Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Devīkālottarāgama
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
Gautamadharmasūtra
GautDhS, 1, 9, 45.1 sopānatkaraścāsanābhivādananamaskārān varjayet //
GautDhS, 2, 1, 65.1 anujñāto 'sya namaskāro mantraḥ //
Gopathabrāhmaṇa
GB, 1, 2, 18, 30.0 so 'śvas tuṣṭo namaskāraṃ cakāra //
GB, 2, 2, 18, 6.0 na hi namaskāram ati devāḥ //
GB, 2, 2, 18, 9.0 na hi namaskāram ati devāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 10.7 iti namaskārairupatiṣṭhate //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 15.0 namaskārān kṛtvā yathādaivataṃ triḥ paryukṣet pradakṣiṇaṃ prācīnāvītī triḥ prasavyam //
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
JaimGS, 2, 2, 13.1 namo vaḥ pitara iti ṣaḍbhir namaskārair upatiṣṭhate //
Kauśikasūtra
KauśS, 1, 1, 24.0 svadhākāranamaskārapradānā pitaraḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 33.0 na hi namaskāram ati devāḥ //
KauṣB, 3, 10, 28.0 na hi namaskāram ati devāḥ //
KauṣB, 13, 1, 5.0 na hi namaskāram ati devāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 25.0 ṣaḍ vā namaskārān //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 18, 40.0 namaskāro devānām //
Taittirīyasaṃhitā
TS, 5, 5, 7, 29.0 namaskārair evainaṃ śamayati //
TS, 6, 3, 2, 5.8 namaskāro hi devānām /
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 7.0 nahi namaskāram ati devāḥ //
Avadānaśataka
AvŚat, 6, 4.17 tatas tathāgataguṇān anusmṛtya buddhaṃ namaskāraṃ kartum ārabdhaḥ /
Aṣṭasāhasrikā
ASāh, 10, 3.3 sarvajñajñānasya sa bhagavannamaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 3.3 sarvajñajñānasya sa bhagavannamaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 3.5 sarvajñajñānasya sa kauśika namaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 3.5 sarvajñajñānasya sa kauśika namaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
Buddhacarita
BCar, 12, 30.1 namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ /
Carakasaṃhitā
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Mahābhārata
MBh, 2, 2, 10.2 mālyajapyanamaskārair gandhair uccāvacair api /
MBh, 3, 54, 16.1 vācā ca manasā caiva namaskāraṃ prayujya sā /
MBh, 3, 149, 24.1 balihomanamaskārair mantraiś ca bharatarṣabha /
MBh, 3, 287, 16.2 brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate //
MBh, 12, 60, 36.2 svāhākāranamaskārau mantraḥ śūdre vidhīyate //
MBh, 12, 255, 8.1 namaskāreṇa haviṣā svādhyāyair auṣadhaistathā /
MBh, 13, 33, 3.2 sāntvena bhogadānena namaskāraistathārcayet //
MBh, 13, 80, 33.2 arcayeta sadā caiva namaskāraiśca pūjayet /
MBh, 13, 95, 74.3 daivateṣvanamaskāro bisastainyaṃ karoti yaḥ //
MBh, 13, 103, 4.3 dhūpapradānair dīpaiśca namaskāraistathaiva ca //
MBh, 13, 103, 7.2 praśaṃsanti namaskārair yuktam ātmaguṇāvaham //
MBh, 13, 103, 8.2 namaskāraprayuktena tena prīyanti devatāḥ /
MBh, 14, 37, 10.1 svadhākāro namaskāraḥ svāhākāro vaṣaṭkriyā /
Pāśupatasūtra
PāśupSūtra, 1, 8.0 hasitagītanṛttaḍuṃḍuṃkāranamaskārajapyopahāreṇopatiṣṭhet //
Amaruśataka
AmaruŚ, 1, 79.1 loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 28.1 namaskāraparāyās tu śūdrāyā mantravarjitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 52.2 cetasyapustakasyādau namaskārād anantaram //
BKŚS, 19, 72.1 tataḥ kṛtanamaskāraḥ sa manoharam abravīt /
Harṣacarita
Harṣacarita, 1, 205.1 akathayacca dadhīcasaṃdiṣṭaṃ śirasi nihitenāñjalinā namaskāram //
Kūrmapurāṇa
KūPur, 1, 1, 52.1 tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ /
KūPur, 1, 25, 105.1 tasmai bhagavate nityaṃ namaskāraṃ prakurmahe /
KūPur, 1, 28, 39.1 yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
KūPur, 1, 28, 39.2 anyadevanamaskārānna tatphalamavāpnuyāt //
KūPur, 1, 28, 40.2 mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ //
KūPur, 1, 31, 18.1 puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ /
KūPur, 2, 11, 85.1 manmanā mannamaskāro madyājī matparāyaṇaḥ /
KūPur, 2, 18, 92.2 namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak //
KūPur, 2, 35, 12.2 tadāśīstannamaskāraḥ pūjayāmāsa śūlinam //
Liṅgapurāṇa
LiPur, 1, 27, 52.2 stotraṃ japecca vidhinā namaskāraṃ pradakṣiṇam //
LiPur, 1, 28, 21.1 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ /
LiPur, 1, 28, 30.1 ābhyantarārcakāḥ pūjyā namaskārādibhis tathā /
LiPur, 1, 44, 48.1 namaskāravihīnastu nāma udgirayedbhave /
LiPur, 1, 44, 49.1 tasmātsarvaprakāreṇa namaskārādimuccaret /
LiPur, 1, 44, 49.2 ādau kuryānnamaskāraṃ tadante śivatāṃ vrajet //
LiPur, 1, 62, 38.1 namaskārasamāyuktaṃ bhagavacchabdasaṃyutam /
LiPur, 1, 89, 53.1 namaskārādikaṃ sarvaṃ guruśuśrūṣaṇādikam /
LiPur, 1, 89, 106.1 varjayetsarvayatnena namaskāraṃ rajasvalā /
LiPur, 1, 91, 69.2 namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati //
LiPur, 1, 91, 70.1 yatra rudranamaskāraḥ sarvakarmaphalo dhruvaḥ /
LiPur, 1, 91, 70.2 anyadevanamaskārānna tatphalamavāpnuyāt //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 34.1 mūlena namaskāraṃ vijñāpyāvāhanasthāpanasaṃnirodhasānnidhyapādyācamanīyārghyagandhapuṣpadhūpanaivedyācamanīyahastodvartanamukhavāsādyupacārayuktaṃ brahmāṅgabhogamārgeṇa pūjayet //
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
Matsyapurāṇa
MPur, 17, 70.2 namaskāreṇa mantreṇa kuryādāmānnataḥ sadā //
MPur, 62, 19.3 kusumairakṣatairvārbhirnamaskāreṇa vinyaset //
MPur, 74, 10.2 mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ //
MPur, 79, 6.1 namaskāreṇa tadvacca sūryāyetyānale dale /
MPur, 97, 6.1 vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ /
MPur, 97, 8.1 śāntamīśānabhāge tu namaskāreṇa vinyaset /
MPur, 167, 47.2 tasmai bhagavate bhaktyā namaskāramathākarot //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 14.0 mānasaṃ tu namaskaraṇaṃ namaskāraḥ //
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
PABh zu PāśupSūtra, 1, 43, 7.0 kasmai namaskāraṃ karoti //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 22.1, 6.0 sambhāvanānyatvāc cāpunaruktāḥ sