 123.2 ātmatrayopaviṣṭāya vidyātattvāya te namaḥ //
LiPur, 1, 72, 124.1 śivāya śivatattvāya aghorāya namonamaḥ /
LiPur, 1, 72, 124.1 śivāya śivatattvāya aghorāya namonamaḥ /
LiPur, 1, 72, 127.2 trilokāya tridevāya vaṣaṭkārāya vai namaḥ //
LiPur, 1, 72, 128.1 madhye gaganarūpāya gaganasthāya te namaḥ /
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 130.1 catuḥṣaṣṭiprakārāya akārāya namonamaḥ /
LiPur, 1, 72, 130.1 catuḥṣaṣṭiprakārāya akārāya namonamaḥ /
LiPur, 1, 72, 130.2 dvātriṃśattattvarūpāya ukārāya namonamaḥ //
LiPur, 1, 72, 130.2 dvātriṃśattattvarūpāya ukārāya namonamaḥ //
LiPur, 1, 72, 131.1 ṣoḍaśātmasvarūpāya makārāya namonamaḥ /
LiPur, 1, 72, 131.1 ṣoḍaśātmasvarūpāya makārāya namonamaḥ /
LiPur, 1, 72, 131.2 aṣṭadhātmasvarūpāya ardhamātrātmane namaḥ //
LiPur, 1, 72, 132.1 oṅkārāya namastubhyaṃ caturdhā saṃsthitāya ca /
LiPur, 1, 72, 132.2 gaganeśāya devāya svargeśāya namo namaḥ //
LiPur, 1, 72, 132.2 gaganeśāya devāya svargeśāya namo namaḥ //
LiPur, 1, 72, 133.1 saptalokāya pātālanarakeśāya vai namaḥ /
LiPur, 1, 72, 134.1 sahasraśirase tubhyaṃ sahasrāya ca te namaḥ /
LiPur, 1, 72, 137.1 mūlasthāya namastubhyaṃ śāśvatasthānavāsine /
LiPur, 1, 72, 141.2 sarvajñāya śaraṇyāya sadyojātāya vai namaḥ //
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 72, 142.2 tatpuruṣāya namo'stu īśānāya namonamaḥ //
LiPur, 1, 72, 142.2 tatpuruṣāya namo'stu īśānāya namonamaḥ //
LiPur, 1, 72, 142.2 tatpuruṣāya namo'stu īśānāya namonamaḥ //
LiPur, 1, 72, 143.1 namastriṃśatprakāśāya śāntātītāya vai namaḥ /
LiPur, 1, 72, 143.1 namastriṃśatprakāśāya śāntātītāya vai namaḥ /
LiPur, 1, 72, 143.2 ananteśāya sūkṣmāya uttamāya namo'stu te //
LiPur, 1, 72, 144.1 ekākṣāya namastubhyamekarudrāya te namaḥ /
LiPur, 1, 72, 144.1 ekākṣāya namastubhyamekarudrāya te namaḥ /
LiPur, 1, 72, 144.2 namastrimūrtaye tubhyaṃ śrīkaṇṭhāya śikhaṇḍine //
LiPur, 1, 72, 145.2 vimalāya viśālāya vimalāṅgāya te namaḥ //
LiPur, 1, 72, 148.2 dhāraṇāyai namastubhyaṃ dhāraṇābhiratāya te //
LiPur, 1, 72, 149.2 dhyānāya dhyānarūpāya dhyānagamyāya te namaḥ //
LiPur, 1, 72, 150.1 dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ /
LiPur, 1, 72, 150.2 dhyeyānāmapi dhyeyāya namo dhyeyatamāya te //
LiPur, 1, 72, 151.1 samādhānābhigamyāya samādhānāya te namaḥ /
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 1, 72, 173.2 tvayi bhaktiṃ ca deveśa devadeva namo'stu te //
LiPur, 1, 76, 44.2 oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam //
LiPur, 1, 77, 89.1 praṇavādinamo'ntāni sarvavarṇāni suvratāḥ /
LiPur, 1, 82, 2.2 namaḥ śivāya śuddhāya nirmalāya yaśasvine //
LiPur, 1, 85, 74.2 namaḥ svāhā vaṣaḍḍhuṃ ca vauṣaṭphaṭkārakaiḥ saha //
LiPur, 1, 87, 22.2 sarvo rudro namastasmai puruṣāya mahātmane //
LiPur, 1, 94, 11.2 śāśvatāya varāhāya daṃṣṭriṇe daṇḍine namaḥ //
LiPur, 1, 95, 5.2 namo nārāyaṇāyeti govindeti muhurmuhuḥ //
LiPur, 1, 95, 10.1 prahrādaḥ pūjayāmāsa namo nārāyaṇeti ca /
LiPur, 1, 95, 10.2 namo nārāyaṇāyeti sarvadaityakumārakān //
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 35.3 namaḥ śivāya rudrāya śaṅkarāya śivāya te //
LiPur, 1, 95, 36.2 namaḥ śivāya śarvāya śaṅkarāyārttihāriṇe //
LiPur, 1, 95, 37.1 mayaskarāya viśvāya viṣṇave brahmaṇe namaḥ /
LiPur, 1, 95, 37.2 antakāya namastubhyamumāyāḥ pataye namaḥ //
LiPur, 1, 95, 37.2 antakāya namastubhyamumāyāḥ pataye namaḥ //
LiPur, 1, 95, 38.1 hiraṇyabāhave sākṣāddhiraṇyapataye namaḥ /
LiPur, 1, 95, 38.2 śarvāya sarvarūpāya puruṣāya namonamaḥ //
LiPur, 1, 95, 38.2 śarvāya sarvarūpāya puruṣāya namonamaḥ //
LiPur, 1, 95, 39.2 nityāya viśvarūpāya jāyamānāya te namaḥ //
LiPur, 1, 95, 40.1 jātāya bahudhā loke prabhūtāya namonamaḥ /
LiPur, 1, 95, 40.1 jātāya bahudhā loke prabhūtāya namonamaḥ /
LiPur, 1, 95, 41.1 kālāya kālarūpāya namaḥ kālāṅgahāriṇe /
LiPur, 1, 95, 41.2 mīḍhuṣṭamāya devāya śitikaṇṭhāya te namaḥ //
LiPur, 1, 95, 42.1 mahīyase namastubhyaṃ hantre devāriṇāṃ sadā /
LiPur, 1, 95, 42.2 tārāya ca sutārāya tāraṇāya namonamaḥ //
LiPur, 1, 95, 42.2 tārāya ca sutārāya tāraṇāya namonamaḥ //
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 95, 44.2 kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ //
LiPur, 1, 95, 44.2 kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ //
LiPur, 1, 95, 45.1 hiraṇyāya maheśāya śrīkaṇṭhāya namonamaḥ /
LiPur, 1, 95, 45.1 hiraṇyāya maheśāya śrīkaṇṭhāya namonamaḥ /
LiPur, 1, 95, 46.1 namo hrasvāya dīrghāya vāmanāya namonamaḥ /
LiPur, 1, 95, 46.1 namo hrasvāya dīrghāya vāmanāya namonamaḥ /
LiPur, 1, 95, 46.1 namo hrasvāya dīrghāya vāmanāya namonamaḥ /
LiPur, 1, 95, 46.2 nama ugratriśūlāya ugrāya ca namo namaḥ //
LiPur, 1, 95, 46.2 nama ugratriśūlāya ugrāya ca namo namaḥ //
LiPur, 1, 95, 46.2 nama ugratriśūlāya ugrāya ca namo namaḥ //
LiPur, 1, 95, 47.2 agrevadhāya vai bhūtvā namo dūrevadhāya ca //
LiPur, 1, 95, 48.1 dhanvine śūline tubhyaṃ gadine haline namaḥ /
LiPur, 1, 95, 49.1 sadyāya sadyarūpāya sadyojātāya te namaḥ /
LiPur, 1, 95, 49.2 vāmāya vāmarūpāya vāmanetrāya te namaḥ //
LiPur, 1, 95, 50.1 aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /
LiPur, 1, 95, 50.2 puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ //
LiPur, 1, 95, 51.2 īśānāya namastubhyamīśvarāya namonamaḥ //
LiPur, 1, 95, 51.2 īśānāya namastubhyamīśvarāya namonamaḥ //
LiPur, 1, 95, 51.2 īśānāya namastubhyamīśvarāya namonamaḥ //
LiPur, 1, 95, 52.1 brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te /
LiPur, 1, 96, 75.1 anuyānti surāḥ sarve namovākyena tuṣṭuvuḥ /
LiPur, 1, 96, 76.3 namo rudrāya śarvāya mahāgrāsāya viṣṇave //
LiPur, 1, 96, 77.1 nama ugrāya bhīmāya namaḥ krodhāya manyave /
LiPur, 1, 96, 77.1 nama ugrāya bhīmāya namaḥ krodhāya manyave /
LiPur, 1, 96, 77.2 namo bhavāya śarvāya śaṅkarāya śivāya te //
LiPur, 1, 96, 79.1 mahādevāya mahate paśūnāṃ pataye namaḥ /
LiPur, 1, 96, 80.1 namo 'nantāya sūkṣmāya namaste mṛtyumanyave /
LiPur, 1, 96, 80.1 namo 'nantāya sūkṣmāya namaste mṛtyumanyave /
LiPur, 1, 96, 81.1 parātparāya viśvāya namaste viśvamūrttaye /
LiPur, 1, 96, 81.2 namo viṣṇukalatrāya viṣṇukṣetrāya bhānave //
LiPur, 1, 96, 83.1 namo nṛsiṃhasaṃhartre kāmakālapurāraye /
LiPur, 1, 96, 85.1 makheśāya vareṇyāya namaste vahnirūpiṇe /
LiPur, 1, 96, 87.1 namaścandrāgnisūryāya muktivaicitryahetave /
LiPur, 1, 96, 89.2 meghavāhāya devāya pārvatīpataye namaḥ //
LiPur, 1, 96, 90.2 sthāṇave kṛttivāsāya namaḥ pañcārthahetave //
LiPur, 1, 96, 91.1 varadāyaikapādāya namaścandrārdhamauline /
LiPur, 1, 96, 91.2 namaste 'dhvararājāya vayasāṃ pataye namaḥ //
LiPur, 1, 96, 91.2 namaste 'dhvararājāya vayasāṃ pataye namaḥ //
LiPur, 1, 96, 92.2 sarvātmane namastubhyaṃ namaḥ sarveśvarāya te //
LiPur, 1, 96, 92.2 sarvātmane namastubhyaṃ namaḥ sarveśvarāya te //
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 96, 93.2 daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ //
LiPur, 1, 96, 93.2 daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ //
LiPur, 1, 96, 94.1 namo 'parimitaṃ kṛtvānantakṛtvo namonamaḥ /
LiPur, 1, 96, 94.1 namo 'parimitaṃ kṛtvānantakṛtvo namonamaḥ /
LiPur, 1, 96, 94.1 namo 'parimitaṃ kṛtvānantakṛtvo namonamaḥ /
LiPur, 1, 96, 94.2 namonamo namo bhūyaḥ punarbhūyo namonamaḥ //
LiPur, 1, 96, 94.2 namonamo namo bhūyaḥ punarbhūyo namonamaḥ //
LiPur, 1, 96, 94.2 namonamo namo bhūyaḥ punarbhūyo namonamaḥ //
LiPur, 1, 96, 94.2 namonamo namo bhūyaḥ punarbhūyo namonamaḥ //
LiPur, 1, 96, 94.2 namonamo namo bhūyaḥ punarbhūyo namonamaḥ //
LiPur, 1, 96, 113.2 yājanīyo namastasmai madbhaktisiddhikāṅkṣibhiḥ //
LiPur, 1, 98, 24.2 pūjayāmāsa ca śivaṃ praṇavādyaṃ namo'ntakam //
LiPur, 1, 102, 45.1 namastubhyaṃ mahādeva mahādevyai namonamaḥ /
LiPur, 1, 102, 45.1 namastubhyaṃ mahādeva mahādevyai namonamaḥ /
LiPur, 1, 102, 45.1 namastubhyaṃ mahādeva mahādevyai namonamaḥ /
LiPur, 1, 104, 7.2 namaḥ sarvātmane tubhyaṃ sarvajñāya pinākine //
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
LiPur, 1, 104, 11.2 aṃbikāpataye tubhyaṃ hiraṇyapataye namaḥ //
LiPur, 1, 104, 12.1 hiraṇyaretase caiva namaḥ śarvāya śūline /
LiPur, 1, 104, 13.1 pataye haimavatyāś ca hemaśuklāya te namaḥ /
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 1, 104, 17.1 ṭādipādāya rudrāya tādipādāya te namaḥ /
LiPur, 1, 104, 18.1 śāntātmarūpiṇe sākṣāt kṣadantakrodhine namaḥ /
LiPur, 1, 104, 18.2 lavarephahalāṅgāya niraṅgāya ca te namaḥ //
LiPur, 1, 104, 20.2 guṇatrayoparisthāya tīrthapādāya te namaḥ //
LiPur, 1, 104, 21.2 ṛgyajuḥsāmavedāya oṃkārāya namo namaḥ //
LiPur, 1, 104, 21.2 ṛgyajuḥsāmavedāya oṃkārāya namo namaḥ //
LiPur, 1, 104, 23.2 brahmaṇe viṣṇave tubhyaṃ kumārāya namonamaḥ //
LiPur, 1, 104, 23.2 brahmaṇe viṣṇave tubhyaṃ kumārāya namonamaḥ //
LiPur, 1, 104, 24.2 mūlasūkṣmasvarūpāya sthūlasūkṣmāya te namaḥ //
LiPur, 1, 104, 25.2 ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ //
LiPur, 1, 104, 25.2 ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ //
LiPur, 1, 104, 27.3 maheśvarāya dhīrāya namaḥ sākṣācchivāya te //
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 6, 20.1 rudra rudreti rudreti śivāya ca namo namaḥ /
LiPur, 2, 6, 20.1 rudra rudreti rudreti śivāya ca namo namaḥ /
LiPur, 2, 6, 20.2 namaḥ śivatarāyeti śaṅkarāyeti sarvadā //
LiPur, 2, 6, 22.1 hiraṇyabāhave tubhyaṃ vṛṣāṅkāya namo namaḥ /
LiPur, 2, 6, 22.1 hiraṇyabāhave tubhyaṃ vṛṣāṅkāya namo namaḥ /
LiPur, 2, 6, 36.2 namaḥ kṛṣṇāya śarvāya śivāya parameṣṭhine //
LiPur, 2, 6, 83.2 anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te //
LiPur, 2, 7, 7.2 unmiṣannimiṣanvāpi namo nārāyaṇeti vai //
LiPur, 2, 7, 8.1 bhojyaṃ peyaṃ ca lehyaṃ ca namo nārāyaṇeti ca /
LiPur, 2, 7, 13.1 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
LiPur, 2, 7, 13.2 tasmātsarveṣu kāleṣu namo nārāyaṇeti ca //
LiPur, 2, 8, 1.2 aṣṭākṣaro dvijaśreṣṭhā namo nārāyaṇeti ca /
LiPur, 2, 8, 2.2 yaścauṃ namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ //
LiPur, 2, 8, 3.2 mayaskarāya cetyevaṃ namaste śaṅkarāya ca //
LiPur, 2, 8, 6.2 prāhurnamaḥ śivāyeti namaste śaṅkarāya ca //
LiPur, 2, 8, 6.2 prāhurnamaḥ śivāyeti namaste śaṅkarāya ca //
LiPur, 2, 18, 3.2 viśvaṃ kṛtsnaṃ jagatsarvaṃ satyaṃ tasmai namonamaḥ //
LiPur, 2, 18, 3.2 viśvaṃ kṛtsnaṃ jagatsarvaṃ satyaṃ tasmai namonamaḥ //
LiPur, 2, 18, 10.2 tasmai namo 'pasaṃhartre mahāgrāsāya śūline //
LiPur, 2, 18, 29.2 eṣa sarvo namastasmai puruṣaḥ piṅgalaḥ śivaḥ //
LiPur, 2, 19, 27.2 namaḥ śivāya rudrāya kadrudrāya pracetase /
LiPur, 2, 19, 41.1 namaḥ śivāya devāya īśvarāya kapardine /
LiPur, 2, 21, 13.1 śikhāyai ca namaśceti raktābhe nairṛte dale /
LiPur, 2, 21, 16.2 śāntāya śāntadaityāya namaścandramase tathā //
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 22, 9.2 oṃ namaḥ sūryāya khakholkāya namaḥ //
LiPur, 2, 22, 9.2 oṃ namaḥ sūryāya khakholkāya namaḥ //
LiPur, 2, 22, 52.1 netrāntaṃ vidhinābhyarcya praṇavādinamo'ntakam /
LiPur, 2, 22, 61.1 svaiḥ svair bhāvaiḥ svanāmnā ca praṇavādinamo'ntakam /
LiPur, 2, 23, 14.1 oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ /
LiPur, 2, 23, 14.2 oṃ īśvaraḥ sarvabhūtānāmamṛtāya śirase namaḥ //
LiPur, 2, 23, 15.1 oṃ brahmādhipataye kālāgnirūpāya śikhāyai namaḥ /
LiPur, 2, 23, 15.2 oṃ brahmaṇo'dhipataye kālacaṇḍamārutāya kavacāya namaḥ //
LiPur, 2, 23, 16.1 oṃ brahmaṇe bṛṃhaṇāya jñānamūrtaye netrāya namaḥ /
LiPur, 2, 23, 17.1 oṃ sadyojātāya bhavenānibhave bhavasya māṃ bhavodbhavāya śivamūrtaye namaḥ /
LiPur, 2, 23, 17.2 oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ //
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
LiPur, 2, 23, 21.3 namaḥ sūryāya khakholkāya namaḥ //
LiPur, 2, 23, 21.3 namaḥ sūryāya khakholkāya namaḥ //
LiPur, 2, 23, 24.1 oṃbhūḥ brahmaṇe hṛdayāya namaḥ /
LiPur, 2, 23, 24.2 oṃbhuvaḥ viṣṇave śirase namaḥ /
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 23, 24.4 oṃ janaḥ śivāya netrebhyo namaḥ /
LiPur, 2, 23, 24.5 oṃ tapas tāpanāya astrāya namaḥ /
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 25, 70.1 oṃ īṃ vāgīśvarāya namaḥ /
LiPur, 2, 25, 72.1 oṃ īṃ vāgīśvarāya namaḥ /
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 88.1 punaḥ kuśena gṛhītvā saṃhitābhimantreṇa namo'ntenābhimantrayet //
LiPur, 2, 26, 3.2 athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ //
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.1 aghorebhyaḥ praśāntahṛdayāya namaḥ /
LiPur, 2, 26, 7.5 namaste astu rudrarūpebhyaḥ netratrayāya vaṣaṭ /
LiPur, 2, 27, 7.1 devadeva jagannātha namaste bhuvaneśvara /
LiPur, 2, 27, 28.1 namo 'stu vāmadevāya namo jyeṣṭhāya śūline //
LiPur, 2, 27, 28.1 namo 'stu vāmadevāya namo jyeṣṭhāya śūline //
LiPur, 2, 27, 30.1 manonmanāya devāya manonmanyai namonamaḥ /
LiPur, 2, 27, 30.1 manonmanāya devāya manonmanyai namonamaḥ /
LiPur, 2, 45, 14.1 oṃ bhūḥ brahmaṇe namaḥ //
LiPur, 2, 45, 16.1 oṃ bhuvaḥ viṣṇave namaḥ //
LiPur, 2, 45, 18.1 oṃ svaḥ rudrāya namaḥ //
LiPur, 2, 45, 20.1 oṃ mahaḥ īśvarāya namaḥ //
LiPur, 2, 45, 22.1 oṃ janaḥ prakṛtaye namaḥ //
LiPur, 2, 45, 24.1 oṃ tapaḥ mudgalāya namaḥ //
LiPur, 2, 45, 26.1 oṃ ṛtaṃ puruṣāya namaḥ //
LiPur, 2, 45, 28.1 oṃ satyaṃ śivāya namaḥ //
LiPur, 2, 45, 30.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 34.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 38.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ //
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 42.1 ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ //
LiPur, 2, 45, 44.1 ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ //
LiPur, 2, 45, 46.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya jano namaḥ //
LiPur, 2, 45, 48.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya patnyai jano namaḥ //
LiPur, 2, 45, 50.1 īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ //
LiPur, 2, 45, 52.1 rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ //
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
LiPur, 2, 45, 62.1 oṃ śivāya namaḥ //
LiPur, 2, 47, 32.2 sarvaṃ namaḥ śivāyeti namo haṃsaḥ śivāya ca //
LiPur, 2, 47, 32.2 sarvaṃ namaḥ śivāyeti namo haṃsaḥ śivāya ca //
LiPur, 2, 47, 40.1 ananteśādidevāṃśca praṇavādinamo'ntakam /
LiPur, 2, 48, 35.1 namo nārāyaṇāyeti mantraḥ paramaśobhanaḥ /
LiPur, 2, 48, 36.1 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca /
LiPur, 2, 48, 36.1 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca /
LiPur, 2, 48, 36.2 pradyumnāya pradhānāya aniruddhāya vai namaḥ //
LiPur, 2, 55, 35.1 kṛtakṛtyo 'smi viprebhyo namo yajñebhya eva ca /
LiPur, 2, 55, 35.2 namaḥ śivāya śāntāya vyāsāya munaye namaḥ //
LiPur, 2, 55, 35.2 namaḥ śivāya śāntāya vyāsāya munaye namaḥ //
LiPur, 2, 55, 48.1 śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca //
Matsyapurāṇa
MPur, 1, 3.2 triguṇāya trivedāya namas tasmai svayambhave //
MPur, 1, 27.2 hṛṣīkeśa jagannātha jagaddhāma namo'stu te //
MPur, 7, 18.1 namaḥ sarvātmane maulim arcayediti keśavam /
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 47, 127.2 namo'stu śitikaṇṭhāya kaniṣṭhāya suvarcase /
MPur, 47, 132.1 giriśāya namo 'rkāya baline ājyapāya ca /
MPur, 47, 156.1 namo'stu tubhyaṃ bhagavanviśvāya kṛttivāsase /
MPur, 47, 156.2 paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ //
MPur, 47, 157.2 vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ //
MPur, 47, 158.2 bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ //
MPur, 47, 159.2 viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ //
MPur, 47, 160.3 prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ //
MPur, 47, 161.2 sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ //
MPur, 47, 162.2 nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ //
MPur, 47, 163.2 janastapāya satyāya tubhyaṃ lokātmane namaḥ //
MPur, 47, 164.2 ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ //
MPur, 47, 165.2 buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ //
MPur, 47, 166.1 namaste triṣu lokeṣu namaste paratas triṣu /
MPur, 47, 166.1 namaste triṣu lokeṣu namaste paratas triṣu /
MPur, 47, 166.2 satyānteṣu mahādyeṣu caturṣu ca namo'stu te //
MPur, 47, 167.1 namaḥ stotre mayā hy asminyadi na vyāhṛtaṃ bhavet /
MPur, 54, 9.1 mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu /
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 54, 10.2 pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam //
MPur, 54, 11.1 kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ sampūjayennārada kṛttikāsu /
MPur, 54, 11.2 tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya //
MPur, 54, 12.2 ṛkṣe'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam //
MPur, 54, 13.2 śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ //
MPur, 54, 14.1 haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ /
MPur, 54, 14.2 punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ //
MPur, 54, 16.1 śrotre varāhāya namo'bhipūjyā janārdanasya śravaṇena samyak /
MPur, 54, 16.2 puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam //
MPur, 54, 17.1 namo namaḥ kāraṇavāmanāya [... au4 Zeichenjh] dantāpramathārcanīyam /
MPur, 54, 17.1 namo namaḥ kāraṇavāmanāya [... au4 Zeichenjh] dantāpramathārcanīyam /
MPur, 54, 18.1 namo'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya /
MPur, 54, 18.2 mṛgottamāṅge nayane'bhipūjye namo'stu te rāma vighūrṇitākṣa //
MPur, 54, 19.1 buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ /
MPur, 54, 19.2 śiro'bhipūjya bharaṇīṣu viṣṇornamo'stu viśveśvara kalkirūpiṇe //
MPur, 54, 20.1 ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste /
MPur, 55, 7.1 haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam /
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 55, 8.2 jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle //
MPur, 55, 9.1 pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya /
MPur, 55, 10.2 pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau //
MPur, 55, 11.2 nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya //
MPur, 55, 13.1 mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste /
MPur, 55, 13.2 namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca //
MPur, 55, 16.1 namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya /
MPur, 55, 16.2 gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya //
MPur, 57, 6.2 somāya varadāyātha viṣṇave ca namo namaḥ //
MPur, 57, 6.2 somāya varadāyātha viṣṇave ca namo namaḥ //
MPur, 57, 8.1 somāya śāntāya namo'stu pādāvanantadhāmneti ca jānujaṅghe /
MPur, 57, 9.1 namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā /
MPur, 57, 9.1 namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā /
MPur, 57, 9.2 tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā //
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 57, 10.2 hāsyaṃ namaścandramase'bhipūjyamoṣṭhau kumudvantavanapriyāya //
MPur, 57, 12.1 namaḥ samastādhvaravanditāya karṇadvayaṃ daityaniṣūdanāya /
MPur, 57, 13.1 śiraḥ śaśāṅkāya namo murārerviśveśvarāyeti namaḥ kirīṭine /
MPur, 57, 13.1 śiraḥ śaśāṅkāya namo murārerviśveśvarāyeti namaḥ kirīṭine /
MPur, 57, 15.1 deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya /
MPur, 60, 18.1 namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu /
MPur, 60, 19.3 saṃkīrtya harikeśāya tathorū varade namaḥ //
MPur, 60, 21.1 maṅgalāyai namastubhyamudaraṃ cābhipūjayet /
MPur, 60, 21.2 sarvātmane namo rudramīśānyai ca kucadvayam //
MPur, 60, 25.1 namo'rdhanārīśaharamasitāṅgīti nāsikām /
MPur, 60, 25.2 nama ugrāya lokeśaṃ laliteti punarbhruvau //
MPur, 60, 26.2 namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato'rcayet /
MPur, 60, 26.3 bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ //
MPur, 61, 50.2 mitrāvaruṇayoḥ putra kumbhayone namo'stu te //
MPur, 61, 51.2 ratnavallabha deveśa laṅkāvāsinnamo'stu te //
MPur, 61, 52.2 lopāmudrāpatiḥ śrīmānyo'sau tasmai namo namaḥ //
MPur, 61, 52.2 lopāmudrāpatiḥ śrīmānyo'sau tasmai namo namaḥ //
MPur, 61, 53.2 lopāmudre namastubhyamargho me pratigṛhyatām /
MPur, 62, 11.1 varadāyai namaḥ pādau tathā gulphau namaḥ śriyai /
MPur, 62, 11.1 varadāyai namaḥ pādau tathā gulphau namaḥ śriyai /
MPur, 62, 11.2 aśokāyai namo jaṅghe pārvatyai jānunī tathā //
MPur, 62, 12.2 padmodarāyai jaṭharamuraḥ kāmaśriyai namaḥ //
MPur, 62, 13.2 mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ //
MPur, 62, 14.1 gauryai namastathā nāsāmutpalāyai ca locane /
MPur, 62, 15.1 namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai /
MPur, 62, 15.1 namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai /
MPur, 62, 15.1 namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai /
MPur, 62, 15.1 namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai /
MPur, 62, 15.2 rambhāyai lalitāyai ca vāsudevyai namo namaḥ //
MPur, 62, 15.2 rambhāyai lalitāyai ca vāsudevyai namo namaḥ //
MPur, 63, 4.1 lalitāyai namo devyāḥ pādau gulphau tato 'rcayet /
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 63, 8.2 utkaṇṭhinyai namaḥ kaṇṭhamamṛtāyai namaḥ stanau //
MPur, 63, 8.2 utkaṇṭhinyai namaḥ kaṇṭhamamṛtāyai namaḥ stanau //
MPur, 63, 9.1 rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim /
MPur, 63, 10.2 jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ //
MPur, 63, 10.2 jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ //
MPur, 63, 11.1 dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ /
MPur, 63, 11.2 namo bhavānyai kāminyai kāmadevyai jagatpriye //
MPur, 63, 12.1 ānandāyai sunandāyai subhadrāyai namo namaḥ /
MPur, 63, 12.1 ānandāyai sunandāyai subhadrāyai namo namaḥ /
MPur, 64, 4.1 vāsudevyai namaḥ pādau śaṃkarāya namo haram /
MPur, 64, 4.1 vāsudevyai namaḥ pādau śaṃkarāya namo haram /
MPur, 64, 4.2 jaṅghe śokavināśinyai ānandāya namaḥ prabho //
MPur, 64, 7.1 utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram /
MPur, 68, 36.1 hutaśeṣaṃ tadāśnīyādādityāya namo'stviti /
MPur, 69, 22.2 kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ //
MPur, 69, 25.1 namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ /
MPur, 69, 25.1 namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ /
MPur, 69, 25.2 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai //
MPur, 69, 25.2 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai //
MPur, 69, 25.2 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai //
MPur, 69, 25.2 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai //
MPur, 69, 26.1 namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ /
MPur, 69, 26.1 namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ /
MPur, 69, 26.1 namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ /
MPur, 69, 26.1 namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ /
MPur, 69, 26.2 namo vihaṃganāthāya vāyuvegāya pakṣiṇe /
MPur, 69, 30.2 namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 70, 35.2 meḍhraṃ kandarpanidhaye kīṭaṃ prītimate namaḥ //
MPur, 70, 39.1 namaḥ śivāya śāntāya pāśāṅkuśadharāya ca /
MPur, 70, 40.1 namo nārāyaṇāyeti kāmadevātmane namaḥ /
MPur, 70, 40.1 namo nārāyaṇāyeti kāmadevātmane namaḥ /
MPur, 70, 40.2 sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai //
MPur, 70, 40.2 sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai //
MPur, 70, 41.1 namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade /
MPur, 70, 41.1 namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade /
MPur, 70, 41.1 namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade /
MPur, 72, 36.2 rūpārthī tvāṃ prapanno'haṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 73, 4.1 namaste sarvalokeśa namaste bhṛgunandana /
MPur, 73, 4.1 namaste sarvalokeśa namaste bhṛgunandana /
MPur, 73, 4.2 kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 73, 10.1 namaste'ṅgirasāṃ nātha vākpate ca bṛhaspate /
MPur, 73, 10.2 krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ //
MPur, 73, 10.2 krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ //
MPur, 74, 10.1 ādāvante ca madhye ca namo'stu paramātmane /
MPur, 77, 3.2 tasminnamaḥ savitre tu gandhadhūpau nivedayet //
MPur, 78, 3.2 namaḥ kamalahastāya namaste viśvadhāriṇe //
MPur, 78, 3.2 namaḥ kamalahastāya namaste viśvadhāriṇe //
MPur, 78, 4.1 namastubhyaṃ prabhākara namo'stu te /
MPur, 78, 4.1 namastubhyaṃ prabhākara namo'stu te /
MPur, 79, 12.1 namo mandāranāthāya mandārabhavanāya ca /
MPur, 81, 6.1 viśokāya namaḥ pādau jaṅghe ca varadāya vai /
MPur, 81, 7.1 kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim /
MPur, 81, 7.1 kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim /
MPur, 81, 8.2 śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ //
MPur, 81, 9.1 cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ /
MPur, 81, 9.2 vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai //
MPur, 81, 11.2 namaḥ sarvātmane tadvacchira ityabhipūjayet //
MPur, 81, 16.1 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai /
MPur, 81, 16.1 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai /
MPur, 81, 16.1 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai /
MPur, 81, 16.1 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai /
MPur, 81, 16.2 namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ //
MPur, 81, 16.2 namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ //
MPur, 81, 16.2 namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ //
MPur, 81, 16.2 namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ //
MPur, 81, 21.2 śayanasthāni pūjyāni namo'stu jalaśāyine //
MPur, 86, 4.1 namaste brahmabījāya brahmagarbhāya te namaḥ /
MPur, 86, 4.1 namaste brahmabījāya brahmagarbhāya te namaḥ /
MPur, 87, 5.2 bhavāduddhara śailendra tilācala namo'stu te //
MPur, 88, 4.2 kārpāsādre namastubhyamaghaughadhvaṃsano bhava //
MPur, 90, 7.2 tvaṃ ca ratnamayo nityaṃ namaste'stu sadācala //
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 95, 9.1 pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ /
MPur, 95, 9.1 pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ /
MPur, 95, 9.2 trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ //
MPur, 95, 13.2 pradhānāya namo jaṅghe gulphau vyomātmane namaḥ //
MPur, 95, 13.2 pradhānāya namo jaṅghe gulphau vyomātmane namaḥ //
MPur, 95, 14.2 namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet //
MPur, 95, 14.2 namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet //
MPur, 95, 19.2 śaṃkarāya namaste'stu namaste karavīraka //
MPur, 95, 19.2 śaṃkarāya namaste'stu namaste karavīraka //
MPur, 95, 20.1 tryambakāya namaste'stu maheśvaramataḥ param /
MPur, 95, 20.2 namaste'stu mahādeva sthāṇave ca tataḥ param //
MPur, 95, 21.1 namaḥ paśupate nātha namaste śambhave punaḥ /
MPur, 95, 21.1 namaḥ paśupate nātha namaste śambhave punaḥ /
MPur, 95, 21.2 namaste paramānanda namaḥ somārdhadhāriṇe //
MPur, 95, 21.2 namaste paramānanda namaḥ somārdhadhāriṇe //
MPur, 95, 22.1 namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ /
MPur, 97, 12.1 agnim īḍe namastubhyam iṣetvorje ca bhāskara /
MPur, 97, 12.2 agna āyāhi varada namaste jyotiṣāṃ pate //
MPur, 97, 16.1 namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya /
MPur, 97, 16.1 namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya /
MPur, 98, 4.2 nama uṣṇārciṣe yāmye namo ṛṅmaṇḍalāya ca //
MPur, 98, 5.1 namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ /
MPur, 98, 8.3 namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate //
MPur, 98, 8.3 namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate //
MPur, 99, 4.2 namo nārāyaṇāyeti vācyaṃ ca svapatā niśi //
MPur, 99, 6.1 vibhūtaye namaḥ pādāvaśokāya ca jānunī /
MPur, 99, 6.2 namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim //
MPur, 99, 6.2 namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim //
MPur, 99, 7.1 kandarpāya namo meḍhramādityāya namaḥ karau /
MPur, 99, 7.1 kandarpāya namo meḍhramādityāya namaḥ karau /
MPur, 99, 8.1 mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ /
MPur, 99, 9.3 śiraḥ sarvātmane brahmannama ityabhipūjayet //
MPur, 102, 2.3 namo nārāyaṇāyeti mūlamantra udāhṛtaḥ //
MPur, 102, 12.2 namaste sarvalokānāṃ prabhavāraṇi suvrate //
MPur, 102, 23.2 vṛkodarāya citrāya citraguptāya vai namaḥ /
MPur, 102, 27.1 namaste viṣṇurūpāya namo viṣṇumukhāya vai /
MPur, 102, 27.1 namaste viṣṇurūpāya namo viṣṇumukhāya vai /
MPur, 102, 27.2 sahasraraśmaye nityaṃ namaste sarvatejase //
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 102, 28.2 jagatsvāminnamaste'stu divyacandanabhūṣita //
MPur, 102, 29.1 padmāsana namaste'stu kuṇḍalāṅgadabhūṣita /
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 102, 30.2 satyadeva namaste'stu prasīda mama bhāskara //
MPur, 102, 31.1 divākara namaste'stu prabhākara namo'stu te /
MPur, 102, 31.1 divākara namaste'stu prabhākara namo'stu te /
MPur, 132, 21.2 namo bhavāya śarvāya rudrāya varadāya ca /
MPur, 132, 22.2 īśānāya bhayaghnāya namastvandhakaghātine //
MPur, 132, 27.2 namo'stu divyarūpāya prabhave divyaśambhave //
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
MPur, 154, 259.2 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya /
MPur, 154, 259.2 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya /
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 154, 260.1 namo bhavāyāstu bhavodbhavāya namo'stu te dhvastamanobhavāya /
MPur, 154, 260.1 namo bhavāyāstu bhavodbhavāya namo'stu te dhvastamanobhavāya /
MPur, 154, 260.2 namo'stu te gūḍhamahāvratāya namo'stu māyāgahanāśrayāya //
MPur, 154, 260.2 namo'stu te gūḍhamahāvratāya namo'stu māyāgahanāśrayāya //
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
MPur, 154, 262.1 namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya /
MPur, 154, 262.1 namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya /
MPur, 154, 262.2 namo'stvameyāndhakamardakāya namaḥ śaraṇyāya namo'guṇāya //
MPur, 154, 262.2 namo'stvameyāndhakamardakāya namaḥ śaraṇyāya namo'guṇāya //
MPur, 154, 262.2 namo'stvameyāndhakamardakāya namaḥ śaraṇyāya namo'guṇāya //
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
MPur, 154, 264.1 sarvāvasāne hyavināśanetre namo'stu citrādhvarabhāgabhoktre /
MPur, 154, 264.2 namo'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre //
MPur, 154, 264.2 namo'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre //
MPur, 154, 265.1 anantarūpāya sadaiva tubhyamasahyakopāya namo'stu tubhyam /
MPur, 154, 265.2 śaśāṅkacihnāya sadaiva tubhyamameyamānāya namaḥ stutāya //
MPur, 154, 266.1 vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya /
MPur, 154, 266.2 namo'stu bhaktyābhimatapradāya namo'stu sarvārtiharāya tubhyam //
MPur, 154, 266.2 namo'stu bhaktyābhimatapradāya namo'stu sarvārtiharāya tubhyam //
MPur, 158, 19.3 praśamamehi mamātmajavatsale tava namo'stu jagattrayasaṃśraye //
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
MPur, 159, 13.2 namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya /
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 159, 14.1 pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya /
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 159, 15.2 namo viśālāmalalocanāya namo viśākhāya mahāvratāya //
MPur, 159, 15.2 namo viśālāmalalocanāya namo viśākhāya mahāvratāya //
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
MPur, 159, 17.1 namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu /
MPur, 159, 17.1 namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu /
MPur, 159, 17.1 namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu /
MPur, 159, 17.2 namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte //
MPur, 159, 17.2 namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte //
MPur, 170, 26.2 amoghadarśano'si tvaṃ namaste samitiṃjaya //
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.2 vajrādhikanakhasparśa divyasiṃha namo 'stu te //
NarasiṃPur, 1, 27.1 namo bhagavate tasmai vyāsāyāmitatejase /
Nāṭyaśāstra
NāṭŚ, 3, 61.1 namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim /
NāṭŚ, 3, 61.2 bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ /
NāṭŚ, 3, 61.3 kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ //
NāṭŚ, 3, 64.1 rasātalagatebhyaśca pannagebhyo namo namaḥ /
NāṭŚ, 3, 64.1 rasātalagatebhyaśca pannagebhyo namo namaḥ /
NāṭŚ, 3, 68.1 namo 'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ /
NāṭŚ, 3, 68.1 namo 'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ /
NāṭŚ, 3, 68.1 namo 'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 41, 4.0 sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ //
PABh zu PāśupSūtra, 1, 41, 5.0 nama ity ātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 22.1, 5.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 23, 23.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 11.2 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 24, 12.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaḥśadaḥ //
PABh zu PāśupSūtra, 2, 25, 6.0 ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ //
PABh zu PāśupSūtra, 2, 25, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 27, 5.0 ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ //
PABh zu PāśupSūtra, 2, 27, 8.0 sambhāvanānyatvāc cāpunaruktāḥ sarve namaḥśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 2.0 namastubhyaṃ namaste //
PABh zu PāśupSūtra, 3, 26, 2.0 namastubhyaṃ namaste //
PABh zu PāśupSūtra, 5, 23, 10.0 āhosvid dṛṣṭā asyānyā sūkṣmatarā upāsanā kriyādhyānanamaḥstavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.1 namaḥ sadgurave tasmai sarvavidyāntagāmine /
Suśrutasaṃhitā
Su, Ka., 4, 8.1 namastebhyo 'sti no teṣāṃ kāryaṃ kiṃcic cikitsayā /
Su, Utt., 27, 21.1 namaḥ skandāya devāya grahādhipataye namaḥ /
Su, Utt., 27, 21.1 namaḥ skandāya devāya grahādhipataye namaḥ /
Sūryasiddhānta
SūrSiddh, 1, 1.2 samastajagadādhāramūrtaye brahmaṇe namaḥ //
Varāhapurāṇa
VarPur, 27, 4.3 trāhi sarvāṃś caturvaktra pitāmaha namo'stu te //
Viṣṇupurāṇa
ViPur, 1, 2, 2.1 namo hiraṇyagarbhāya haraye śaṃkarāya ca /
ViPur, 1, 2, 3.1 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ /
ViPur, 1, 2, 4.2 mūlabhūto namas tasmai viṣṇave paramātmane //
ViPur, 1, 4, 12.2 namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara /
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 14.2 pradhānavyaktabhūtāya kālabhūtāya te namaḥ //
ViPur, 1, 4, 24.2 tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ //
ViPur, 1, 4, 24.2 tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ //
ViPur, 1, 4, 24.2 tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ //
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 9, 68.2 namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk /
ViPur, 1, 9, 68.2 namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk /
ViPur, 1, 11, 54.2 oṃ namo vāsudevāya śuddhajñānasvabhāvine //
ViPur, 1, 12, 54.2 yasya rūpaṃ namas tasmai puruṣāya guṇātmane //
ViPur, 1, 12, 57.2 tasmai namas te sarvātman yogicintyāvikāravat //
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 12, 70.2 prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
ViPur, 1, 12, 72.2 sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
ViPur, 1, 14, 25.2 saṃdhyā ca parameśasya tasmai kālātmane namaḥ //
ViPur, 1, 14, 26.2 jīvabhūtaḥ samastasya tasmai somātmane namaḥ //
ViPur, 1, 14, 27.2 gharmaśītāmbhasāṃ yonis tasmai sūryātmane namaḥ //
ViPur, 1, 14, 28.2 śabdādisaṃśrayo vyāpī tasmai bhūmyātmane namaḥ //
ViPur, 1, 14, 30.2 pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane //
ViPur, 1, 14, 31.2 ākāśayonir bhagavāṃs tasmai vāyvātmane namaḥ //
ViPur, 1, 14, 32.2 anantamūrtimāñchuddhas tasmai vyomātmane namaḥ //
ViPur, 1, 14, 33.2 tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase //
ViPur, 1, 14, 35.2 antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ //
ViPur, 1, 14, 36.2 layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe //
ViPur, 1, 19, 64.2 namas te puṇḍarīkākṣa namas te puruṣottama /
ViPur, 1, 19, 64.2 namas te puṇḍarīkākṣa namas te puruṣottama /
ViPur, 1, 19, 64.3 namas te sarvalokātman namas te tigmacakriṇe //
ViPur, 1, 19, 64.3 namas te sarvalokātman namas te tigmacakriṇe //
ViPur, 1, 19, 65.1 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
ViPur, 1, 19, 65.2 jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
ViPur, 1, 19, 65.2 jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
ViPur, 1, 19, 66.2 rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye //
ViPur, 1, 19, 75.2 kimapyacintyaṃ tava rūpam asti tasmai namas te puruṣottamāya //
ViPur, 1, 19, 76.2 guṇāśrayā namas tasyai śāśvatāyai sureśvara //
ViPur, 1, 19, 78.1 oṃ namo vāsudevāya tasmai bhagavate sadā /
ViPur, 1, 19, 79.1 namas tasmai namas tasmai namas tasmai mahātmane /
ViPur, 1, 19, 79.1 namas tasmai namas tasmai namas tasmai mahātmane /
ViPur, 1, 19, 79.1 namas tasmai namas tasmai namas tasmai mahātmane /
ViPur, 1, 19, 80.2 apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane //
ViPur, 1, 19, 82.1 namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat /
ViPur, 1, 19, 84.1 oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ /
ViPur, 1, 19, 84.1 oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ /
ViPur, 1, 20, 9.2 oṃ namaḥ paramārthārtha sthūlasūkṣma kṣarākṣara /
ViPur, 1, 20, 12.2 ekāneka namastubhyaṃ vāsudevādikāraṇa //
ViPur, 1, 20, 13.2 viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
ViPur, 1, 20, 15.2 namo 'stu viṣṇava ityetad vyājahārāsakṛd dvija //
ViPur, 1, 22, 65.2 namaḥ kṛtvāprameyāya viṣṇave prabhaviṣṇave /
ViPur, 3, 3, 23.2 ṛgyajuḥsāmātharvāṇaṃ yattasmai brahmaṇe namaḥ //
ViPur, 3, 3, 24.2 mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ //
ViPur, 3, 3, 28.1 paramabrahmaṇe tasmai nityameva namo namaḥ /
ViPur, 3, 3, 28.1 paramabrahmaṇe tasmai nityameva namo namaḥ /
ViPur, 3, 5, 16.2 namaḥ savitre dvārāya mukteramitatejase /
ViPur, 3, 5, 16.3 ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ //
ViPur, 3, 5, 17.1 namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane /
ViPur, 3, 5, 18.1 kalākāṣṭhānimeṣādikālajñānātmane namaḥ /
ViPur, 3, 5, 19.2 svadhāmṛtena ca pitṝṃstasmai tṛptyātmane namaḥ //
ViPur, 3, 5, 20.2 tasmai trikālabhūtāya namaḥ sūryāya vedhase //
ViPur, 3, 5, 21.2 sattvadhāmadharo devo namastasmai vivasvate //
ViPur, 3, 5, 22.2 yasminnanudite tasmai namo devāya bhāsvate //
ViPur, 3, 5, 23.2 pavitratākāraṇāya tasmai śuddhātmane namaḥ //
ViPur, 3, 5, 24.1 namaḥ savitre sūryāya bhāskarāya vivasvate /
ViPur, 3, 5, 24.2 ādityāyādibhūtāya devādīnāṃ namo namaḥ //
ViPur, 3, 5, 24.2 ādityāyādibhūtāya devādīnāṃ namo namaḥ //
ViPur, 3, 11, 40.1 namo vivasvate brahman bhāsvate viṣṇutejase /
ViPur, 3, 17, 16.2 rūpaṃ sargopakārāya tasmai brahmātmane namaḥ //
ViPur, 3, 17, 17.2 vayamevaṃ svarūpaṃ te tasmai devātmane namaḥ //
ViPur, 3, 17, 18.2 yadrūpaṃ tava govinda tasmai daityātmane namaḥ //
ViPur, 3, 17, 19.2 śabdādilobhi yattasmai tubhyaṃ yakṣātmane namaḥ //
ViPur, 3, 17, 20.2 niśācarātmane tasmai namaste puruṣottama //
ViPur, 3, 17, 21.2 dharmākhyaṃ ca tathā rūpaṃ namastasmai janārdana //
ViPur, 3, 17, 22.2 siddhātmaṃstava yadrūpaṃ tasmai siddhātmane namaḥ //
ViPur, 3, 17, 23.2 dvijihvaṃ tava yadrūpaṃ tasmai sarpātmane namaḥ //
ViPur, 3, 17, 24.2 ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ //
ViPur, 3, 17, 25.2 tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ //
ViPur, 3, 17, 26.2 nṛtyatyante ca yadrūpaṃ tasmai rudrātmane namaḥ //
ViPur, 3, 17, 27.2 janārdana namastasmai tvadrūpāya narātmane //
ViPur, 3, 17, 28.2 unmārgagāmi sarvātmaṃstasmai paśvātmane namaḥ //
ViPur, 3, 17, 29.2 vṛkṣādibhedairyad bhedi tasmai mukhyātmane namaḥ //
ViPur, 3, 17, 30.2 rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ //
ViPur, 3, 17, 31.2 rūpaṃ tavādyaṃ na yadanyatulyaṃ tasmai namaḥ kāraṇakāraṇāya //
ViPur, 4, 3, 10.2 narmadāyai namaḥ prātar narmadāyai namo niśi /
ViPur, 4, 3, 10.2 narmadāyai namaḥ prātar narmadāyai namo niśi /
ViPur, 4, 3, 10.3 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ViPur, 5, 1, 50.2 mahāvibhūtisaṃsthāna namaste puruṣottama //
ViPur, 5, 1, 55.2 namo namaste 'stu sahasramūrte sahasrabāho bahuvaktrapāda /
ViPur, 5, 1, 55.2 namo namaste 'stu sahasramūrte sahasrabāho bahuvaktrapāda /
ViPur, 5, 1, 55.3 namo namaste jagataḥ pravṛttivināśasaṃsthānakarāprameya //
ViPur, 5, 1, 55.3 namo namaste jagataḥ pravṛttivināśasaṃsthānakarāprameya //
ViPur, 5, 7, 52.2 sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā //
ViPur, 5, 13, 8.2 kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te //
ViPur, 5, 17, 13.2 yanmāyāṃ nālamuttartuṃ jagattasmai namo namaḥ //
ViPur, 5, 17, 13.2 yanmāyāṃ nālamuttartuṃ jagattasmai namo namaḥ //
ViPur, 5, 17, 14.2 yogī māyāmameyāya tasmai vidyātmane namaḥ //
ViPur, 5, 18, 48.3 vyāpine naikarūpaikasvarūpāya namo namaḥ //
ViPur, 5, 18, 48.3 vyāpine naikarūpaikasvarūpāya namo namaḥ //
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
ViPur, 5, 18, 49.2 namo 'vijñeyarūpāya parāya prakṛteḥ prabho //
ViPur, 5, 18, 58.1 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te /
ViPur, 5, 18, 58.1 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te /
ViPur, 5, 18, 58.2 pradyumnāya namastubhyam aniruddhāya te namaḥ //
ViPur, 5, 18, 58.2 pradyumnāya namastubhyam aniruddhāya te namaḥ //
ViPur, 5, 30, 6.2 namaste puṇḍarīkākṣa bhaktānāmabhayaṃkara /
ViPur, 5, 30, 22.1 namas te cakrahastāya śārṅgahastāya te namaḥ /
ViPur, 5, 30, 22.1 namas te cakrahastāya śārṅgahastāya te namaḥ /
ViPur, 5, 30, 22.2 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 49.2 namas te devadeveśa devāribalasūdana //
ViSmṛ, 21, 6.1 somāya pitṛmate svadhā namaḥ //
ViSmṛ, 21, 7.1 agnaye kavyavāhanāya svadhā namaḥ //
ViSmṛ, 21, 8.1 yamāyāṅgirase svadhā namaḥ //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 98, 6.1 oṃ namas te //
ViSmṛ, 98, 101.1 namonama iti //
ViSmṛ, 98, 101.1 namonama iti //
Śatakatraya
ŚTr, 1, 1.2 svānubhūtyekamānāya namaḥ śāntāya tejase //
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
ŚTr, 1, 95.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe //
ŚTr, 2, 1.2 vācām agocaracaritravicitritāya tasmai namo bhagavate makaradhvajāya //
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 1.1 namaḥ sarvabuddhabodhisatvebhyaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 11.1 aho ahaṃ namo mahyaṃ vināśo yasya nāsti me /
Aṣṭāvakragīta, 2, 12.1 aho ahaṃ namo mahyaṃ eko 'haṃ dehavān api /
Aṣṭāvakragīta, 2, 13.1 aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ /
Aṣṭāvakragīta, 2, 14.1 aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana /
Aṣṭāvakragīta, 18, 1.3 tasmai sukhaikarūpāya namaḥ śāntāya tejase //
Bhairavastava
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 37.1 oṃ namo bhagavate tubhyaṃ vāsudevāya dhīmahi /
BhāgPur, 1, 5, 37.2 pradyumnāyāniruddhāya namaḥ saṃkarṣaṇāya ca //
BhāgPur, 1, 8, 21.2 nandagopakumārāya govindāya namo namaḥ //
BhāgPur, 1, 8, 21.2 nandagopakumārāya govindāya namo namaḥ //
BhāgPur, 1, 8, 22.1 namaḥ paṅkajanābhāya namaḥ paṅkajamāline /
BhāgPur, 1, 8, 22.1 namaḥ paṅkajanābhāya namaḥ paṅkajamāline /
BhāgPur, 1, 8, 22.2 namaḥ paṅkajanetrāya namaste paṅkajāṅghraye //
BhāgPur, 1, 8, 22.2 namaḥ paṅkajanetrāya namaste paṅkajāṅghraye //
BhāgPur, 1, 8, 27.1 namo 'kiñcanavittāya nivṛttaguṇavṛttaye /
BhāgPur, 1, 8, 27.2 ātmārāmāya śāntāya kaivalyapataye namaḥ //
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 2, 4, 13.1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 2, 4, 14.2 nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ //
BhāgPur, 2, 4, 15.2 lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 15.2 lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 16.2 vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 16.2 vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 17.2 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 17.2 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 18.2 ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ //
BhāgPur, 2, 4, 24.1 namastasmai bhagavate vāsudevāya vedhase /
BhāgPur, 2, 5, 1.2 devadeva namaste 'stu bhūtabhāvana pūrvaja /
BhāgPur, 2, 5, 12.1 tasmai namo bhagavate vāsudevāya dhīmahi /
BhāgPur, 2, 6, 37.2 na yaṃ vidanti tattvena tasmai bhagavate namaḥ //
BhāgPur, 3, 6, 40.2 ahaṃ cānya ime devās tasmai bhagavate namaḥ //
BhāgPur, 3, 9, 4.2 tasmai namo bhagavate 'nuvidhema tubhyaṃ yo 'nādṛto narakabhāgbhir asatprasaṅgaiḥ //
BhāgPur, 3, 9, 14.1 śaśvat svarūpamahasaiva nipītabhedamohāya bodhadhiṣaṇāya namaḥ parasmai /
BhāgPur, 3, 9, 14.2 viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya //
BhāgPur, 3, 9, 16.2 bhittvā tripād vavṛdha eka uruprarohas tasmai namo bhagavate bhuvanadrumāya //
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 9, 19.2 reme nirastaviṣayo 'py avaruddhadehas tasmai namo bhagavate puruṣottamāya //
BhāgPur, 3, 9, 21.2 tasmai namas ta udarasthabhavāya yoganidrāvasānavikasannalinekṣaṇāya //
BhāgPur, 3, 12, 32.1 tasmai namo bhagavate ya idaṃ svena rociṣā /
BhāgPur, 3, 13, 8.1 tad vidhehi namas tubhyaṃ karmasv īḍyātmaśaktiṣu /
BhāgPur, 3, 13, 35.2 jitaṃ jitaṃ te 'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ /
BhāgPur, 3, 13, 35.3 yadromagarteṣu nililyur addhayas tasmai namaḥ kāraṇasūkarāya te //
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 13, 40.2 vairāgyabhaktyātmajayānubhāvitajñānāya vidyāgurave namo namaḥ //
BhāgPur, 3, 13, 40.2 vairāgyabhaktyātmajayānubhāvitajñānāya vidyāgurave namo namaḥ //
BhāgPur, 3, 13, 43.2 vidhema cāsyai namasā saha tvayā yasyāṃ svatejo 'gnim ivāraṇāv adhāḥ //
BhāgPur, 3, 14, 35.1 namo rudrāya mahate devāyogrāya mīḍhuṣe /
BhāgPur, 3, 15, 5.1 namo vijñānavīryāya māyayedam upeyuṣe /
BhāgPur, 3, 15, 5.2 gṛhītaguṇabhedāya namas te 'vyaktayonaye //
BhāgPur, 3, 15, 8.2 haranti balim āyattās tasmai mukhyāya te namaḥ //
BhāgPur, 3, 15, 50.2 tasmā idaṃ bhagavate nama id vidhema yo 'nātmanāṃ durudayo bhagavān pratītaḥ //
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 21, 51.2 rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ //
BhāgPur, 4, 1, 55.3 etena dharmasadane ṛṣimūrtinādya prāduścakāra puruṣāya namaḥ parasmai //
BhāgPur, 4, 3, 23.2 sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate //
BhāgPur, 4, 7, 36.2 svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ /
BhāgPur, 4, 7, 39.2 racitātmabhedamataye svasaṃsthayā vinivartitabhramaguṇātmane namaḥ //
BhāgPur, 4, 7, 40.2 namas te śritasattvāya dharmādīnāṃ ca sūtaye /
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 7, 47.2 kīrtyamāne nṛbhir nāmni yajñeśa te yajñavighnāḥ kṣayaṃ yānti tasmai namaḥ //
BhāgPur, 4, 8, 54.1 oṃ namo bhagavate vāsudevāya /
BhāgPur, 4, 9, 6.3 anyāṃś ca hastacaraṇaśravaṇatvagādīnprāṇān namo bhagavate puruṣāya tubhyam //
BhāgPur, 4, 17, 29.2 namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane /
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
BhāgPur, 4, 17, 33.2 tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase //
BhāgPur, 4, 17, 36.2 na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ //
BhāgPur, 4, 21, 52.1 namo vivṛddhasattvāya puruṣāya mahīyase /
BhāgPur, 4, 24, 33.3 bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ //
BhāgPur, 4, 24, 34.1 namaḥ paṅkajanābhāya bhūtasūkṣmendriyātmane /
BhāgPur, 4, 24, 35.2 namo viśvaprabodhāya pradyumnāyāntarātmane //
BhāgPur, 4, 24, 36.1 namo namo 'niruddhāya hṛṣīkeśendriyātmane /
BhāgPur, 4, 24, 36.1 namo namo 'niruddhāya hṛṣīkeśendriyātmane /
BhāgPur, 4, 24, 36.2 namaḥ paramahaṃsāya pūrṇāya nibhṛtātmane //
BhāgPur, 4, 24, 37.1 svargāpavargadvārāya nityaṃ śuciṣade namaḥ /
BhāgPur, 4, 24, 37.2 namo hiraṇyavīryāya cāturhotrāya tantave //
BhāgPur, 4, 24, 38.1 nama ūrja iṣe trayyāḥ pataye yajñaretase /
BhāgPur, 4, 24, 38.2 tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane //
BhāgPur, 4, 24, 39.2 namastrailokyapālāya saha ojobalāya ca //
BhāgPur, 4, 24, 40.1 arthaliṅgāya nabhase namo 'ntarbahirātmane /
BhāgPur, 4, 24, 40.2 namaḥ puṇyāya lokāya amuṣmai bhūrivarcase //
BhāgPur, 4, 24, 41.2 namo 'dharmavipākāya mṛtyave duḥkhadāya ca //
BhāgPur, 4, 24, 42.1 namasta āśiṣāmīśa manave kāraṇātmane /
BhāgPur, 4, 24, 42.2 namo dharmāya bṛhate kṛṣṇāyākuṇṭhamedhase /
BhāgPur, 4, 24, 43.2 cetaākūtirūpāya namo vāco vibhūtaye //
BhāgPur, 8, 6, 8.3 aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste //
BhāgPur, 8, 6, 8.3 aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste //
BhāgPur, 11, 5, 29.1 namas te vāsudevāya namaḥ saṃkarṣaṇāya ca /
BhāgPur, 11, 5, 29.1 namas te vāsudevāya namaḥ saṃkarṣaṇāya ca /
BhāgPur, 11, 5, 29.2 pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ //
BhāgPur, 11, 5, 30.2 viśveśvarāya viśvāya sarvabhūtātmane namaḥ //
Bhāratamañjarī
BhāMañj, 6, 321.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 6, 322.1 namaḥ pracaṇḍacakrāgraprabhābhāsurabāhave /
BhāMañj, 7, 261.1 namo bhavāya bhuvanaprabhavāpyāyakāriṇe /
BhāMañj, 7, 261.2 namaḥ śarvāya niḥśeṣaduṣkarmaviṣahāriṇe //
BhāMañj, 7, 262.1 namo rudrāya daityendradrāvitendrabhayacchide /
BhāMañj, 7, 262.2 namaḥ śivāya bhīmāya śrīkaṇṭhāya kapāline //
BhāMañj, 7, 264.2 saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline //
BhāMañj, 9, 71.2 saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai //
BhāMañj, 12, 10.1 namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ /
BhāMañj, 13, 223.2 mohastambheramaghaṭāharaye haraye namaḥ //
BhāMañj, 13, 225.2 yā pūrvakoṭirbhāvānāṃ sattāṃ tāṃ vaiṣṇavīṃ namaḥ //
BhāMañj, 13, 227.1 namaḥ sūryātmane tasmai saṃvitkiraṇaśāline /
BhāMañj, 13, 228.1 namastasmai yamīkṣante jñānino gatamṛtyavaḥ /
BhāMañj, 13, 229.2 namaḥ sarasvatīvāhahaṃsāyākhilarūpiṇe //
BhāMañj, 13, 230.2 sāṃkhyayogapratiṣṭhāya namo mokṣaikahetave //
BhāMañj, 13, 231.1 ghorāya māyānidhaye sahasraśirase namaḥ /
BhāMañj, 13, 232.1 namaḥ salilarūpāya kāraṇāya jagatsthitau /
BhāMañj, 13, 233.2 lokaprāṇāya bhūtānāṃ namo viśvāya vedhase //
BhāMañj, 13, 234.2 vīryāyānantamahase jagadbhārabhṛte namaḥ //
BhāMañj, 13, 235.2 acintyadhāmne guhyāya rudrāya jaṭine namaḥ //
BhāMañj, 13, 236.2 sarvabhāvātiriktāya namaḥ sarvamayātmane //
BhāMañj, 13, 1027.1 namo yajñāya vijñeyatattvānubhavaśāline /
BhāMañj, 13, 1028.2 sarvataḥ pāṇiśirase namaḥ sarvāntarātmane //
BhāMañj, 13, 1029.2 rudrāyodagrayaśase vandyāyendubhṛte namaḥ //
BhāMañj, 13, 1371.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 17, 2.2 namaḥ kālāya baline niḥśvasannityabhāṣata //
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
Garuḍapurāṇa
GarPur, 1, 1, 1.1 śrīgaṇādhipataye namaḥ /
GarPur, 1, 1, 1.2 sarasvatyai namaḥ /
GarPur, 1, 7, 3.1 oṃ sūryāsanāya namaḥ /
GarPur, 1, 7, 3.2 oṃ namaḥ sūryamūrtaye /
GarPur, 1, 7, 3.3 oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ /
GarPur, 1, 7, 3.4 oṃ somāya namaḥ /
GarPur, 1, 7, 3.5 oṃ maṅgalāya namaḥ /
GarPur, 1, 7, 3.6 oṃ budhāya namaḥ /
GarPur, 1, 7, 3.7 oṃ bṛhaspataye namaḥ /
GarPur, 1, 7, 3.8 oṃ śukrāya namaḥ /
GarPur, 1, 7, 3.9 oṃ śanaiścarāya namaḥ /
GarPur, 1, 7, 3.10 oṃ rāhave namaḥ /
GarPur, 1, 7, 3.11 oṃ ketave namaḥ /
GarPur, 1, 7, 3.12 oṃ tejaścaṇḍāya namaḥ //
GarPur, 1, 7, 6.1 oṃ hrāṃśivāya namaḥ /
GarPur, 1, 7, 6.2 oṃ hrāṃ śivamūrtaye śivāya namaḥ /
GarPur, 1, 7, 6.3 oṃ hrāṃ hṛdayāya namaḥ /
GarPur, 1, 7, 6.8 oṃ hraḥ astrāya namaḥ /
GarPur, 1, 7, 6.9 oṃ hrāṃ sadyojātāya namaḥ /
GarPur, 1, 7, 6.10 oṃ hrīṃ vāmadevāya namaḥ /
GarPur, 1, 7, 6.11 oṃ hrūṃ aghorāya namaḥ /
GarPur, 1, 7, 6.12 oṃ hraiṃ tatpuruṣāya namaḥ /
GarPur, 1, 7, 6.13 oṃ hrauṃ īśānāya namaḥ /
GarPur, 1, 7, 6.14 oṃ hrīṃ gauryai namaḥ /
GarPur, 1, 7, 6.15 oṃ hrauṃ gurubhyo namaḥ /
GarPur, 1, 7, 6.16 oṃ hrauṃ indrāya namaḥ /
GarPur, 1, 7, 6.17 oṃ hrauṃ caṇḍāya namaḥ /
GarPur, 1, 7, 6.18 oṃ hrāṃ aghorāya namaḥ /
GarPur, 1, 7, 6.19 oṃ vāsudevāsanāya namaḥ /
GarPur, 1, 7, 6.20 oṃ vāsudevamūrtaye namaḥ /
GarPur, 1, 7, 6.21 oṃ aṃ oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 7, 6.21 oṃ aṃ oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 7, 6.22 oṃ āṃ oṃ namo bhagavate saṃkarṣaṇāya namaḥ /
GarPur, 1, 7, 6.22 oṃ āṃ oṃ namo bhagavate saṃkarṣaṇāya namaḥ /
GarPur, 1, 7, 6.23 oṃ aṃ oṃ namo bhagavate pradyumnāya namaḥ /
GarPur, 1, 7, 6.23 oṃ aṃ oṃ namo bhagavate pradyumnāya namaḥ /
GarPur, 1, 7, 6.24 oṃ aḥ oṃ namo bhagavate aniruddhāya namaḥ /
GarPur, 1, 7, 6.24 oṃ aḥ oṃ namo bhagavate aniruddhāya namaḥ /
GarPur, 1, 7, 6.25 oṃ nārāyaṇāya namaḥ /
GarPur, 1, 7, 6.26 oṃ tatsabdrahyaṇe namaḥ /
GarPur, 1, 7, 6.27 oṃ hrāṃ viṣṇave namaḥ /
GarPur, 1, 7, 6.28 oṃ kṣauṃ namo bhagavate narasiṃhāya namaḥ /
GarPur, 1, 7, 6.28 oṃ kṣauṃ namo bhagavate narasiṃhāya namaḥ /
GarPur, 1, 7, 6.29 oṃ bhūḥ oṃ namo bhagavate varāhāya namaḥ /
GarPur, 1, 7, 6.29 oṃ bhūḥ oṃ namo bhagavate varāhāya namaḥ /
GarPur, 1, 7, 6.30 oṃ kaṃ ṭaṃ paṃ śaṃ vainateyāya namaḥ /
GarPur, 1, 7, 6.31 oṃ jaṃ khaṃ raṃ sudarśanāya namaḥ /
GarPur, 1, 7, 6.32 oṃ khaṃ ṭhaṃ phaṃ ṣaṃ gadaiyau namaḥ /
GarPur, 1, 7, 6.33 oṃ vaṃ laṃ maṃ kṣaṃ pāñcajanyāya namaḥ /
GarPur, 1, 7, 6.34 oṃ ghaṃ ḍhaṃ bhaṃ haṃ śriyai namaḥ /
GarPur, 1, 7, 6.35 oṃ gaṃ ḍaṃ vaṃ saṃ puṣṭyai namaḥ /
GarPur, 1, 7, 6.36 oṃ dhaṃ ṣaṃ vaṃ saṃ vanamālāyai namaḥ /
GarPur, 1, 7, 6.37 oṃ saṃ daṃ laṃ śrīvatsāya namaḥ /
GarPur, 1, 7, 6.38 oṃ ṭhaṃ caṃ bhaṃ yaṃ kaustubhāya namaḥ /
GarPur, 1, 7, 6.39 oṃ gurubhyo namaḥ /
GarPur, 1, 7, 6.40 oṃ indrādidikpālebhyo namaḥ /
GarPur, 1, 7, 6.41 oṃ viṣvaksenāya namaḥ //
GarPur, 1, 7, 8.1 oṃ hrīṃ sarasvatyai namaḥ /
GarPur, 1, 7, 8.2 oṃ hrāṃ hṛdayāya namaḥ /
GarPur, 1, 7, 8.3 oṃ hrīṃ śirase namaḥ /
GarPur, 1, 7, 8.4 oṃ hrūṃ śikhāyai namaḥ /
GarPur, 1, 7, 8.5 oṃ hraiṃ kavacāya namaḥ /
GarPur, 1, 7, 8.6 oṃ hrauṃ netratrayāya namaḥ /
GarPur, 1, 7, 8.7 oṃ hraḥ astrāya namaḥ //
GarPur, 1, 7, 9.2 oṃ hrīṅkārādyā namo 'ntāśca sarasvatyāśca śaktayaḥ //
GarPur, 1, 7, 10.1 kṣetrapālāya namaḥ /
GarPur, 1, 7, 10.2 oṃ gurubhyo namaḥ /
GarPur, 1, 7, 10.3 oṃ paramagurubhyo namaḥ //
GarPur, 1, 10, 1.3 śrīṃ hrīṃ mahālakṣmyai namaḥ /
GarPur, 1, 10, 4.2 oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ //
GarPur, 1, 10, 5.2 oṃ saiṃ sarasvatyai namaḥ /
GarPur, 1, 10, 5.3 oṃ hrīṃ saiṃ sarasvatyai namaḥ //
GarPur, 1, 10, 6.1 oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ //
GarPur, 1, 12, 1.3 oṃ nama ityādau saṃsmṛtiḥ paramātmanaḥ //
GarPur, 1, 12, 2.2 oṃ nama iti caturbhujātmanirmāṇam //
GarPur, 1, 12, 3.3 oṃ anantāya namaḥ /
GarPur, 1, 12, 3.4 oṃ dharmāya namaḥ /
GarPur, 1, 12, 3.5 oṃ jñānāya namaḥ /
GarPur, 1, 12, 3.6 oṃ vairāgyāya namaḥ /
GarPur, 1, 12, 3.7 oṃ aiśvaryāya namaḥ /
GarPur, 1, 12, 3.8 oṃ adharmāya namaḥ /
GarPur, 1, 12, 3.9 oṃ ajñānāya namaḥ /
GarPur, 1, 12, 3.10 oṃ avairāgyāya namaḥ /
GarPur, 1, 12, 3.11 oṃ anaiśvaryāya namaḥ /
GarPur, 1, 12, 3.12 oṃ padmāya namaḥ /
GarPur, 1, 12, 3.13 oṃ ādityamaṇḍalāya namaḥ /
GarPur, 1, 12, 3.14 oṃ candramaṇḍalāya namaḥ /
GarPur, 1, 12, 3.15 oṃ vahnimaṇḍalāya namaḥ /
GarPur, 1, 12, 3.16 oṃ vimalāyai namaḥ /
GarPur, 1, 12, 3.17 oṃ utkarṣiṇyai namaḥ /
GarPur, 1, 12, 3.18 oṃ jñānāyai namaḥ /
GarPur, 1, 12, 3.19 oṃ kriyāyai namaḥ /
GarPur, 1, 12, 3.20 oṃ yogāyai namaḥ /
GarPur, 1, 12, 3.21 oṃ prahvyai namaḥ /
GarPur, 1, 12, 3.22 oṃ satyāyai namaḥ /
GarPur, 1, 12, 3.23 oṃ īśānāyai namaḥ /
GarPur, 1, 12, 3.24 oṃ sarvatomukhyai namaḥ /
GarPur, 1, 12, 3.25 oṃ saṃgopāṅgāya harerāsanāya namaḥ /
GarPur, 1, 12, 3.26 tataḥ karṇikāyāṃ vāsudevāya namaḥ /
GarPur, 1, 12, 3.27 āṃ hṛdayāya namaḥ /
GarPur, 1, 12, 3.28 īṃ śirase namaḥ /
GarPur, 1, 12, 3.29 ūṃ śikhāyai namaḥ /
GarPur, 1, 12, 3.30 aiṃ kavacāya namaḥ /
GarPur, 1, 12, 3.31 auṃ netratrayāya namaḥ /
GarPur, 1, 12, 3.32 aḥ phaṭ astrāya namaḥ /
GarPur, 1, 12, 3.33 āṃ saṅkarṣaṇāya namaḥ /
GarPur, 1, 12, 3.34 aṃ pradyumnāya namaḥ /
GarPur, 1, 12, 3.35 aḥ aniruddhāya namaḥ /
GarPur, 1, 12, 3.36 oṃ aḥ nārāyaṇāya namaḥ /
GarPur, 1, 12, 3.37 oṃ tatsabdahmaṇe namaḥ /
GarPur, 1, 12, 3.38 oṃ huṃ viṣṇave namaḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 3.40 oṃ oṃ namaḥ /
GarPur, 1, 12, 3.41 oṃ naṃ namaḥ /
GarPur, 1, 12, 3.42 oṃ moṃ namaḥ /
GarPur, 1, 12, 3.43 oṃ oṃ bhaṃ namaḥ /
GarPur, 1, 12, 3.44 oṃ gaṃ namaḥ /
GarPur, 1, 12, 3.45 oṃ vaṃ namaḥ /
GarPur, 1, 12, 3.46 oṃ teṃ namaḥ /
GarPur, 1, 12, 3.47 oṃ vāṃ namaḥ /
GarPur, 1, 12, 3.48 oṃ suṃ namaḥ /
GarPur, 1, 12, 3.49 oṃ deṃ namaḥ /
GarPur, 1, 12, 3.50 oṃ vāṃ namaḥ /
GarPur, 1, 12, 3.51 oṃ yaṃ namaḥ /
GarPur, 1, 12, 3.52 oṃ oṃ namaḥ /
GarPur, 1, 12, 3.53 oṃ naṃ namaḥ /
GarPur, 1, 12, 3.54 oṃ moṃ namaḥ /
GarPur, 1, 12, 3.55 oṃ nāṃ namaḥ /
GarPur, 1, 12, 3.56 oṃ rāṃ namaḥ /
GarPur, 1, 12, 3.57 oṃ ṇāṃ namaḥ /
GarPur, 1, 12, 3.58 oṃ yaṃ namaḥ /
GarPur, 1, 12, 3.59 oṃ naṃ noṃ bhagavateṃ vāṃsuṃdevāyaṃ oṃ namo nārāyaṇāya namaḥ /
GarPur, 1, 12, 3.59 oṃ naṃ noṃ bhagavateṃ vāṃsuṃdevāyaṃ oṃ namo nārāyaṇāya namaḥ /
GarPur, 1, 12, 3.60 oṃ puruṣottamāya namaḥ //
GarPur, 1, 12, 4.1 namaste puṇḍarīkākṣa namaste viśvabhāvana /
GarPur, 1, 12, 4.1 namaste puṇḍarīkākṣa namaste viśvabhāvana /
GarPur, 1, 12, 4.2 subrahmaṇya namaste 'stu mahāpuruṣa pūrvaja //
GarPur, 1, 13, 1.3 namonamaste movidaṃ cakraṃ gṛhya sudarśanam //
GarPur, 1, 13, 1.3 namonamaste movidaṃ cakraṃ gṛhya sudarśanam //
GarPur, 1, 13, 2.2 gadāṃ kaumodakīṃ gṛhṇa padmanābha namo 'sta te //
GarPur, 1, 13, 3.2 halamādāya saunande namaste puruṣottama //
GarPur, 1, 13, 6.1 namaste rakṣa rakṣoghna aiśānyāṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 9.1 vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
GarPur, 1, 13, 10.1 māṃ rakṣasvājita sadā namaste 'stvaparājita /
GarPur, 1, 13, 11.1 akūpāra namastubhyaṃ mahāmīna namo 'stu te /
GarPur, 1, 13, 11.1 akūpāra namastubhyaṃ mahāmīna namo 'stu te /
GarPur, 1, 13, 12.1 kṛtvā rakṣasva māṃ viṣṇo namaste puruṣottama /
GarPur, 1, 16, 10.1 oṃ khakholkāya namaḥ /
GarPur, 1, 16, 11.1 oṃ khakholkāya tridaśāya namaḥ /
GarPur, 1, 16, 11.2 oṃ vici ṭhaṭha śirase namaḥ /
GarPur, 1, 16, 11.3 oṃ jñānine ṭhaṭha śikhāyai namaḥ /
GarPur, 1, 16, 11.4 oṃ sahasraraśmaye ṭhaṭha kavacāya namaḥ //
GarPur, 1, 16, 12.1 oṃ sarvatejo'dhipataye ṭhaṭha astrāya namaḥ /
GarPur, 1, 16, 12.2 oṃ jvala jvala prajvala prajvala ṭhaṭha namaḥ //
GarPur, 1, 16, 16.2 oṃ candrāya nakṣatrādhipataye namaḥ /
GarPur, 1, 16, 16.3 oṃ aṅgārakāya kṣitisutāya namaḥ /
GarPur, 1, 16, 16.4 oṃ budhāya somasutāya namaḥ /
GarPur, 1, 16, 16.5 oṃ vāgīśvarāya sarvavidyādhipataye namaḥ /
GarPur, 1, 16, 16.6 oṃ śukrāya maharṣaye bhṛgusutāya namaḥ /
GarPur, 1, 16, 16.7 oṃ śanaiścarāya sūryātmajāya namaḥ /
GarPur, 1, 16, 16.8 oṃ rāhave namaḥ /
GarPur, 1, 16, 16.9 oṃ ketave namaḥ //
GarPur, 1, 16, 17.2 oṃ anūkāya namaḥ /
GarPur, 1, 16, 17.3 oṃ prathamanāthāya namaḥ /
GarPur, 1, 16, 17.4 oṃ buddhāya namaḥ //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 16, 19.2 oṃ namo bhagavate ādityāya sahasrakiraṇāya gaccha sukhaṃ punarāgamanāyeti //
GarPur, 1, 18, 19.1 oṃ amṛteśvara oṃ bhairavāya namaḥ /
GarPur, 1, 18, 19.2 evaṃ oṃ juṃ haṃsaḥ sūryāya namaḥ //
GarPur, 1, 20, 11.1 oṃ hrāṃ sadāśivāya namaḥ /
GarPur, 1, 20, 13.1 oṃ hrīṃ gaṇeśāya namaḥ /
GarPur, 1, 20, 13.2 stambhanādicakrāya namaḥ /
GarPur, 1, 20, 13.3 oṃ aiṃ brahayaintrai lokyaḍāmarāya namaḥ //
GarPur, 1, 20, 15.1 oṃ namaḥ /
GarPur, 1, 20, 16.1 oṃ kṣuṃ namaḥ /
GarPur, 1, 20, 16.3 oṃ hrāṃ namaḥ /
GarPur, 1, 20, 17.2 oṃ kṣṇaṃ namaḥ /
GarPur, 1, 20, 19.1 oṃ kṣva namaḥ /
GarPur, 1, 21, 7.1 oṃ hauṃ īśānāya namo niścalā ca nirañjanā /
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 23, 5.1 hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ /
GarPur, 1, 23, 7.2 oṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ śivasūryāya namaḥ /
GarPur, 1, 23, 7.3 oṃ haṃ khakholkāya sūryamūrtaye namaḥ /
GarPur, 1, 23, 7.4 oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ //
GarPur, 1, 23, 54.1 tattvaṃ śivāsane mūrtirhe hauṃ vidyādehāya namaḥ /
GarPur, 1, 24, 5.2 aiṃ klīṃ saustripurāyai namaḥ /
GarPur, 1, 25, 1.2 aiṃ krīṃ śrīṃ spheṃ kṣaiṃ anantaśaktipādukāṃ pūjayāmi namaḥ //
GarPur, 1, 25, 2.1 aiṃ śrīṃ phraiṃ kṣaiṃ ādhāraśaktipādukāṃ pūjayāmi namaḥ /
GarPur, 1, 25, 2.2 oṃ hraṃ kālāgnirudrapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 25, 3.1 oṃ hrīṃ huṃ hāṭakeśvaradevapādukāṃ pūjayāmi namaḥ /
GarPur, 1, 25, 3.2 oṃ hrīṃ śeṣabhaṭṭārakapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 25, 4.1 oṃ hrīṃ śrīṃ pūthivītatsavarṇabhuvanadvīpasamudradiśām anantākhyam āsanaṃ padmāsanaṃ pūjayāmi namaḥ //
GarPur, 1, 25, 5.4 navaśaktiśivādibhir mūlamaṇḍalatrayakujātmakotpannāpadmāsanapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 26, 1.5 kaiṃ kaniṣṭhāyai namaḥ /
GarPur, 1, 26, 1.6 naiṃ anāmikāyai namaḥ /
GarPur, 1, 26, 1.7 maiṃ madhyamāyai namaḥ /
GarPur, 1, 26, 1.8 taiṃ tarjanyai namaḥ /
GarPur, 1, 26, 1.9 aṃ aṅguṣṭhāyai namaḥ /
GarPur, 1, 26, 1.10 lāṃ karatalāyai namaḥ /
GarPur, 1, 26, 1.11 vāṃ karapṛṣṭhāyai namaḥ //
GarPur, 1, 26, 2.2 smaṃ smaṃ maṇibandhāya namaḥ /
GarPur, 1, 26, 2.3 aiṃ hrīṃ śrīṃ karāsphālāya namaḥ /
GarPur, 1, 26, 3.1 aiṃ hrīṃ śrīṃ hrīṃ sphaiṃ namo bhagavate sphaiṃ kubjīkāyai namaḥ /
GarPur, 1, 26, 3.1 aiṃ hrīṃ śrīṃ hrīṃ sphaiṃ namo bhagavate sphaiṃ kubjīkāyai namaḥ /
GarPur, 1, 26, 3.2 hraṃ hrīṃ hrauṃ ṅa ña ṇa name aghorāmukhi hrāṃ hrīṃ kilikili vicce sthaulyakrośī hrīṃ hrīṃ śrīṃ aiṃ namo bhagavate ūrdhvavaktrāya namaḥ /
GarPur, 1, 26, 3.2 hraṃ hrīṃ hrauṃ ṅa ña ṇa name aghorāmukhi hrāṃ hrīṃ kilikili vicce sthaulyakrośī hrīṃ hrīṃ śrīṃ aiṃ namo bhagavate ūrdhvavaktrāya namaḥ /
GarPur, 1, 26, 3.3 sphaiṃ kubjikāyai pūrvavaktrāya namaḥ /
GarPur, 1, 26, 3.4 hrīṃ śrīṃ hrīṃ ṅa ā ña ṇa name dakṣiṇavaktrāya namaḥ /
GarPur, 1, 26, 3.5 oṃ hrīṃ śrīṃ kilikili paścimavaktrāya namaḥ /
GarPur, 1, 26, 3.6 oṃ akhoramukhi uttaravaktrāya namaḥ /
GarPur, 1, 26, 3.7 oṃ namo bhagavate hṛdayāya namaḥ kṣaiṃ kubjikāyai śirase svāhā /
GarPur, 1, 26, 3.7 oṃ namo bhagavate hṛdayāya namaḥ kṣaiṃ kubjikāyai śirase svāhā /
GarPur, 1, 26, 4.1 aiṃ hrīṃ śrīṃ akhaṇḍamaṇḍalākāramahāśūlamaṇḍalamāya namaḥ aiṃ hrīṃ śrīṃ vāyumaṇḍalāya namaḥ /
GarPur, 1, 26, 4.1 aiṃ hrīṃ śrīṃ akhaṇḍamaṇḍalākāramahāśūlamaṇḍalamāya namaḥ aiṃ hrīṃ śrīṃ vāyumaṇḍalāya namaḥ /
GarPur, 1, 26, 4.2 aiṃ hrīṃ śrīṃ somamaṇḍalāya namaḥ /
GarPur, 1, 26, 4.3 aiṃ hrīṃ śrīṃ mahākulabodhāvalimaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ mahākaulamaṇḍalāya namaḥ /
GarPur, 1, 26, 4.3 aiṃ hrīṃ śrīṃ mahākulabodhāvalimaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ mahākaulamaṇḍalāya namaḥ /
GarPur, 1, 26, 4.4 aiṃ hrīṃ śrīṃ gurumaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ sāmamaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ samagrasiddhayoginīpīṭhāpapīṭhakṣetrepakṣetramahāsaṃtānamaṇḍalāya namaḥ /
GarPur, 1, 26, 4.4 aiṃ hrīṃ śrīṃ gurumaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ sāmamaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ samagrasiddhayoginīpīṭhāpapīṭhakṣetrepakṣetramahāsaṃtānamaṇḍalāya namaḥ /
GarPur, 1, 26, 4.4 aiṃ hrīṃ śrīṃ gurumaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ sāmamaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ samagrasiddhayoginīpīṭhāpapīṭhakṣetrepakṣetramahāsaṃtānamaṇḍalāya namaḥ /
GarPur, 1, 29, 2.1 oṃ hrīṃ śrīṃ klīṃ hrūṃ oṃ namaḥ /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 3.1 oṃ śrīṃ śrīdharāya trailokyamohanāya namaḥ /
GarPur, 1, 29, 3.2 klīṃ puruṣottamāya trailokyamohanāya namaḥ //
GarPur, 1, 29, 4.1 oṃ viṣṇave trailokyamohanāya namaḥ /
GarPur, 1, 29, 4.2 oṃ śrīṃ klīṃ trailokyamohanāya viṣṇave namaḥ //
GarPur, 1, 30, 2.1 oṃ śrāṃ hṛdayāya namaḥ /
GarPur, 1, 30, 5.2 oṃ samastaparivārāyācyutāsanāya namaḥ //
GarPur, 1, 30, 6.1 oṃ dhātre namaḥ /
GarPur, 1, 30, 6.2 oṃ vidhātre namaḥ /
GarPur, 1, 30, 6.3 oṃ gaṅgāyai namaḥ /
GarPur, 1, 30, 6.4 oṃ yamunāyai namaḥ /
GarPur, 1, 30, 6.5 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 30, 6.6 oṃ kūrmāya namaḥ /
GarPur, 1, 30, 6.7 oṃ anantāya namaḥ /
GarPur, 1, 30, 6.8 oṃ pṛthivyai namaḥ /
GarPur, 1, 30, 6.9 oṃ dharmāya namaḥ /
GarPur, 1, 30, 6.10 oṃ jñānāya namaḥ /
GarPur, 1, 30, 6.11 oṃ vairāgyāya namaḥ /
GarPur, 1, 30, 6.12 oṃ aiśvaryāya namaḥ /
GarPur, 1, 30, 6.13 oṃ adharmāya namaḥ /
GarPur, 1, 30, 6.14 oṃ ajñānāya namaḥ /
GarPur, 1, 30, 6.15 oṃ avairāgyāya namaḥ /
GarPur, 1, 30, 6.16 oṃ anaiśvaryāya namaḥ /
GarPur, 1, 30, 6.17 oṃ kandāya namaḥ /
GarPur, 1, 30, 6.18 oṃ nālāya namaḥ /
GarPur, 1, 30, 6.19 oṃ padmāya namaḥ /
GarPur, 1, 30, 6.20 oṃ vimalāyai namaḥ /
GarPur, 1, 30, 6.21 oṃ utkarṣiṇyai namaḥ /
GarPur, 1, 30, 6.22 oṃ jñānāyai namaḥ /
GarPur, 1, 30, 6.23 oṃ kriyāyai namaḥ /
GarPur, 1, 30, 6.24 oṃ yogāyai namaḥ /
GarPur, 1, 30, 6.25 oṃ prahvyai namaḥ /
GarPur, 1, 30, 6.26 oṃ satyāyai namaḥ /
GarPur, 1, 30, 6.27 oṃ īśānāyai namaḥ /
GarPur, 1, 30, 6.28 oṃ anugrahāyai namaḥ //
GarPur, 1, 30, 8.1 oṃ hrīṃ śrīdharāya trailokyamohanāya viṣṇave namaḥ āgaccha //
GarPur, 1, 30, 9.1 oṃ śriyai namaḥ /
GarPur, 1, 30, 9.2 oṃ śrāṃ hṛdayāya namaḥ /
GarPur, 1, 30, 9.3 oṃ śrīṃ śirase namaḥ /
GarPur, 1, 30, 9.4 oṃ śrūṃ śikhāyai namaḥ /
GarPur, 1, 30, 9.5 oṃ śraiṃ kavacāya namaḥ /
GarPur, 1, 30, 9.6 oṃ śrauṃ netratrayāya namaḥ /
GarPur, 1, 30, 9.7 oṃ śraḥ astrāya namaḥ /
GarPur, 1, 30, 9.8 oṃ śaṅkhāya namaḥ /
GarPur, 1, 30, 9.9 oṃ padmāya namaḥ /
GarPur, 1, 30, 9.10 oṃ cakrāya namaḥ /
GarPur, 1, 30, 9.11 oṃ gadāyai namaḥ /
GarPur, 1, 30, 9.12 oṃ śrīvatsāya namaḥ /
GarPur, 1, 30, 9.13 oṃ kaustubhāya namaḥ /
GarPur, 1, 30, 9.14 oṃ vanamālāyai namaḥ /
GarPur, 1, 30, 9.15 oṃ pītāmbarāya namaḥ /
GarPur, 1, 30, 9.16 oṃ brahmaṇe namaḥ /
GarPur, 1, 30, 9.17 oṃ nāradāya namaḥ /
GarPur, 1, 30, 9.18 oṃ gurubhyo namaḥ /
GarPur, 1, 30, 9.19 oṃ indrāya namaḥ /
GarPur, 1, 30, 9.20 oṃ agnaye namaḥ /
GarPur, 1, 30, 9.21 oṃ yamāya namaḥ /
GarPur, 1, 30, 9.22 oṃ nirṛtaye namaḥ /
GarPur, 1, 30, 9.23 oṃ varuṇāya namaḥ /
GarPur, 1, 30, 9.24 oṃ vāyave namaḥ /
GarPur, 1, 30, 9.25 oṃ somāya namaḥ /
GarPur, 1, 30, 9.26 oṃ īśānāya namaḥ /
GarPur, 1, 30, 9.27 oṃ anantāya namaḥ /
GarPur, 1, 30, 9.28 oṃ brahmaṇe namaḥ /
GarPur, 1, 30, 9.29 oṃ sattvāya namaḥ /
GarPur, 1, 30, 9.30 oṃ rajase namaḥ /
GarPur, 1, 30, 9.31 oṃ tamase namaḥ /
GarPur, 1, 30, 9.32 oṃ viṣvaksenāya namaḥ //
GarPur, 1, 30, 15.1 śrīnivāsāya devāya namaḥ śrīpataye namaḥ /
GarPur, 1, 30, 15.1 śrīnivāsāya devāya namaḥ śrīpataye namaḥ /
GarPur, 1, 30, 15.2 śrīdharāya saśārṅgāya śrīpradāya namonamaḥ //
GarPur, 1, 30, 15.2 śrīdharāya saśārṅgāya śrīpradāya namonamaḥ //
GarPur, 1, 30, 16.1 śrīvallabhāya śāntāya śrīmate ca namonamaḥ /
GarPur, 1, 30, 16.1 śrīvallabhāya śāntāya śrīmate ca namonamaḥ /
GarPur, 1, 30, 16.2 śrīparvatanivāsāya namaḥ śreyaskarāya ca //
GarPur, 1, 30, 17.1 śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
GarPur, 1, 30, 17.1 śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
GarPur, 1, 30, 17.2 namaḥ śreyaḥ svarūpāya śrīkarāya namonamaḥ //
GarPur, 1, 30, 17.2 namaḥ śreyaḥ svarūpāya śrīkarāya namonamaḥ //
GarPur, 1, 30, 17.2 namaḥ śreyaḥ svarūpāya śrīkarāya namonamaḥ //
GarPur, 1, 30, 18.1 śaraṇyāya vareṇyāya namo bhūyo namonamaḥ /
GarPur, 1, 30, 18.1 śaraṇyāya vareṇyāya namo bhūyo namonamaḥ /
GarPur, 1, 30, 18.1 śaraṇyāya vareṇyāya namo bhūyo namonamaḥ /
GarPur, 1, 31, 5.1 oṃ śrīṃ hrīṃ śrīdharāya viṣṇave namaḥ /
GarPur, 1, 31, 7.2 oṃ hāṃ hṛdayāya namaḥ /
GarPur, 1, 31, 15.1 oṃ samastaparivārāyācyutāya namaḥ /
GarPur, 1, 31, 15.2 oṃ dhātre namaḥ /
GarPur, 1, 31, 15.3 oṃ vidhātre namaḥ /
GarPur, 1, 31, 15.4 oṃ gaṅgāyai namaḥ /
GarPur, 1, 31, 15.5 oṃ yamunāyai namaḥ /
GarPur, 1, 31, 15.6 oṃ śaṅkhanidhaye namaḥ /
GarPur, 1, 31, 15.7 oṃ padmanidhaye namaḥ /
GarPur, 1, 31, 15.8 oṃ caṇḍāya namaḥ /
GarPur, 1, 31, 15.9 oṃ pracaṇḍāya namaḥ /
GarPur, 1, 31, 15.10 oṃ dvāraśriyai namaḥ /
GarPur, 1, 31, 15.11 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 31, 15.12 oṃ kūrmāya namaḥ /
GarPur, 1, 31, 15.13 oṃ anantāya namaḥ /
GarPur, 1, 31, 15.14 oṃ śriyai namaḥ /
GarPur, 1, 31, 15.15 oṃ dharmāya namaḥ /
GarPur, 1, 31, 15.16 oṃ jñānāya namaḥ /
GarPur, 1, 31, 15.17 oṃ vairāgyāya namaḥ /
GarPur, 1, 31, 15.18 oṃ aiśvaryāya namaḥ /
GarPur, 1, 31, 15.19 oṃ adharmāya namaḥ /
GarPur, 1, 31, 15.20 oṃ ajñānāya namaḥ /
GarPur, 1, 31, 15.21 oṃ avairāgyāya namaḥ /
GarPur, 1, 31, 15.22 oṃ anaiśvaryāya namaḥ /
GarPur, 1, 31, 15.23 oṃ saṃ sattvāya namaḥ /
GarPur, 1, 31, 15.24 oṃ raṃ rajase namaḥ /
GarPur, 1, 31, 15.25 oṃ taṃ tamase namaḥ /
GarPur, 1, 31, 15.26 oṃ kaṃ kandāya namaḥ /
GarPur, 1, 31, 15.27 oṃ naṃ nālāya namaḥ /
GarPur, 1, 31, 15.28 oṃ lāṃ padmāya namaḥ /
GarPur, 1, 31, 15.29 oṃ aṃ arkamaṇḍalāya namaḥ /
GarPur, 1, 31, 15.30 oṃ soṃ somamaṇḍalāya namaḥ /
GarPur, 1, 31, 15.31 oṃ vaṃ vahnimaṇḍalāya namaḥ /
GarPur, 1, 31, 15.32 oṃ vimalāyai namaḥ /
GarPur, 1, 31, 15.33 oṃ utkarṣiṇyai namaḥ /
GarPur, 1, 31, 15.34 oṃ jñānāyai namaḥ /
GarPur, 1, 31, 15.35 oṃ kriyāyai namaḥ /
GarPur, 1, 31, 15.36 oṃ yogāyai namaḥ /
GarPur, 1, 31, 15.37 oṃ prahvyai namaḥ /
GarPur, 1, 31, 15.38 oṃ satyāyai namaḥ /
GarPur, 1, 31, 15.39 oṃ īśānāyai namaḥ /
GarPur, 1, 31, 15.40 oṃ anugrahāyai namaḥ //
GarPur, 1, 31, 22.1 oṃ hāṃ hṛdayāya namaḥ /
GarPur, 1, 31, 22.2 oṃ hīṃ śirase namaḥ /
GarPur, 1, 31, 22.3 oṃ hūṃ śikhāyai namaḥ /
GarPur, 1, 31, 22.4 oṃ haiṃ kavacāya namaḥ /
GarPur, 1, 31, 22.5 oṃ hauṃ netratrayāya namaḥ /
GarPur, 1, 31, 22.6 oṃ haḥ astrāya namaḥ /
GarPur, 1, 31, 22.7 oṃ śriyai namaḥ /
GarPur, 1, 31, 22.8 oṃ śaṅkhāya namaḥ /
GarPur, 1, 31, 22.9 oṃ padmāya namaḥ /
GarPur, 1, 31, 22.10 oṃ cakrāya namaḥ /
GarPur, 1, 31, 22.11 oṃ gadāyai namaḥ /
GarPur, 1, 31, 22.12 oṃ śrīvatsāya namaḥ /
GarPur, 1, 31, 22.13 oṃ kaustubhāya namaḥ /
GarPur, 1, 31, 22.14 oṃ vanamālāyai namaḥ /
GarPur, 1, 31, 22.15 oṃ pītāmbarāya namaḥ /
GarPur, 1, 31, 22.16 oṃ khaḍgāya namaḥ /
GarPur, 1, 31, 22.17 oṃ musalāya namaḥ /
GarPur, 1, 31, 22.18 oṃ pāśāya namaḥ /
GarPur, 1, 31, 22.19 oṃ aṅkuśāya namaḥ /
GarPur, 1, 31, 22.20 śārṅgāya namaḥ /
GarPur, 1, 31, 22.21 oṃ śarāya namaḥ /
GarPur, 1, 31, 22.22 oṃ brahmaṇe namaḥ /
GarPur, 1, 31, 22.23 oṃ nāradāya namaḥ /
GarPur, 1, 31, 22.24 oṃ pūrvasiddhebhyo namaḥ /
GarPur, 1, 31, 22.25 oṃ bhāgavatebhyo namaḥ /
GarPur, 1, 31, 22.26 oṃ gurubhyo namaḥ /
GarPur, 1, 31, 22.27 oṃ paramagurubhyo namaḥ /
GarPur, 1, 31, 22.28 oṃ indrāya surādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.29 oṃ agnaye tejo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.30 oṃ yamāya pretādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.31 oṃ nirṛtaye rakṣo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.32 oṃ varuṇāya jalādhipataye savādanaparivārāya namaḥ /
GarPur, 1, 31, 22.33 oṃ vāyave prāṇādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.34 oṃ somāya nakṣatrādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.35 oṃ īśānāya vidyādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.36 oṃ anantāya nāgādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.37 oṃ brahmaṇe lokādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.38 oṃ vajrāya huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.39 oṃ śaktyai huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.40 oṃ daṇḍāya huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.41 oṃ khaḍgāya huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.42 oṃ pāśāya huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.43 oṃ dhvajāya huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.44 oṃ gadāyai huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.45 oṃ triśūlāya huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.46 oṃ cakrāya huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.47 oṃ padmāya huṃ phaṭ namaḥ /
GarPur, 1, 31, 22.48 oṃ vaiṃ viṣvaksenāya namaḥ //
GarPur, 1, 31, 24.2 viṣṇave devadevāya namo vai prabhaviṣṇave //
GarPur, 1, 31, 25.1 viṣṇave vāsudevāya namaḥ sthitikarāya ca /
GarPur, 1, 31, 25.2 grasiṣṇave namaścaiva namaḥ pralayaśāyine //
GarPur, 1, 31, 25.2 grasiṣṇave namaścaiva namaḥ pralayaśāyine //
GarPur, 1, 31, 26.1 devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ /
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 31, 29.1 varapradāya śāntāya vareṇyāya namonamaḥ /
GarPur, 1, 31, 29.1 varapradāya śāntāya vareṇyāya namonamaḥ /
GarPur, 1, 32, 7.2 oṃ aṃ vāsudevāya namaḥ /
GarPur, 1, 32, 7.3 oṃ āṃ saṃkarṣaṇāya namaḥ /
GarPur, 1, 32, 7.4 oṃ aṃ pradyumnāya namaḥ /
GarPur, 1, 32, 7.5 oṃ aniruddhāya namaḥ /
GarPur, 1, 32, 7.6 oṃ oṃ nārāyaṇāya namaḥ //
GarPur, 1, 32, 17.2 oṃ āṃ hṛdayāya namaḥ /
GarPur, 1, 32, 17.3 oṃ īṃ śirase namaḥ /
GarPur, 1, 32, 17.4 oṃ ūṃ śikhāyai namaḥ /
GarPur, 1, 32, 17.5 oṃ aiṃ kavacāya namaḥ /
GarPur, 1, 32, 17.6 oṃ auṃ netratrayāya namaḥ /
GarPur, 1, 32, 18.1 oṃ samastaparivārāyācyutāya namaḥ /
GarPur, 1, 32, 18.2 oṃ dhātre namaḥ /
GarPur, 1, 32, 18.3 oṃ vidhātre namaḥ /
GarPur, 1, 32, 18.4 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 32, 18.5 oṃ kūrmāya namaḥ /
GarPur, 1, 32, 18.6 oṃ anantāya namaḥ /
GarPur, 1, 32, 18.7 oṃ pṛthivyai namaḥ /
GarPur, 1, 32, 18.8 oṃ dharmāya namaḥ /
GarPur, 1, 32, 18.9 oṃ dharmāya namaḥ /
GarPur, 1, 32, 18.10 oṃ jñānāya namaḥ /
GarPur, 1, 32, 18.11 oṃ vairāgyāya namaḥ /
GarPur, 1, 32, 18.12 oṃ aiśvaryāya namaḥ /
GarPur, 1, 32, 18.13 oṃ ajñānāya namaḥ /
GarPur, 1, 32, 18.14 oṃ anaiśvaryāya namaḥ /
GarPur, 1, 32, 18.15 oṃ aṃ arkamaṇḍalāya namaḥ /
GarPur, 1, 32, 18.16 oṃ soṃ somamaṇḍalāya namaḥ /
GarPur, 1, 32, 18.17 oṃ vaṃ vahnimaṇḍalāya namaḥ /
GarPur, 1, 32, 18.18 oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ /
GarPur, 1, 32, 18.19 oṃ pāñcajanyāya namaḥ /
GarPur, 1, 32, 18.20 oṃ sudarśanāya namaḥ /
GarPur, 1, 32, 18.21 oṃ gadāyai namaḥ /
GarPur, 1, 32, 18.22 oṃ padmāya namaḥ /
GarPur, 1, 32, 18.23 oṃ śriyai namaḥ /
GarPur, 1, 32, 18.24 oṃ hriyai namaḥ /
GarPur, 1, 32, 18.25 oṃ puṣṭyai namaḥ /
GarPur, 1, 32, 18.26 oṃ gītyai namaḥ /
GarPur, 1, 32, 18.27 oṃ śaktyai namaḥ /
GarPur, 1, 32, 18.28 oṃ prītyai namaḥ /
GarPur, 1, 32, 18.29 oṃ indrāya namaḥ /
GarPur, 1, 32, 18.30 oṃ agnaye namaḥ /
GarPur, 1, 32, 18.31 oṃ yamāya namaḥ /
GarPur, 1, 32, 18.32 oṃ nirṛtaye namaḥ /
GarPur, 1, 32, 18.33 oṃ varuṇāya namaḥ /
GarPur, 1, 32, 18.34 oṃ vāyave namaḥ /
GarPur, 1, 32, 18.35 oṃ somāya namaḥ /
GarPur, 1, 32, 18.36 oṃ īśānāya namaḥ /
GarPur, 1, 32, 18.37 oṃ anantāya namaḥ /
GarPur, 1, 32, 18.38 oṃ brahmaṇe namaḥ /
GarPur, 1, 32, 18.39 oṃ viṣvaksenāya namaḥ //
GarPur, 1, 32, 20.1 oṃ padmāya namaḥ /
GarPur, 1, 32, 30.2 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca //
GarPur, 1, 32, 30.2 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca //
GarPur, 1, 32, 31.1 pradyumnāya ādidevāyāniruddhāya namonamaḥ /
GarPur, 1, 32, 31.1 pradyumnāya ādidevāyāniruddhāya namonamaḥ /
GarPur, 1, 32, 31.2 namo nārāyaṇāyaiva narāyaṇāṃ pataye namaḥ //
GarPur, 1, 32, 31.2 namo nārāyaṇāyaiva narāyaṇāṃ pataye namaḥ //
GarPur, 1, 32, 32.2 anādinidhanāyaiva purāṇāya namonamaḥ //
GarPur, 1, 32, 32.2 anādinidhanāyaiva purāṇāya namonamaḥ //
GarPur, 1, 32, 33.1 sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ /
GarPur, 1, 32, 34.1 kalikalmaṣahartre ca sureśāya namonamaḥ /
GarPur, 1, 32, 34.1 kalikalmaṣahartre ca sureśāya namonamaḥ /
GarPur, 1, 32, 34.2 saṃkāravṛkṣachettre ca māyābhettre namonamaḥ //
GarPur, 1, 32, 34.2 saṃkāravṛkṣachettre ca māyābhettre namonamaḥ //
GarPur, 1, 32, 35.2 brahmaviṣṇvīśarūpāya mokṣadāya namonamaḥ //
GarPur, 1, 32, 35.2 brahmaviṣṇvīśarūpāya mokṣadāya namonamaḥ //
GarPur, 1, 32, 36.1 mokṣadvārāya dharmāya nirmāṇāya namonamaḥ /
GarPur, 1, 32, 36.1 mokṣadvārāya dharmāya nirmāṇāya namonamaḥ /
GarPur, 1, 33, 3.2 sahasrāraṃ huṃ phaṭ namo mantraḥ praṇavapūrvakaḥ //
GarPur, 1, 33, 8.2 namaḥ sudarśanāyaiva sahasrādityavarcase //
GarPur, 1, 33, 10.2 prasavitre jagaddhātre jagadvidhvaṃsine namaḥ //
GarPur, 1, 33, 11.2 ugrāya caiva saumyāya caṇḍāya ca namonamaḥ //
GarPur, 1, 33, 11.2 ugrāya caiva saumyāya caṇḍāya ca namonamaḥ //
GarPur, 1, 33, 12.1 namaścakṣuḥ kvarūpāya saṃsārabhayabhedine /
GarPur, 1, 33, 12.2 māyāpañjarabhettre ca śivāya ca namonamaḥ //
GarPur, 1, 33, 12.2 māyāpañjarabhettre ca śivāya ca namonamaḥ //
GarPur, 1, 33, 13.1 grahātigraharūpāya grahāṇāṃ pataye namaḥ /
GarPur, 1, 33, 13.2 kālāya mṛtyave caiva bhīmāya ca namonamaḥ //
GarPur, 1, 33, 13.2 kālāya mṛtyave caiva bhīmāya ca namonamaḥ //
GarPur, 1, 33, 14.1 bhaktānugrahadātre ca bhaktagoptre namonamaḥ /
GarPur, 1, 33, 14.1 bhaktānugrahadātre ca bhaktagoptre namonamaḥ /
GarPur, 1, 33, 15.1 viṣṇuśastrāya cakrāya namo bhūyo namonamaḥ /
GarPur, 1, 33, 15.1 viṣṇuśastrāya cakrāya namo bhūyo namonamaḥ /
GarPur, 1, 33, 15.1 viṣṇuśastrāya cakrāya namo bhūyo namonamaḥ /
GarPur, 1, 34, 4.1 oṃ saiṃ kṣaiṃ śirase namaḥ iti praṇavasaṃyutaḥ /
GarPur, 1, 34, 5.2 oṃ kṣāṃ hṛdayāya namaḥ /
GarPur, 1, 34, 17.1 samastaparivārāya acyutāya nama iti /
GarPur, 1, 34, 25.1 praṇavādyair namo'ntaiśca caturthyantaiśca nāmabhiḥ /
GarPur, 1, 34, 35.2 oṃ kṣāṃ hṛdayāya namaḥ anena hṛdayaṃ yajet //
GarPur, 1, 34, 36.1 oṃ kṣīṃ śirase namaśca śirasaḥ pūjanaṃ bhavet /
GarPur, 1, 34, 36.2 oṃ kṣūṃ śikhāyai namaśca śikhāmetena pūjayet //
GarPur, 1, 34, 37.1 oṃ kṣaiṃ kavacāya namaḥ kavacaṃ paripūjayet /
GarPur, 1, 34, 37.2 oṃ kṣaiṃ netrāya namaśca netraṃ cānena pūjayet //
GarPur, 1, 34, 38.1 oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet /
GarPur, 1, 34, 47.2 ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja //
GarPur, 1, 34, 50.2 oṃ namo hayaśirase vidyādhyakṣāya vai namaḥ //
GarPur, 1, 34, 50.2 oṃ namo hayaśirase vidyādhyakṣāya vai namaḥ //
GarPur, 1, 34, 51.1 namo vidyāsvarūpāya vidyādātre namonamaḥ /
GarPur, 1, 34, 51.1 namo vidyāsvarūpāya vidyādātre namonamaḥ /
GarPur, 1, 34, 51.1 namo vidyāsvarūpāya vidyādātre namonamaḥ /
GarPur, 1, 34, 51.2 namaḥ śāntāya devāya triguṇāyātmane namaḥ //
GarPur, 1, 34, 51.2 namaḥ śāntāya devāya triguṇāyātmane namaḥ //
GarPur, 1, 34, 52.2 sarvalokādhipataye brahmarūpāya vai namaḥ //
GarPur, 1, 34, 53.1 namaśceśvaravandyāya śaṅkhacakradharāya ca /
GarPur, 1, 34, 53.2 nama ādyāya dāntāya sarvasattvahitāya ca //
GarPur, 1, 34, 54.2 kartre hartre sureśāya sarvagāya namonamaḥ //
GarPur, 1, 34, 54.2 kartre hartre sureśāya sarvagāya namonamaḥ //
GarPur, 1, 37, 4.2 gāyatryai namaḥ /
GarPur, 1, 37, 4.3 sāvitryai sarasvatyai namonamaḥ //
GarPur, 1, 37, 4.3 sāvitryai sarasvatyai namonamaḥ //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
GarPur, 1, 39, 2.3 oṃ uccaiḥśravase namaḥ oṃ aruṇāya namaḥ /
GarPur, 1, 39, 2.3 oṃ uccaiḥśravase namaḥ oṃ aruṇāya namaḥ /
GarPur, 1, 39, 2.4 oṃ daṇḍine namaḥ /
GarPur, 1, 39, 2.5 oṃ piṅgalāya namaḥ /
GarPur, 1, 39, 3.1 oṃ aṃ prabhūtāya namaḥ /
GarPur, 1, 39, 3.3 oṃ aṃ vimalāya namaḥ /
GarPur, 1, 39, 3.4 oṃ aṃ sārāya namaḥ /
GarPur, 1, 39, 3.5 oṃ aṃ ādhārāya namaḥ /
GarPur, 1, 39, 3.6 oṃ aṃ paramamukhāya namaḥ /
GarPur, 1, 39, 4.1 oṃ padmāya namaḥ /
GarPur, 1, 39, 4.2 oṃ karṇikāyai namaḥ /
GarPur, 1, 39, 4.5 oṃ vāṃ dīptāyai namaḥ /
GarPur, 1, 39, 4.6 oṃ vīṃ sūkṣmāyai namaḥ /
GarPur, 1, 39, 4.7 oṃ vūṃ aurūṃ bhadrāyai namaḥ /
GarPur, 1, 39, 4.8 oṃ vaiṃ jayāyai namaḥ /
GarPur, 1, 39, 4.9 oṃ vauṃ vibhūtyai namaḥ /
GarPur, 1, 39, 4.10 oṃ vaṃ aghorāyai namaḥ /
GarPur, 1, 39, 4.11 oṃ vaṃ vaidyutāyai namaḥ /
GarPur, 1, 39, 4.12 oṃ vaḥ vijayāyai namaḥ /
GarPur, 1, 39, 4.13 oṃ ro sarvatomukhyai namaḥ //
GarPur, 1, 39, 5.1 oṃ arkāsanāya namaḥ /
GarPur, 1, 39, 5.2 oṃ hrāṃ sūryamūrtaye namaḥ /
GarPur, 1, 39, 5.4 oṃ haṃ saṃ khaṃ khakholkāya krāṃ krīṃ saḥ svāhā sūryamūrtaye namaḥ /
GarPur, 1, 39, 7.2 oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ //
GarPur, 1, 39, 8.2 oṃ āṃ hṛdayāya namaḥ /
GarPur, 1, 39, 15.1 oṃ soṃ somāya namaḥ /
GarPur, 1, 39, 15.2 oṃ buṃ budhāya namaḥ /
GarPur, 1, 39, 15.3 oṃ bṛṃ bṛhaspataye namaḥ /
GarPur, 1, 39, 15.4 oṃ bhaṃ bhārgavāya namaḥ /
GarPur, 1, 39, 15.5 oṃ aṃ aṅgārakāya namaḥ /
GarPur, 1, 39, 15.6 oṃ śaṃ śanaiścarāya namaḥ /
GarPur, 1, 39, 15.7 oṃ raṃ rāhave namaḥ /
GarPur, 1, 39, 15.8 oṃ kaṃ ketave nama iti //
GarPur, 1, 39, 21.2 oṃ gaṃ gaṇapataye namaḥ /
GarPur, 1, 39, 21.3 oṃ aṃ gurubhyo namaḥ //
GarPur, 1, 40, 5.1 oṃ hāṃ gaṇapataye namaḥ /
GarPur, 1, 40, 5.2 oṃ hāṃ sarasvatyai namaḥ /
GarPur, 1, 40, 5.3 oṃ hāṃ nandine namaḥ /
GarPur, 1, 40, 5.4 oṃ hāṃ mahākālāya namaḥ /
GarPur, 1, 40, 5.5 oṃ hāṃ gaṅgāyai namaḥ /
GarPur, 1, 40, 5.6 oṃ hāṃ lakṣmyai namaḥ /
GarPur, 1, 40, 5.7 oṃ hāṃ mahākalāyai namaḥ /
GarPur, 1, 40, 5.8 oṃ hāṃ astrāya nama iti //
GarPur, 1, 40, 6.2 oṃ hāṃ brahmaṇe vāstvadhipataye namaḥ /
GarPur, 1, 40, 6.3 oṃ hāṃ gurubhyo namaḥ /
GarPur, 1, 40, 6.4 oṃ hāṃ ādhāraśaktyai namaḥ /
GarPur, 1, 40, 6.5 oṃ hāṃ anantāya namaḥ /
GarPur, 1, 40, 6.6 oṃ hāṃ dharmāya namaḥ /
GarPur, 1, 40, 6.7 oṃ hāṃ jñānāya namaḥ /
GarPur, 1, 40, 6.8 oṃ hāṃ vairāgyāya namaḥ /
GarPur, 1, 40, 6.9 oṃ hāṃ aiśvaryāya namaḥ /
GarPur, 1, 40, 6.10 oṃ hāṃ adharmāya namaḥ /
GarPur, 1, 40, 6.11 oṃ hāṃ ajñānāya namaḥ /
GarPur, 1, 40, 6.12 oṃ hāṃ avairāgyāya namaḥ /
GarPur, 1, 40, 6.13 oṃ hāṃ anaiśvaryāya namaḥ /
GarPur, 1, 40, 6.14 oṃ hāṃ ūrdhvacchandāya namaḥ /
GarPur, 1, 40, 6.15 oṃ hāṃ adhaśchandāya namaḥ /
GarPur, 1, 40, 6.16 oṃ hāṃ padmāya namaḥ /
GarPur, 1, 40, 6.17 oṃ hāṃ karṇikāyai namaḥ /
GarPur, 1, 40, 6.18 oṃ hāṃ vāmāyai namaḥ /
GarPur, 1, 40, 6.19 oṃ hāṃ jyeṣṭhāyai namaḥ /
GarPur, 1, 40, 6.20 oṃ hāṃ raudryai namaḥ /
GarPur, 1, 40, 6.21 oṃ kālyai namaḥ /
GarPur, 1, 40, 6.22 oṃ hāṃ kalavikaraṇyai namaḥ /
GarPur, 1, 40, 6.23 oṃ balapramathinyai namaḥ /
GarPur, 1, 40, 6.24 oṃ hāṃ sarvabhūtadamanyai namaḥ /
GarPur, 1, 40, 6.25 oṃ hāṃ manonmanyai namaḥ /
GarPur, 1, 40, 6.26 oṃ hāṃ maṇḍalatritayāya namaḥ /
GarPur, 1, 40, 6.27 oṃ hāṃ hauṃ haṃ śivamūrtaye namaḥ /
GarPur, 1, 40, 6.28 oṃ hāṃ vidyādhipataye namaḥ /
GarPur, 1, 40, 6.29 oṃ hāṃ hīṃ hauṃ śivāya namaḥ /
GarPur, 1, 40, 6.30 oṃ hāṃ hṛdayāya namaḥ /
GarPur, 1, 40, 6.31 oṃ śirase namaḥ /
GarPur, 1, 40, 6.32 oṃ hūṃ śikhāyai namaḥ /
GarPur, 1, 40, 6.33 oṃ haiṃ kavacāya namaḥ /
GarPur, 1, 40, 6.34 oṃ hauṃ netratrayāya namaḥ /
GarPur, 1, 40, 6.35 oṃ haḥ astrāya namaḥ /
GarPur, 1, 40, 6.36 oṃ sadyojātāya namaḥ //
GarPur, 1, 40, 7.1 oṃ hāṃ siddhyai namaḥ /
GarPur, 1, 40, 7.2 oṃ hāṃ ṛddhyai namaḥ /
GarPur, 1, 40, 7.3 oṃ hāṃ vidyutāyai namaḥ /
GarPur, 1, 40, 7.4 oṃ hāṃ lakṣmyai namaḥ /
GarPur, 1, 40, 7.5 oṃ hāṃ bodhāyai namaḥ /
GarPur, 1, 40, 7.6 oṃ hāṃ kālyai namaḥ /
GarPur, 1, 40, 7.7 oṃ hāṃ svadhāyai namaḥ /
GarPur, 1, 40, 7.8 oṃ hāṃ prabhāyai namaḥ //
GarPur, 1, 40, 9.1 oṃ hāṃ vāmadevāya namaḥ /
GarPur, 1, 40, 9.2 oṃ hāṃ rajase namaḥ /
GarPur, 1, 40, 9.3 oṃ hāṃ rakṣāyai namaḥ /
GarPur, 1, 40, 9.4 oṃ hāṃ ratyai namaḥ /
GarPur, 1, 40, 9.5 oṃ hāṃ kanyāyai namaḥ /
GarPur, 1, 40, 9.6 oṃ hāṃ kāmāyai namaḥ /
GarPur, 1, 40, 9.7 oṃ hāṃ jananyai namaḥ /
GarPur, 1, 40, 9.8 oṃ hāṃ kriyāyai namaḥ /
GarPur, 1, 40, 9.9 oṃ hāṃ vṛddhyai namaḥ /
GarPur, 1, 40, 9.10 oṃ hāṃ kāryāyai namaḥ /
GarPur, 1, 40, 9.11 oṃ rātryai namaḥ /
GarPur, 1, 40, 9.12 oṃ hāṃ bhrāmaṇyai namaḥ /
GarPur, 1, 40, 9.13 oṃ hāṃ mohinyai namaḥ /
GarPur, 1, 40, 9.14 oṃ hāṃ kṣarāyai namaḥ /
GarPur, 1, 40, 10.1 oṃ hāṃ tatpuruṣāya namaḥ /
GarPur, 1, 40, 10.2 oṃ hāṃ nivṛttyai namaḥ /
GarPur, 1, 40, 10.3 oṃ hāṃ pratiṣṭhāyai namaḥ /
GarPur, 1, 40, 10.4 oṃ hāṃ vidyāyai namaḥ /
GarPur, 1, 40, 10.5 oṃ hāṃ śāntyai namaḥ /
GarPur, 1, 40, 11.1 oṃ hāṃ tṛṣṇāyai namaḥ /
GarPur, 1, 40, 12.1 oṃ hāṃ īśānāya namaḥ /
GarPur, 1, 40, 12.2 oṃ hāṃ samityai namaḥ /
GarPur, 1, 40, 12.3 oṃ hāṃ aṅgadāyai namaḥ /
GarPur, 1, 40, 12.4 oṃ hāṃ kṛṣṇāyai namaḥ /
GarPur, 1, 40, 12.5 oṃ hāṃ marīcyai namaḥ /
GarPur, 1, 40, 12.6 oṃ hāṃ jvālāyai namaḥ /
GarPur, 1, 40, 13.1 oṃ hāṃ śivaparivārebhyo namaḥ /
GarPur, 1, 40, 13.2 oṃ hāṃ indrāya surādhipataye namaḥ /
GarPur, 1, 40, 13.3 oṃ hāṃ agnaye tejo'dhipataye namaḥ /
GarPur, 1, 40, 13.4 oṃ hāṃ yamāya pretādhipataye namaḥ /
GarPur, 1, 40, 13.5 oṃ hāṃ nirṛtaye rakṣo'dhipataye namaḥ /
GarPur, 1, 40, 13.6 oṃ hāṃ varuṇāya jalādhipataye namaḥ /
GarPur, 1, 40, 13.7 oṃ hāṃ vāyave prāṇādhipataye namaḥ /
GarPur, 1, 40, 13.8 oṃ hāṃ somāya netrādhipataye namaḥ /
GarPur, 1, 40, 13.9 oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ /
GarPur, 1, 40, 13.10 oṃ hāṃ anantāya nāgādhipataye namaḥ /
GarPur, 1, 40, 13.11 oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ /
GarPur, 1, 40, 13.12 oṃ hāṃ dhūlicaṇḍeśvarāya namaḥ //
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 42, 20.2 oṃ hauṃ hauṃ śivatattvāya namaḥ /
GarPur, 1, 42, 20.3 oṃ hīṃ vidyātattvāya namaḥ //
GarPur, 1, 42, 21.1 oṃ hāṃ ātmatattvāya namaḥ /
GarPur, 1, 42, 21.2 oṃ hāṃ hīṃ hūṃ kṣaiṃ sarvatattvāya namaḥ /
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 45, 4.1 padmaśaṅkhārigādine te namaḥ /
GarPur, 1, 45, 5.1 namo gadāriśaṅkhābjayukta ca /
GarPur, 1, 45, 6.1 cakrābjaśaṅkhagādine namaḥ /
GarPur, 1, 45, 6.2 'bjagadāśaṅkhine cakriṇe namaḥ //
GarPur, 1, 45, 8.1 sāriśaṅkhagadābjāya vai namaḥ /
GarPur, 1, 45, 8.2 śaṅkhābjacakragādine namaḥ ca //
GarPur, 1, 45, 9.2 namo gadāśaṅkhābjārīvidhāriṇe //
GarPur, 1, 45, 10.2 namo gadāśaṅkhāripadmine //
GarPur, 1, 45, 11.2 padmāriśaṅkhagadine namo ' //
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 45, 13.2 sagadābjāriśaṅkhāya namaḥ //
GarPur, 1, 45, 25.2 śālagrāme dvārakāyāṃ sthitāya gadine namaḥ //
GarPur, 1, 48, 93.2 oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ //
GarPur, 1, 48, 93.2 oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ //
GarPur, 1, 50, 29.1 nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
GarPur, 1, 50, 59.1 ādāv oṅkāramuccārya namo'nte tarpayāmi ca /
GarPur, 1, 66, 21.2 oṃ kṣaiṃ śivāya namaḥ //
GarPur, 1, 82, 1.1 śrīgaṇeśāya namaḥ /
GarPur, 1, 89, 56.1 namo gaṇebhyaḥ saptabhyastathā lokeṣu saptasu /
GarPur, 1, 89, 60.2 namonamo namaste 'stu prasīdantu svadhābhujaḥ //
GarPur, 1, 89, 60.2 namonamo namaste 'stu prasīdantu svadhābhujaḥ //
GarPur, 1, 89, 60.2 namonamo namaste 'stu prasīdantu svadhābhujaḥ //
GarPur, 1, 89, 63.2 namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ //
GarPur, 1, 89, 63.2 namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ //
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
GarPur, 1, 119, 5.2 mitrāvāruṇayoḥ putro kumbhayone namo 'stu te //
GarPur, 1, 123, 7.1 oṃ namo vāsudevāya ghṛtavrīhitilādikam /
GarPur, 1, 124, 14.2 oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam //
GarPur, 1, 124, 14.2 oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam //
GarPur, 1, 127, 15.1 varāhāya namaḥ pādau kroḍākṛtaye namaḥ kaṭim /
GarPur, 1, 127, 15.1 varāhāya namaḥ pādau kroḍākṛtaye namaḥ kaṭim /
GarPur, 1, 129, 5.2 śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai //
GarPur, 1, 129, 17.2 oṃ śyāmadantavikarālāsyāhavepāya vai namaḥ //
GarPur, 1, 129, 22.2 āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam //
GarPur, 1, 131, 2.1 phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca /
GarPur, 1, 131, 5.1 yogāya yogapataye yogeśvarāya yogasambhavāya govindāya namonamaḥ /
GarPur, 1, 131, 5.1 yogāya yogapataye yogeśvarāya yogasambhavāya govindāya namonamaḥ /
GarPur, 1, 131, 5.2 yajñāya yajñeśvarāya yajñapataye govindāya namonamaḥ //
GarPur, 1, 131, 5.2 yajñāya yajñeśvarāya yajñapataye govindāya namonamaḥ //
GarPur, 1, 131, 6.1 viśvāya viśveśvarāya viśvapataye govindāya namonamaḥ /
GarPur, 1, 131, 6.1 viśvāya viśveśvarāya viśvapataye govindāya namonamaḥ /
GarPur, 1, 131, 6.2 sarvāya sarveśvarāya sarvetāya sarvasambhavāya govindāya namonamaḥ //
GarPur, 1, 131, 6.2 sarvāya sarveśvarāya sarvetāya sarvasambhavāya govindāya namonamaḥ //
GarPur, 1, 131, 16.1 bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ /
GarPur, 1, 131, 21.1 jagaddhitāya kṛṣṇāya govindāya namonamaḥ /
GarPur, 1, 131, 21.1 jagaddhitāya kṛṣṇāya govindāya namonamaḥ /
GarPur, 1, 133, 6.2 dīrghākārādimātrābhirnava devyo namo'ntikāḥ //
GarPur, 1, 133, 7.1 ṣaḍbhiḥ padairnamaḥ svāhā vaṣaḍādihṛdādikam /
GarPur, 1, 134, 2.1 oṃ mahākauśikāya namaḥ /
GarPur, 1, 134, 2.2 oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhama dhama māraya māraya dhaka dhaka vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭa taṭa mada mada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
GarPur, 1, 136, 7.2 oṃ namo vāsudevāya śiraḥ sampūjayettataḥ //
GarPur, 1, 136, 8.1 śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ /
GarPur, 1, 136, 8.2 namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe //
GarPur, 1, 136, 9.1 vyāpakāya namaḥ kukṣau keśavāyodaraṃ budhaḥ /
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
GarPur, 1, 136, 10.1 sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam /
GarPur, 1, 136, 11.2 namonamaste govinda budha śravaṇasaṃjñaka //
GarPur, 1, 136, 11.2 namonamaste govinda budha śravaṇasaṃjñaka //
GarPur, 1, 137, 10.1 namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam /
GarPur, 1, 137, 10.1 namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam /
Gītagovinda
GītGov, 1, 21.2 paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ //
Kathāsaritsāgara
KSS, 3, 1, 1.2 manye sa vavre dhātāpi tasmai vighnajite namaḥ //
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
Kālikāpurāṇa
KālPur, 52, 21.1 oṃ vaiṣṇavyai nama iti mantrarājamathāpi vā /
KālPur, 53, 35.1 īdṛśīmambikāṃ dhyātvā namaḥ phaḍiti mastake /
KālPur, 54, 16.2 snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ //
KālPur, 55, 10.1 vaiṣṇavībalirūpāya bale tubhyaṃ namo namaḥ /
KālPur, 55, 10.1 vaiṣṇavībalirūpāya bale tubhyaṃ namo namaḥ /
KālPur, 55, 17.1 śrīgarvo vijayaścaiva dharmapāla namo'stu te /
KālPur, 55, 60.1 śaraṇye tryambake gauri nārāyaṇi namo'stu te /
KālPur, 55, 68.1 raktacaṇḍāyai nama iti nirmālyaṃ tatra nikṣipet /
KālPur, 56, 42.1 oṃ namaḥ sadā śailaputrī sarvān rogān pramṛjyatām /
KālPur, 56, 47.2 caṇḍikā māṃ sadā pātu yaṃ saṃ devyai namo namaḥ /
KālPur, 56, 47.2 caṇḍikā māṃ sadā pātu yaṃ saṃ devyai namo namaḥ /
KālPur, 56, 48.1 oṃ namo mahāmāyāyai oṃ vaiṣṇavyai namo namaḥ /
KālPur, 56, 48.1 oṃ namo mahāmāyāyai oṃ vaiṣṇavyai namo namaḥ /
KālPur, 56, 48.1 oṃ namo mahāmāyāyai oṃ vaiṣṇavyai namo namaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
KṛṣiPar, 1, 179.2 devarājñi namo 'stu te śubhage śasyakāriṇi //
KṛṣiPar, 1, 195.2 oṃ siddhiḥ śrīgurupādebhyo namaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 22.2 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ //
KAM, 1, 22.2 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 9.1 namo 'stu haraye tubhyam sarvaduḥkhaharāya ca /
Mahācīnatantra, 7, 9.2 surāṇām ārtināśāya sarveśāya namo namaḥ //
Mahācīnatantra, 7, 9.2 surāṇām ārtināśāya sarveśāya namo namaḥ //
Mahācīnatantra, 7, 10.1 namas trimūrtaye tubhyam sṛṣṭisthityantakāriṇe /
Mahācīnatantra, 7, 11.1 sarvātmane namas te 'stu sarvaśaktiyutāya te /
Mahācīnatantra, 7, 11.2 sarvajñāya sarvalokasākṣiṇe te namo namaḥ //
Mahācīnatantra, 7, 11.2 sarvajñāya sarvalokasākṣiṇe te namo namaḥ //
Mukundamālā
MukMā, 1, 15.2 bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ //
Mātṛkābhedatantra
MBhT, 6, 42.1 namo'ntena tu deveśi āsanaṃ ca samarcayet /
MBhT, 6, 45.1 praṇavādinamo'ntena pūjayet sādhakottamaḥ /
MBhT, 6, 60.1 sthiramāyāṃ mahāmāyāṃ kāmabījaṃ tato namaḥ /
MBhT, 7, 9.1 śrīpādukāṃ samuccārya pūjayāmi namas tataḥ /
MBhT, 7, 15.1 namas te devadeveśi namas te harapūjite /
MBhT, 7, 15.1 namas te devadeveśi namas te harapūjite /
MBhT, 7, 15.2 brahmavidyāsvarūpāyai tasyai nityaṃ namo namaḥ //
MBhT, 7, 15.2 brahmavidyāsvarūpāyai tasyai nityaṃ namo namaḥ //
MBhT, 7, 16.2 yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ //
MBhT, 7, 16.2 yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ //
MBhT, 7, 17.2 jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ //
MBhT, 7, 17.2 jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ //
MBhT, 7, 18.2 sadā vijñānadātrī ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 18.2 sadā vijñānadātrī ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 19.2 mahāmokṣapradā devī tasyai nityaṃ namo namaḥ //
MBhT, 7, 19.2 mahāmokṣapradā devī tasyai nityaṃ namo namaḥ //
MBhT, 7, 20.2 triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 20.2 triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 21.2 svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ //
MBhT, 7, 21.2 svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ //
MBhT, 7, 22.2 jñānavijñānadātrī ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 22.2 jñānavijñānadātrī ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 35.1 pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu /
MBhT, 11, 12.1 devatāyai namaḥ paścād dakṣiṇāṃ dāpayed gurau /
MBhT, 11, 20.1 māyābījaṃ samuccārya ādhāraśaktaye namaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.3 yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu //
Narmamālā
KṣNarm, 1, 7.1 kṛtaviśvaprapañcāya namo māyāvidhāyine /
KṣNarm, 1, 44.1 sarvakleśāpahartre ca cidrūpabrahmaṇe namaḥ /
KṣNarm, 1, 51.1 piśunebhyo namastebhyo yatprasādānniyoginaḥ /
KṣNarm, 2, 68.1 namo vidyāvihīnāya vaidyāyāvadyakāriṇe /
KṣNarm, 2, 82.1 jyotiḥśāstravide tasmai namo 'stu jñānacakṣuṣe /
KṣNarm, 2, 103.1 namaste gurunāthāya dhanadārāpahāriṇe /
KṣNarm, 2, 118.1 tasmai namo 'stu nagarācāryavaryāya bhogine /
KṣNarm, 2, 134.2 tebhyaḥ pralayakāribhyo bhaṭṭebhyo 'stu namo namaḥ //
KṣNarm, 2, 134.2 tebhyaḥ pralayakāribhyo bhaṭṭebhyo 'stu namo namaḥ //
KṣNarm, 3, 40.1 divā dambhanidhānāya namastīrthopasevine /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.2 badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha //
Rasamañjarī
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 6, 24.0 vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā //
RRS, 6, 25.3 pūjayen nāmamantraiś ca praṇavādinamo'ntakaiḥ //
RRS, 16, 148.2 tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet //
Rasaratnākara
RRĀ, R.kh., 1, 33.2 sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //
RRĀ, R.kh., 9, 60.1 oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /
RRĀ, R.kh., 10, 38.3 oṃ siddhagurubhyo namaḥ /
RRĀ, R.kh., 10, 38.4 paramagurubhyo namaḥ /
RRĀ, R.kh., 10, 38.5 parātparagurubhyo namaḥ /
RRĀ, R.kh., 10, 38.6 parameṣṭhigurubhyo namaḥ /
RRĀ, Ras.kh., 4, 64.1 amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
RRĀ, Ras.kh., 4, 67.1 oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
RRĀ, Ras.kh., 4, 73.3 namo bhagavate rudrāya huṃ phaṭ svāhā /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 7, 69.1 oṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru ṭha ṭhaḥ /
RRĀ, Ras.kh., 7, 70.0 oṃ namo bhagavate uḍḍāmareśvarāya sara prasara prasara nikala nikala nikālaya nikālaya svāhā ṭhaḥ ṭhaḥ //
RRĀ, Ras.kh., 7, 72.3 oṃ namo bhagavate uḍḍāmareśvarāya sara sara hili hili svāhā ṭhaḥ ṭhaḥ /
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 1, 36.2 yai namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā //
RRĀ, V.kh., 1, 38.1 pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RCint, 8, 172.2 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /
Rasendrasārasaṃgraha
RSS, 1, 20.2 sarvebhyaḥ śarva śarvebhyo namaste rudrarūpebhyaḥ //
Rasādhyāya
RAdhy, 1, 459.1 śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
Rasārṇava
RArṇ, 1, 1.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
RArṇ, 2, 76.1 aghoramantrasaṃyuktam oṃkārādinamo'ntakam /
RArṇ, 2, 86.1 praṇavādinamo'ntastu tarpaṇānte japaḥ paraḥ /
RArṇ, 2, 98.4 oṃ mahākālabhairavāya hṛdayāya namaḥ /
RArṇ, 11, 11.0 oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
Skandapurāṇa
SkPur, 1, 1.1 namaḥ paramadevāya traiguṇyāvijitātmane /
SkPur, 3, 13.1 namaḥ paramadevāya devānāmapi vedhase /
SkPur, 3, 13.2 sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ //
SkPur, 4, 34.1 tataste sarvalokeśā namaścakrurmahātmane //
SkPur, 5, 46.2 namaḥ sahasranetrāya śatanetrāya vai namaḥ /
SkPur, 5, 46.2 namaḥ sahasranetrāya śatanetrāya vai namaḥ /
SkPur, 5, 46.3 namo vivṛtavaktrāya śatavaktrāya vai namaḥ //
SkPur, 5, 46.3 namo vivṛtavaktrāya śatavaktrāya vai namaḥ //
SkPur, 5, 47.1 namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ /
SkPur, 5, 47.1 namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ /
SkPur, 5, 47.2 namaḥ sahasrapādāya sarvapādāya vai namaḥ //
SkPur, 5, 47.2 namaḥ sahasrapādāya sarvapādāya vai namaḥ //
SkPur, 5, 48.1 sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ /
SkPur, 5, 48.2 namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ //
SkPur, 5, 48.2 namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ //
SkPur, 5, 49.1 ādityavarṇāya namaḥ śirasaśchedanāya ca /
SkPur, 5, 49.2 sṛṣṭipralayakartre ca sthitikartre tathā namaḥ //
SkPur, 5, 50.1 namaḥ sahasraliṅgāya sahasracaraṇāya ca /
SkPur, 5, 50.2 saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
SkPur, 8, 19.3 tamānaya namaste 'stu eṣa no vara uttamaḥ //
SkPur, 9, 2.2 namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe /
SkPur, 9, 2.3 namaḥ śūlāgrahastāya kamaṇḍaludharāya ca //
SkPur, 9, 4.1 namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
SkPur, 9, 4.1 namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
SkPur, 9, 5.1 namaścakradharāyaiva vyāghracarmadharāya ca /
SkPur, 9, 7.1 jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ /
SkPur, 9, 7.2 namaḥ parvatavāsāya śirohartre ca me purā //
SkPur, 9, 8.3 varadāya variṣṭhāya śmaśānarataye namaḥ //
SkPur, 9, 9.1 namo narasya kartre ca sthitikartre namaḥ sadā /
SkPur, 9, 9.1 namo narasya kartre ca sthitikartre namaḥ sadā /
SkPur, 10, 3.2 vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava //
SkPur, 12, 43.3 tena bālamimaṃ muñca grāharāja namo 'stu te //
SkPur, 13, 44.1 namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
SkPur, 13, 44.1 namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
SkPur, 13, 57.2 saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
SkPur, 14, 2.1 namaḥ parvataliṅgāya parvateśāya vai namaḥ /
SkPur, 14, 2.1 namaḥ parvataliṅgāya parvateśāya vai namaḥ /
SkPur, 14, 2.2 namaḥ pavanavegāya virūpāyājitāya ca //
SkPur, 14, 3.1 namaḥ kleśavināśāya dātre ca śubhasampadām /
SkPur, 14, 3.2 namo nīlaśikhaṇḍāya ambikāpataye namaḥ //
SkPur, 14, 3.2 namo nīlaśikhaṇḍāya ambikāpataye namaḥ //
SkPur, 14, 4.1 namaḥ pavanarūpāya śatarūpāya vai namaḥ /
SkPur, 14, 4.1 namaḥ pavanarūpāya śatarūpāya vai namaḥ /
SkPur, 14, 4.2 namo bhairavarūpāya virūpanayanāya ca //
SkPur, 14, 5.1 namaḥ sahasranetrāya sahasracaraṇāya ca /
SkPur, 14, 5.2 namo vedarahasyāya vedāṅgāya namo namaḥ //
SkPur, 14, 5.2 namo vedarahasyāya vedāṅgāya namo namaḥ //
SkPur, 14, 5.2 namo vedarahasyāya vedāṅgāya namo namaḥ //
SkPur, 14, 6.2 carācarādhipataye śamanāya namo namaḥ //
SkPur, 14, 6.2 carācarādhipataye śamanāya namo namaḥ //
SkPur, 14, 7.2 namaḥ kapālamālāya kapālasragmiṇe namaḥ //
SkPur, 14, 7.2 namaḥ kapālamālāya kapālasragmiṇe namaḥ //
SkPur, 14, 8.1 namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ /
SkPur, 14, 8.1 namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ /
SkPur, 14, 8.2 namastrailokyavāhāya saptalokarathāya ca //
SkPur, 14, 9.1 namaḥ khaṭvāṅgahastāya pramathārtiharāya ca /
SkPur, 14, 9.2 namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
SkPur, 14, 10.2 namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe //
SkPur, 14, 11.1 namo 'stu kālakālāya tṛtīyanayanāya ca /
SkPur, 14, 11.2 antakāntakṛte caiva namaḥ parvatavāsine //
SkPur, 14, 12.2 vāḍvaleryoganāśāya yogināṃ gurave namaḥ //
SkPur, 14, 13.2 namaḥ śmaśānarataye śmaśānavaradāya ca //
SkPur, 14, 14.1 namo daivatanāthāya tryambakāya namo namaḥ /
SkPur, 14, 14.1 namo daivatanāthāya tryambakāya namo namaḥ /
SkPur, 14, 14.1 namo daivatanāthāya tryambakāya namo namaḥ /
SkPur, 14, 15.2 namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ //
SkPur, 14, 15.2 namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ //
SkPur, 14, 16.2 namaḥ śāntāya dāntāya pralayotpattikāriṇe //
SkPur, 14, 17.1 namo 'nugrahakartre ca sthitikartre namo namaḥ /
SkPur, 14, 17.1 namo 'nugrahakartre ca sthitikartre namo namaḥ /
SkPur, 14, 17.1 namo 'nugrahakartre ca sthitikartre namo namaḥ /
SkPur, 14, 17.2 namo rudrāya vasave ādityāyāśvine namaḥ //
SkPur, 14, 17.2 namo rudrāya vasave ādityāyāśvine namaḥ //
SkPur, 14, 18.1 namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ /
SkPur, 14, 18.1 namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ /
SkPur, 14, 18.2 namaḥ śarvāya sarvāya ugrāya varadāya ca //
SkPur, 14, 19.1 namo bhīmāya senānye paśūnāṃ pataye namaḥ /
SkPur, 14, 19.1 namo bhīmāya senānye paśūnāṃ pataye namaḥ /
SkPur, 14, 19.2 śucaye rerihāṇāya sadyojātāya vai namaḥ //
SkPur, 14, 20.1 mahādevāya citrāya namaścitrarathāya ca /
SkPur, 14, 21.1 puruṣāya namaste 'stu puruṣecchākarāya ca /
SkPur, 14, 21.2 namaḥ puruṣasaṃyogapradhānaguṇakāriṇe //
SkPur, 14, 23.1 kālajñāya ca sarvatra namo niyamakāriṇe /
SkPur, 14, 23.2 namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca //
SkPur, 14, 24.1 namaste devadeveśa namaste bhūtabhāvana /
SkPur, 14, 24.1 namaste devadeveśa namaste bhūtabhāvana /
SkPur, 15, 19.2 namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ /
SkPur, 15, 19.2 namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ /
SkPur, 15, 19.3 namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ //
SkPur, 15, 19.3 namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ //
SkPur, 15, 20.1 namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ /
SkPur, 15, 20.1 namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ /
SkPur, 15, 20.2 namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ //
SkPur, 15, 20.2 namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ //
SkPur, 15, 21.1 namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ /
SkPur, 15, 21.1 namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ /
SkPur, 15, 21.2 namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ //
SkPur, 15, 21.2 namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ //
SkPur, 15, 22.1 namo rahasyaliṅgāya saptadvīpordhvaliṅgine /
SkPur, 15, 22.2 namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine //
SkPur, 15, 23.1 namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ /
SkPur, 15, 23.1 namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ /
SkPur, 15, 23.2 namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ //
SkPur, 15, 23.2 namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ //
SkPur, 15, 24.1 nama indriyaliṅgāya namastanmātraliṅgine /
SkPur, 15, 24.1 nama indriyaliṅgāya namastanmātraliṅgine /
SkPur, 15, 24.2 namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ //
SkPur, 15, 24.2 namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ //
SkPur, 15, 25.1 namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ /
SkPur, 15, 25.1 namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ /
SkPur, 15, 25.2 namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ //
SkPur, 15, 25.2 namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ //
SkPur, 15, 26.1 namo gaganaliṅgāya tejoliṅgāya vai namaḥ /
SkPur, 15, 26.1 namo gaganaliṅgāya tejoliṅgāya vai namaḥ /
SkPur, 15, 26.2 namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ //
SkPur, 15, 26.2 namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ //
SkPur, 15, 27.1 nama ṛkstutaliṅgāya yajurliṅgāya vai namaḥ /
SkPur, 15, 27.1 nama ṛkstutaliṅgāya yajurliṅgāya vai namaḥ /
SkPur, 15, 27.2 namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ //
SkPur, 15, 27.2 namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ //
SkPur, 15, 28.1 namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ /
SkPur, 15, 28.1 namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ /
SkPur, 15, 28.2 namaste 'nantaliṅgāya devānugataliṅgine //
SkPur, 20, 10.1 namaḥ paramadevāya maheśāya mahātmane /
SkPur, 20, 10.2 sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ //
SkPur, 20, 11.1 namaḥ kāmāṅganāśāya yogasambhavahetave /
SkPur, 20, 11.2 namaḥ parvatavāsāya dhyānagamyāya vedhase //
SkPur, 20, 12.1 ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ /
SkPur, 20, 12.2 vedānāṃ pataye caiva yogināṃ pataye namaḥ //
SkPur, 20, 13.1 pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe /
SkPur, 20, 13.2 varadāya ca bhaktānāṃ namaḥ sarvagatāya ca //
SkPur, 20, 14.2 sraṣṭre ca pataye caiva namaśca prabhaviṣṇave //
SkPur, 20, 15.1 jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā /
SkPur, 20, 16.1 īśvarāya namo nityaṃ yogagamyāya raṃhase /
SkPur, 20, 17.1 śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe /
SkPur, 20, 17.1 śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe /
SkPur, 20, 17.2 namaste 'yograhastāya tejasāṃ pataye namaḥ //
SkPur, 20, 17.2 namaste 'yograhastāya tejasāṃ pataye namaḥ //
SkPur, 20, 18.2 sthitāya sarvadā nityaṃ namas trilokavedhase //
SkPur, 21, 18.2 namo devātidevāya mahādevāya vai namaḥ /
SkPur, 21, 18.2 namo devātidevāya mahādevāya vai namaḥ /
SkPur, 21, 18.3 namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ //
SkPur, 21, 18.3 namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ //
SkPur, 21, 19.1 namastuṣitanāśāya trailokyadahanāya ca /
SkPur, 21, 19.2 namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ //
SkPur, 21, 19.2 namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ //
SkPur, 21, 20.1 namo nīlaśikhaṇḍāya sahasraśirase namaḥ /
SkPur, 21, 20.1 namo nīlaśikhaṇḍāya sahasraśirase namaḥ /
SkPur, 21, 22.1 namaste rukmavarṇāya tathaivātīndriyāya ca /
SkPur, 21, 22.2 namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ //
SkPur, 21, 22.2 namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ //
SkPur, 21, 23.1 namaścandrārkavarṇāya yogeśāyājitāya ca /
SkPur, 21, 24.2 rathine varmiṇe caiva maheṣvāsāya vai namaḥ //
SkPur, 21, 25.1 namastriśūlahastāya ugradaṇḍadharāya ca /
SkPur, 21, 25.2 namo gaṇādhipataye rudrāṇāṃ pataye namaḥ //
SkPur, 21, 25.2 namo gaṇādhipataye rudrāṇāṃ pataye namaḥ //
SkPur, 21, 26.1 namaḥ sahasranetrāya śatanetrāya vai namaḥ /
SkPur, 21, 26.1 namaḥ sahasranetrāya śatanetrāya vai namaḥ /
SkPur, 21, 26.2 ādityānāṃ ca pataye vasūnāṃ pataye namaḥ //
SkPur, 21, 27.1 namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ /
SkPur, 21, 27.1 namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ /
SkPur, 21, 27.2 namaḥ svarlokapataye umāyāḥ pataye namaḥ //
SkPur, 21, 27.2 namaḥ svarlokapataye umāyāḥ pataye namaḥ //
SkPur, 21, 28.1 namo yogādhipataye sarvayogapradāya ca /
SkPur, 21, 34.2 haline musalaghnāya mahāhāsāya vai namaḥ //
SkPur, 21, 39.1 budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ /
SkPur, 21, 39.2 namaste sparśayitre ca tathaiva sparśanāya ca //
SkPur, 21, 40.1 namaste rasayitre ca tathaiva rasanāya ca /
SkPur, 21, 40.2 namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi /
SkPur, 21, 41.1 namo 'stvānandakartre ca ānandāya ca vai namaḥ /
SkPur, 21, 41.1 namo 'stvānandakartre ca ānandāya ca vai namaḥ /
SkPur, 21, 42.1 sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ /
SkPur, 21, 42.2 namaśca tamase nityaṃ kṣetrajñāyājitāya ca //
SkPur, 21, 43.1 viṣṇave lokatantrāya prajānāṃ pataye namaḥ /
SkPur, 21, 44.1 brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ /
SkPur, 21, 45.1 atraye bhṛgave caiva tathaivāṅgirase namaḥ /
SkPur, 21, 46.1 dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /
SkPur, 21, 46.2 bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ //
SkPur, 21, 49.2 namaste bhagavaṃstryakṣa namaste bhagavañchiva /
SkPur, 21, 49.2 namaste bhagavaṃstryakṣa namaste bhagavañchiva /
SkPur, 21, 49.3 namaste sarvalokeśa namaste lokabhāvana //
SkPur, 21, 49.3 namaste sarvalokeśa namaste lokabhāvana //
SkPur, 23, 49.2 namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca /
SkPur, 23, 50.2 rudrabhaktāya devāya namo 'ntarjalaśāyine //
SkPur, 23, 51.1 gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ /
SkPur, 23, 52.1 namo daṃṣṭrākarālāya lalāṭanayanāya ca /
SkPur, 23, 53.1 dvārādhyakṣāya śūrāya suyaśāpataye namaḥ /
SkPur, 23, 53.2 namaḥ pravaramālāya kṣīrodanilayāya ca //
SkPur, 23, 56.1 namaḥ pavanavegāya sarvajñāyājitāya ca /
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
SkPur, 23, 63.1 namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret /
SkPur, 25, 40.2 namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
SkPur, 25, 40.2 namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
SkPur, 25, 40.3 namaścāpyaniketebhyo yogīśebhyo namastathā //
SkPur, 25, 40.3 namaścāpyaniketebhyo yogīśebhyo namastathā //
SkPur, 25, 41.1 namaḥ kāmacarebhyaśca nama ugrebhya eva ca /
SkPur, 25, 41.1 namaḥ kāmacarebhyaśca nama ugrebhya eva ca /
SkPur, 25, 41.2 mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ //
SkPur, 25, 41.2 mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ //
SkPur, 25, 42.1 namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca /
SkPur, 25, 42.2 namo vo vadhakebhyaśca avadhyebhyastathaiva ca //
SkPur, 25, 43.1 namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ /
SkPur, 25, 43.1 namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ /
SkPur, 25, 43.1 namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ /
SkPur, 25, 43.2 namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
SkPur, 25, 44.1 namo valkalavāsebhyaḥ kṛttivāsebhya eva ca /
SkPur, 25, 44.2 namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ //
SkPur, 25, 44.2 namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ //
SkPur, 25, 44.2 namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ //
SkPur, 25, 45.1 dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ /
SkPur, 25, 45.1 dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ /
SkPur, 25, 45.2 namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ //
SkPur, 25, 45.2 namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ //
SkPur, 25, 45.2 namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ //
SkPur, 25, 46.1 namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca /
SkPur, 25, 46.2 namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca //
SkPur, 25, 47.1 namo mārjārarūpebhyaḥ kākakokebhya eva ca /
SkPur, 25, 47.2 namo daivatarūpebhyaḥ pavanebhyastathaiva ca //
SkPur, 25, 48.1 namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca /
SkPur, 25, 48.2 namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca //
SkPur, 25, 49.1 namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca /
SkPur, 25, 49.2 namo vāmanarūpebhyo vāmarūpebhya eva ca //
SkPur, 25, 50.1 devāsuramanuṣyāṇāmāpyāyibhyo namo namaḥ /
SkPur, 25, 50.1 devāsuramanuṣyāṇāmāpyāyibhyo namo namaḥ /
SkPur, 25, 50.2 namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
SkPur, 25, 50.2 namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
SkPur, 25, 51.1 grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā /
SkPur, 25, 51.1 grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā /
SkPur, 25, 51.2 śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca /
Smaradīpikā
Smaradīpikā, 1, 1.2 arddhaṃ nārīśarīraṃ hi yaś ca tasmai namo 'stu te //
Tantrasāra
TantraS, Trayodaśam āhnikam, 13.0 tataḥ prabhāmaṇḍale bhūmau khe vā oṃ bāhyaparivārāya nama iti pūjayet //
TantraS, Trayodaśam āhnikam, 14.0 tato dvārasthāne oṃ dvāradevatācakrāya nama iti pūjayet //
Tantrāloka
TĀ, 7, 59.1 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ /
TĀ, 17, 24.1 prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 43.1 nirmālyavāsinīṃ ṅe'ntāṃ caṇḍeśvaryai namo namaḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 43.1 nirmālyavāsinīṃ ṅe'ntāṃ caṇḍeśvaryai namo namaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 21.1 snānīyaṃ ca paśupatiṃ ṅeyuktaṃ ca namaścaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 26.1 praṇavādinamo'ntena vāmāvartena pūjayet /
Ānandakanda
ĀK, 1, 2, 69.1 rasāṅkuśā caturthyāṃ ca namo'nto dvādaśārṇakaḥ /
ĀK, 1, 2, 72.1 namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam /
ĀK, 1, 2, 80.2 praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ //
ĀK, 1, 2, 107.4 mahākālabhairavāya hṛdayāya namaḥ /
ĀK, 1, 2, 131.1 praṇavādinamo'ntaiśca tattannāmapuraḥsaram /
ĀK, 1, 2, 153.1 hāṃ ādhāraśaktyai namaḥ /
ĀK, 1, 2, 153.2 hrīṃ kūrmāya namaḥ /
ĀK, 1, 2, 153.3 hrūṃ anantāya namaḥ /
ĀK, 1, 2, 153.4 hraiṃ pṛthivyai namaḥ /
ĀK, 1, 2, 153.5 hrauṃ kandāya namaḥ /
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 157.3 oṃ hrāṃ hṛdayāya namaḥ /
ĀK, 1, 2, 157.9 hrāṃ īśānāya namaḥ /
ĀK, 1, 2, 157.10 hrīṃ tatpuruṣāya namaḥ /
ĀK, 1, 2, 157.11 hrūṃ aghorāya namaḥ /
ĀK, 1, 2, 157.12 hraiṃ vāmadevāya namaḥ /
ĀK, 1, 2, 157.13 hrauṃ sadyojātāya namaḥ /
ĀK, 1, 2, 176.2 sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ //
ĀK, 1, 2, 195.2 oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ /
ĀK, 1, 2, 195.3 oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
ĀK, 1, 2, 221.2 namaḥ śastrāstrahantre ca māyāmbhonidhipārada //
ĀK, 1, 2, 222.1 pāradendra namastubhyaṃ kāminīkelimanmatha /
ĀK, 1, 2, 222.2 sudhārūpa tridoṣaghna namaste ṣaḍrasātmane //
ĀK, 1, 2, 224.1 sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe /
ĀK, 1, 2, 224.2 namaste yogayogyāya prasīdāmaravandita //
ĀK, 1, 2, 227.1 eko'pi sarvadoṣaghno'rucināśana te namaḥ /
ĀK, 1, 3, 34.1 patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret /
ĀK, 1, 3, 37.1 namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca /
ĀK, 1, 7, 114.1 oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi /
ĀK, 1, 7, 114.2 tataḥ paraṃ mahāyakṣasenādhipataye namaḥ //
ĀK, 1, 7, 116.1 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye namaḥ suru suru mahāvidyābalāya svāhā /
ĀK, 1, 7, 116.1 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye namaḥ suru suru mahāvidyābalāya svāhā /
ĀK, 1, 12, 201.1 oṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ /
ĀK, 1, 12, 201.7 oṃ huṃ śivāya namaḥ pādayornyaset /
ĀK, 1, 12, 201.8 oṃ vaṃ vāmadevāya namaḥ jaṅghayoḥ /
ĀK, 1, 12, 201.9 oṃ paṃ padminyai namaḥ guhye /
ĀK, 1, 12, 201.10 oṃ kāṃ kanyākumāryai namaḥ nābhau /
ĀK, 1, 12, 201.11 oṃ glauṃ namaḥ kukṣau /
ĀK, 1, 12, 201.12 oṃ drāṃ hrīṃ durgāyai namaḥ urasi /
ĀK, 1, 12, 201.13 oṃ huṃ vindhyavāsinyai namaḥ kaṇṭhamūle /
ĀK, 1, 12, 201.14 oṃ laṃ namaḥ grīvāyām /
ĀK, 1, 12, 201.15 oṃ hrīṃ śrīṃ aṣṭabhujāyai namaḥ bhujayoḥ /
ĀK, 1, 12, 201.16 oṃ huṃ sarvatomukhinyai namaḥ mukhe /
ĀK, 1, 12, 201.17 oṃ prakāśikāyai namaḥ netrayoḥ /
ĀK, 1, 12, 201.18 oṃ mahiṣamardinyai namaḥ karṇayoḥ /
ĀK, 1, 12, 201.19 oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.23 oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
ĀK, 1, 12, 201.25 oṃ kṛṣṇavarṇini aparāmukhyai namaḥ pūrvasmin /
ĀK, 1, 12, 201.26 oṃ sudhāvarṣiṇyai namaḥ āgneye /
ĀK, 1, 12, 201.27 oṃ parvatākṛṣṇavarṇinīraudramukhyai namaḥ dakṣiṇe /
ĀK, 1, 12, 201.28 oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye /
ĀK, 1, 12, 201.30 mahāmahiṣāsuramardinyai namaḥ paścime /
ĀK, 1, 12, 201.31 oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye /
ĀK, 1, 12, 201.32 oṃ sihmavāhinyai namaḥ uttare /
ĀK, 1, 12, 201.33 oṃ śivāśivāśivātriśūlahastāyai namaḥ aiśānye /
ĀK, 1, 12, 201.34 oṃ hrāṃ hrīṃ klīṃ manonmanyai namaḥ ākāśe /
ĀK, 1, 12, 201.35 oṃ hrāṃ hrīṃ mahāmohinyai namaḥ pātāle /
ĀK, 1, 15, 57.1 oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
ĀK, 1, 15, 74.3 oṃ namo bhagavate rudrāya phaṭ svāhā /
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 131.1 oṃ namo māyāgaṇapataye kuberāya svāhā /
ĀK, 1, 15, 228.1 oṃ namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇa svāhā /
ĀK, 1, 15, 228.3 oṃ namo rudrāya amṛtātmane svāhā /
ĀK, 1, 15, 313.3 pañcakṛtyapradhāneśa namastubhyaṃ parātpara //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
ĀK, 1, 16, 127.1 oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ /
ĀK, 1, 23, 404.2 oṃ namo bhagavati śvetavalli śvetaparvatavāsini //
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 2, 5, 26.1 praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi /
ĀK, 2, 5, 26.2 tataḥ paraṃ mahāvajrasenādhipataye namaḥ //
ĀK, 2, 5, 66.1 oṃ oṃ amṛtendra bhakṣayāmi namaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 1.2 trayībhuve trinetrāya trilokīpataye namaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 2.1 sarasvatyai namo yasyāḥ prasādāt puṇyakarmabhiḥ /
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 4.2 manovākkāyadoṣāṇāṃ hartre 'hipataye namaḥ //
Śukasaptati
Śusa, 23, 29.9 tābhyo namo veśyābhyaḥ ātmāpi na vallabho yāsām //
Abhinavacintāmaṇi
ACint, 1, 1.4 līlānāṭyakṛte bhuvo bhagavate kṛṣṇāya tubhyaṃ namaḥ /
Dhanurveda
DhanV, 1, 1.1 śrīgaṇeśagīrbhyāṃ namaḥ /
DhanV, 1, 19.4 oṃ hauṃ śikhāmadhye śaṅkarāya namaḥ /
DhanV, 1, 19.5 oṃ hauṃ bāhvoḥ keśavāya namaḥ /
DhanV, 1, 19.6 oṃ hauṃ nābhimadhye brahmaṇe namaḥ /
DhanV, 1, 19.7 oṃ hauṃ jaṅghayorgaṇapataye namaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 20.1 namaste rājaliṅgāya liṅgaratnāya te namaḥ /
GokPurS, 2, 20.1 namaste rājaliṅgāya liṅgaratnāya te namaḥ /
GokPurS, 2, 20.2 namaste rāvaṇabhujagarvasarvasvahāriṇe //
GokPurS, 2, 21.1 namo 'smadbhāgadheyāya namaste triguṇātmane /
GokPurS, 2, 21.1 namo 'smadbhāgadheyāya namaste triguṇātmane /
GokPurS, 2, 21.2 dantāvalānanakṛtapratiṣṭhāya namo namaḥ //
GokPurS, 2, 21.2 dantāvalānanakṛtapratiṣṭhāya namo namaḥ //
GokPurS, 2, 22.1 namo vedaśirovedyajyotirānandamūrtaye /
GokPurS, 2, 22.2 namas triśirase tubhyaṃ bhavarogabhayacchide //
GokPurS, 2, 23.1 gokarṇakṣetravāsāya mahābala namo namaḥ /
GokPurS, 2, 23.1 gokarṇakṣetravāsāya mahābala namo namaḥ /
GokPurS, 6, 22.2 nārāyaṇa namas te 'stu namas te bhaktavatsala //
GokPurS, 6, 22.2 nārāyaṇa namas te 'stu namas te bhaktavatsala //
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /
GokPurS, 12, 45.2 pāpo 'haṃ pāpakarmāhaṃ mām uddhara namo 'stu te //
Gorakṣaśataka
GorŚ, 1, 56.1 mahāmudrāṃ namomudrām uḍḍiyānaṃ jalaṃdharam /
Haribhaktivilāsa
HBhVil, 1, 137.3 namo nārāyaṇeti mantraḥ sarvārthasādhakaḥ //
HBhVil, 1, 138.1 tasmāt sarveṣu kāleṣu namo nārāyaṇeti yaḥ /
HBhVil, 1, 140.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
HBhVil, 1, 143.1 nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
HBhVil, 1, 145.3 namo nārāyaṇeti mantraikaśaraṇo bhavet //
HBhVil, 2, 60.7 prayogaś ca kaṃ bhaṃ tapanyai nama ityādi //
HBhVil, 2, 77.2 nāmoccārya caturthāntaṃ tattadvarṇair namo'ntakam //
HBhVil, 2, 226.1 oṃ namo bhagavate viṣṇave sarvarūpiṇe huṃ svāhā //
HBhVil, 3, 70.3 vimucyate namas tasmai viṣṇave prabhaviṣṇave //
HBhVil, 3, 94.2 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
HBhVil, 3, 94.3 jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
HBhVil, 3, 94.3 jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
HBhVil, 3, 127.3 dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ //
HBhVil, 3, 127.3 dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ //
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
HBhVil, 3, 206.3 namo 'nantaṃ ca caturthyantam ācāmet kramato japan //
HBhVil, 3, 272.2 auṃ namo nārāyaṇāya mūlamantra udāhṛtaḥ //
HBhVil, 3, 277.2 namas te sarvalokānāṃ prabhavāraṇi suvrate //
HBhVil, 3, 344.2 vṛkodarāya citrāya citraguptāya vai namaḥ //
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 1.4 śrīcaitanyāya namaḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
HBhVil, 5, 15.2 praṇavādicaturthyantaṃ devanāma namo'ntakam /
HBhVil, 5, 116.2 namaḥ parāyeti pūrvam ātmane nama ity anu //
HBhVil, 5, 116.2 namaḥ parāyeti pūrvam ātmane nama ity anu //
HBhVil, 5, 145.3 tato hṛdayaṃ nama iti padam /
HBhVil, 5, 145.10 tadante ca natiḥ namaḥśabdaḥ /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.13 namo bhagavate brūyād viṣṇave ca padaṃ vadet /
HBhVil, 5, 145.18 oṃ namaḥ padam ābhāṣya tathā bhagavate padam /
HBhVil, 5, 153.2 namo'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām /
HBhVil, 5, 161.1 santo nyasyanti tārādinamo 'nantāṃs tān sabindukān /
HBhVil, 5, 163.2 kecit tāni namo'ntāni nyasyanty ādyākṣaraiḥ saha //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 1.1 śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā /
HYP, Caturthopadeśaḥ, 1.1 namaḥ śivāya gurave nādabindukalātmane /
HYP, Caturthopadeśaḥ, 13.1 amarāya namas tubhyaṃ so 'pi kālas tvayā jitaḥ /
HYP, Caturthopadeśaḥ, 64.2 manonmanyai namas tubhyaṃ mahāśaktyai cidātmane //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 43.0 namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 2, 8.0 namo rudrāya diviṣade yasya varṣam iṣava iti //
KaṭhĀ, 3, 2, 10.0 tasmai nama iti varṣam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 12.0 namo rudrāyāntarikṣasade yasya vāta iṣava iti //
KaṭhĀ, 3, 2, 14.0 tasmai nama iti vātam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 175.0 bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 175.0 bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 176.0 yā vāg uditā yā cānuditā tasyai vāce nama iti //
KaṭhĀ, 3, 4, 177.0 [... au1 letterausjhjh] nama ṛṣibhyo mantrakṛdbhyo mantravidbhya iti //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.1 śrīmanmahāgaṇādhipataye namaḥ /
MuA zu RHT, 19, 33.2, 8.3 divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /
MuA zu RHT, 19, 33.2, 8.3 divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.2 amṛtajaladhijāyai jātarūpātmamūrtyai madhuripuvanitāyai cendirāyai namo'stu //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 7.1 tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 20.1 sabindūn aco blūm uccārya vaśinīvāgdevatāyai namaḥ iti śirasi /
Paraśurāmakalpasūtra, 3, 20.3 kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe /
Paraśurāmakalpasūtra, 3, 20.4 cuṃ gaditvā nvlīṃ modinīvāgdevatāyai namaḥ iti bhrūmadhye /
Paraśurāmakalpasūtra, 3, 20.5 ṭuṃ bhaṇitvā ylūṃ vimalāvāgdevatāyai namaḥ iti kaṇṭhe /
Paraśurāmakalpasūtra, 3, 20.6 tuṃ ca procya jmrīṃ aruṇāvāgdevatāyai namaḥ iti hṛdi /
Paraśurāmakalpasūtra, 3, 20.7 puṃ ca hslvyūṃ uccārya jayinīvāgdevatāyai namaḥ iti nābhau /
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /
Paraśurāmakalpasūtra, 3, 20.9 śādiṣaṭkaṃ kṣmrīṃ ākhyāya kaulinīvāgdevatāyai namaḥ iti mūle //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 1.1 śrīgaṇeśāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 2.1 oṃ namaḥ śrīpuruṣottamāya /
SkPur (Rkh), Revākhaṇḍa, 1, 2.2 oṃ namaḥ śrīnarmadāyai /
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.1 sadyojātāya devāya vāmadevāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.2 bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.2 bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.1 bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.1 bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.2 namaste bhadrakālāya kalirūpāya vai namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.2 namaste bhadrakālāya kalirūpāya vai namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.2 vidmahe devadevāya tanno rudra namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.2 vidmahe devadevāya tanno rudra namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.1 jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.1 jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 5.2 vācaspate vibudhyasva mahābhūta namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 38.1 namo 'stu te mahābhāge brūhi puṇye maheśvari /
SkPur (Rkh), Revākhaṇḍa, 12, 2.1 namo 'stu te puṇyajale namo makaragāmini /
SkPur (Rkh), Revākhaṇḍa, 12, 2.1 namo 'stu te puṇyajale namo makaragāmini /
SkPur (Rkh), Revākhaṇḍa, 12, 2.2 namaste pāpamocinyai namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 12, 2.2 namaste pāpamocinyai namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 16, 16.2 namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 16.2 namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 16.2 namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 16.3 sarvātmane sarva namonamaste mahātmane bhūtapate namaste //
SkPur (Rkh), Revākhaṇḍa, 16, 16.3 sarvātmane sarva namonamaste mahātmane bhūtapate namaste //
SkPur (Rkh), Revākhaṇḍa, 16, 16.3 sarvātmane sarva namonamaste mahātmane bhūtapate namaste //
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 17.2 guṇatrayeśāya maheśvarāya te trayīmayāya triguṇātmane namaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 18.1 namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe /
SkPur (Rkh), Revākhaṇḍa, 26, 18.1 namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe /
SkPur (Rkh), Revākhaṇḍa, 26, 19.1 pañcākṣara namo deva pañcabhūtātmavigraha /
SkPur (Rkh), Revākhaṇḍa, 26, 20.1 sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 46.3 jaya śaṅkara īśāna rudreśvara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 26, 137.1 pādau namaḥ śivāyeti meḍhre vai manmathāya ca /
SkPur (Rkh), Revākhaṇḍa, 26, 140.1 namaste devadeveśa umāvara jagatpate /
SkPur (Rkh), Revākhaṇḍa, 28, 84.2 śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 84.2 śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 39, 10.1 namaste kapile puṇye sarvalokanamaskṛte /
SkPur (Rkh), Revākhaṇḍa, 42, 50.1 devarāja namaste 'stu mahābhūtabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 31.2 namaḥ puṇyajale devi namaḥ sāgaragāmini //
SkPur (Rkh), Revākhaṇḍa, 43, 31.2 namaḥ puṇyajale devi namaḥ sāgaragāmini //
SkPur (Rkh), Revākhaṇḍa, 43, 32.1 namo'stu pāpanirmoce namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 43, 32.1 namo'stu pāpanirmoce namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 48, 15.2 jaya kṛṣṇāya haraye viṣṇave jiṣṇave namaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 16.1 namaḥ paṅkajanābhāya namaḥ paṅkajamāline /
SkPur (Rkh), Revākhaṇḍa, 48, 16.1 namaḥ paṅkajanābhāya namaḥ paṅkajamāline /
SkPur (Rkh), Revākhaṇḍa, 48, 17.1 govindāya namo nityaṃ namo jaladhiśāyine /
SkPur (Rkh), Revākhaṇḍa, 48, 17.1 govindāya namo nityaṃ namo jaladhiśāyine /
SkPur (Rkh), Revākhaṇḍa, 48, 17.2 namaḥ karālavaktrāya narasiṃhāya nādine //
SkPur (Rkh), Revākhaṇḍa, 48, 18.2 namo vāmanarūpāya yajñarūpāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 18.2 namo vāmanarūpāya yajñarūpāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 19.1 namo varāharūpāya krāntalokatrayāya ca /
SkPur (Rkh), Revākhaṇḍa, 48, 19.2 vyāptāśeṣadigantāya keśavāya namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 19.2 vyāptāśeṣadigantāya keśavāya namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 20.1 vāsudeva namastubhyaṃ namaḥ kaiṭabhanāśine /
SkPur (Rkh), Revākhaṇḍa, 48, 20.1 vāsudeva namastubhyaṃ namaḥ kaiṭabhanāśine /
SkPur (Rkh), Revākhaṇḍa, 48, 20.2 lakṣmyālaya suraśreṣṭha namaste suranāyaka //
SkPur (Rkh), Revākhaṇḍa, 48, 24.1 guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 78.3 namaste devadeveśa sarvāya triguṇātmane //
SkPur (Rkh), Revākhaṇḍa, 48, 79.2 jaya khaṭvāṅgahastāya gaṅgādhara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 80.1 namo ḍamaruhastāya namaḥ kapālamāline /
SkPur (Rkh), Revākhaṇḍa, 48, 80.1 namo ḍamaruhastāya namaḥ kapālamāline /
SkPur (Rkh), Revākhaṇḍa, 48, 80.2 smaradehavināśāya maheśāya namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 81.1 pūṣṇo dantanipātāya gaṇanāthāya te namaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 24.1 tataḥ kecitstuvantyanye jaya devi namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 83, 25.2 sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 85, 11.2 padmayone namastubhyaṃ vedagarbha namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 85, 11.2 padmayone namastubhyaṃ vedagarbha namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 85, 17.2 sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 85, 18.1 jaya śaṅkara pāpaharāya namo jaya īśvara te jagadīśa namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 18.1 jaya śaṅkara pāpaharāya namo jaya īśvara te jagadīśa namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 18.2 jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 18.2 jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 19.2 jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 19.2 jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 20.1 jaya mecakakaṇṭhadharāya namo jaya sūkṣmanirañjanaśabda namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 20.1 jaya mecakakaṇṭhadharāya namo jaya sūkṣmanirañjanaśabda namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 20.2 jaya ādiranādirananta namo jaya śaṅkara kiṃkaramīśa bhaja //
SkPur (Rkh), Revākhaṇḍa, 86, 8.2 namaste sarvalokeśa ugramūrte namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 86, 8.2 namaste sarvalokeśa ugramūrte namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 95, 13.2 yenauṃ namaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 126, 11.2 yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 126, 12.2 yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 10.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 93.2 namo yajñāṅgasambhūta sarvavyāpinnamo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 146, 93.2 namo yajñāṅgasambhūta sarvavyāpinnamo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 146, 94.1 namo namaste deveśa padmagarbha sanātana /
SkPur (Rkh), Revākhaṇḍa, 146, 94.1 namo namaste deveśa padmagarbha sanātana /
SkPur (Rkh), Revākhaṇḍa, 148, 4.1 aṅgārakāyeti namaḥ karṇikāyāṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 148, 7.1 aṅgāraka mahātejā lohitāṅga namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 150, 32.1 namaste devadeveśa kṛtārthāḥ surasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 80.2 tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 82.2 sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 85.2 uttitīrṣurahaṃ dheno vaitaraṇyai namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 169, 13.1 brāhmi raudri ca kaumāri kātyāyani namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 176, 14.2 tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 59.2 namo namaste deveśi brahmadehasamudbhave //
SkPur (Rkh), Revākhaṇḍa, 180, 59.2 namo namaste deveśi brahmadehasamudbhave //
SkPur (Rkh), Revākhaṇḍa, 189, 7.2 namo namaste deveśa surārtihara sarvaga /
SkPur (Rkh), Revākhaṇḍa, 189, 7.2 namo namaste deveśa surārtihara sarvaga /
SkPur (Rkh), Revākhaṇḍa, 189, 7.3 viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt //
SkPur (Rkh), Revākhaṇḍa, 192, 57.2 namo narāya namyāya namo nārāyaṇāya ca //
SkPur (Rkh), Revākhaṇḍa, 192, 57.2 namo narāya namyāya namo nārāyaṇāya ca //
SkPur (Rkh), Revākhaṇḍa, 193, 5.2 namaste jagatāmīśa darśayātmānamātmanā //
SkPur (Rkh), Revākhaṇḍa, 193, 36.1 namo namaste govinda nārāyaṇa janārdana /
SkPur (Rkh), Revākhaṇḍa, 193, 36.1 namo namaste govinda nārāyaṇa janārdana /
SkPur (Rkh), Revākhaṇḍa, 193, 37.1 namo 'nanta namas tubhyaṃ viśvātmanviśvabhāvana /
SkPur (Rkh), Revākhaṇḍa, 193, 37.1 namo 'nanta namas tubhyaṃ viśvātmanviśvabhāvana /
SkPur (Rkh), Revākhaṇḍa, 193, 39.1 namo 'stu te 'bjanābhāya prajāpatikṛte hara /
SkPur (Rkh), Revākhaṇḍa, 193, 40.1 saṃsārārṇavapotāya namas tubhyamadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 193, 41.1 namaḥ parasmai śrīśāya vāsudevāya vedhase /
SkPur (Rkh), Revākhaṇḍa, 198, 99.2 namaste sarvadevānāṃ śaktistvaṃ paramā sthitā //
SkPur (Rkh), Revākhaṇḍa, 198, 105.2 namo namaste lalite tulāpuruṣasaṃjñite //
SkPur (Rkh), Revākhaṇḍa, 198, 105.2 namo namaste lalite tulāpuruṣasaṃjñite //
SkPur (Rkh), Revākhaṇḍa, 209, 53.3 vedagarbha namaste'stu nāsti kaścidvyatikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 129.1 namaste devadeveśa śambho paramakāraṇa /
SkPur (Rkh), Revākhaṇḍa, 218, 48.1 namaste viṣṇurūpāya namastubhyam apāṃ pate /
SkPur (Rkh), Revākhaṇḍa, 218, 48.1 namaste viṣṇurūpāya namastubhyam apāṃ pate /
SkPur (Rkh), Revākhaṇḍa, 218, 51.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 220, 26.1 oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 26.1 oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 30.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 221, 15.1 namonamo vareṇyāya varadāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 15.1 namonamo vareṇyāya varadāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 15.1 namonamo vareṇyāya varadāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 15.1 namonamo vareṇyāya varadāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 15.2 namo dhātre vidhātre ca śaraṇyāya namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 15.2 namo dhātre vidhātre ca śaraṇyāya namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 15.2 namo dhātre vidhātre ca śaraṇyāya namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.1 oṃ namo viśvarūpāya oṅkārāyākhilātmane /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 10.1 oṃ namo vāsudevāya kṛṣṇāya paramātmane /
SātT, 9, 13.1 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave /
SātT, 9, 14.2 anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ //
SātT, 9, 15.2 kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te //
SātT, 9, 15.2 kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te //
SātT, 9, 57.4 mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te //
SātT, 9, 57.4 mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te //
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 53.1 uoṃ namo bhagavate śrīuḍḍāmareśvarāya amukam uccāṭaya uccāṭaya vidveṣaya vidveṣaya svāhā /
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 2, 8.1 uoṃ namo bhagavate uḍḍāmareśvarāya jalaṃ stambhaya stambhaya huṃ phaṭ svāhā /
UḍḍT, 2, 13.1 uoṃ namo bhagavate uḍḍāmareśvarāya kuhalīkurvanī svāhā /
UḍḍT, 2, 21.2 uoṃ namo bhagavate uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpaya huṃ phaṭ svāhā /
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 2, 30.2 uoṃ namo bhagavate uḍḍāmareśvarāya kāmaprabhañjanāya amukaṃ cchaḥ cchaḥ svāhā /
UḍḍT, 2, 34.2 uoṃ namo bhagavate uḍḍāmareśvarāya amukam unmādaya unmādaya cchaḥ cchaḥ svāhā /
UḍḍT, 2, 38.2 uoṃ nama uḍḍāmareśvarāya śarīram andhaṃ kuru ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 2, 50.2 uoṃ namo bhagavate uḍḍāmareśvarāya svādhikāraṃ sādhaya sādhaya svāhā /
UḍḍT, 2, 53.1 uoṃ namo bhagavate mohamāline ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 3, 9.2 uoṃ namo bhagavate uḍḍāmareśvarāya maheśvaro nāma svāhā /
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
UḍḍT, 4, 2.7 uoṃ rauṃ hrīṃ hūṃ hūṃ eṃ vada vada vāgvādinī vāgīśvarī namaḥ svāhā /
UḍḍT, 4, 2.9 uoṃ uoṃ uoṃ īṃ īṃ īṃ aiṃ aiṃ aiṃ namaḥ svāhā /
UḍḍT, 7, 5.2 namo 'stv amṛtasambhūte balavīryavivardhini //
UḍḍT, 8, 12.8 atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /
UḍḍT, 9, 3.11 uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā /
UḍḍT, 9, 31.1 atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ /
UḍḍT, 9, 31.2 uoṃ namo bhagavate vajrāya caṇḍeśvarāya īṃ īṃ phaṭ svāhā /
UḍḍT, 9, 32.5 uoṃ namo jale mohe kule phalāni saṃkule svāhā /
UḍḍT, 9, 32.7 uoṃ namo jale mohe drāṃ abjini phaṭ svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 9, 53.1 uoṃ drīṃ namo haṃsi haṃsavāhinī klīṃ klīṃ svāhā /
UḍḍT, 9, 54.1 uoṃ drīṃ huṃ madanamekhalāyai madanaviḍambanāyai namaḥ svāhā /
UḍḍT, 9, 58.2 uoṃ drīṃ uoṃ namo mālinī stri ehy ehi sundari haṃsahaṃsi samīhāṃ me saṅgabhaya svāhā /
UḍḍT, 10, 5.1 oṃ namo maṇibhadrāya namaḥ pūrṇabhadrāya namo mahāyakṣāya senādhipataye mauddhamauddhadharāya sughaṭamudrāvahe svāhā /
UḍḍT, 10, 5.1 oṃ namo maṇibhadrāya namaḥ pūrṇabhadrāya namo mahāyakṣāya senādhipataye mauddhamauddhadharāya sughaṭamudrāvahe svāhā /
UḍḍT, 10, 5.1 oṃ namo maṇibhadrāya namaḥ pūrṇabhadrāya namo mahāyakṣāya senādhipataye mauddhamauddhadharāya sughaṭamudrāvahe svāhā /
UḍḍT, 10, 6.2 oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ /
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
UḍḍT, 12, 1.2 hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai /
UḍḍT, 12, 20.1 oṃ glauṃ gaṃ gaṇeśāya namaḥ /
UḍḍT, 12, 24.1 aiṃ namaḥ svāhā /
UḍḍT, 12, 38.2 oṃ drīṃ namo ghoreśvari ghoramukhi cāmuṇḍe ūrdhvakeśi vikṛtānane drīṃ drīṃ huṃ phaṭ huṃ svāhā /
UḍḍT, 12, 39.5 oṃ namo bhagavate rudrāya caṇḍeśvarāya huṃ huṃ huṃ phaṭ svāhā /
UḍḍT, 12, 41.1 oṃ namo namaḥ /
UḍḍT, 12, 41.1 oṃ namo namaḥ /
UḍḍT, 12, 42.1 oṃ drīṃ śrīṃ sārase siddhikari krīṃ namaḥ svāhā /
UḍḍT, 12, 46.9 oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā /
UḍḍT, 13, 1.4 oṃ hauṃ namo bhagavate mahārudrāya uḍḍāmareśvarāya huṃ huṃ chaṃ chaṃ drīṃ drīṃ svāhā /
UḍḍT, 13, 14.1 oṃ namo bhagavate rudrāya uḍḍāmareśvarāya huṃ phaṭ svāhā /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 2.1 oṃ drīṃ drīṃ draṃ draiṃ drauṃ draḥ huṃ namaḥ svāhā /
UḍḍT, 14, 3.1 oṃ drauṃ drauṃ hīṃ hīṃ huṃ namaḥ svāhā /
UḍḍT, 14, 7.1 oṃ hīṃ namaḥ hīṃ phaṭ svāhā /
UḍḍT, 14, 8.1 oṃ hīṃ huṃ namaḥ /
UḍḍT, 14, 17.1 oṃ haṃ chaṃ chaṃ chaṃ aiṃ namaḥ svāhā /
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 6, 13.0 viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā //
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 1, 14, 20.0 nama upeti barhiṣy añjaliṃ nidhāya japati //
ŚāṅkhŚS, 2, 8, 14.0 namo devebhya iti dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 4, 5, 1.1 namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śoṣāya /
ŚāṅkhŚS, 4, 5, 1.1 namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śoṣāya /
ŚāṅkhŚS, 4, 5, 1.2 namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāya /
ŚāṅkhŚS, 4, 5, 1.2 namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāya /
ŚāṅkhŚS, 4, 5, 1.3 namo vaḥ pitaro balāya namo vaḥ pitaro mṛtyave /
ŚāṅkhŚS, 4, 5, 1.3 namo vaḥ pitaro balāya namo vaḥ pitaro mṛtyave /
ŚāṅkhŚS, 4, 5, 1.4 namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai /
ŚāṅkhŚS, 4, 5, 1.4 namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai /
ŚāṅkhŚS, 4, 5, 1.5 namo vaḥ pitaraḥ pitaro namo vaḥ /
ŚāṅkhŚS, 4, 5, 1.5 namo vaḥ pitaraḥ pitaro namo vaḥ /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 20, 1.4 mahādevasya putrābhyāṃ bhavaśarvābhyāṃ namaḥ //
ŚāṅkhŚS, 5, 8, 5.2 eṣṭā rāyaḥ preṣe bhagāyartam ṛtavādibhyo namo dyāvāpṛthivībhyām iti //
ŚāṅkhŚS, 5, 10, 7.0 namased upasīdata saṃjānānā ity upasīdati //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //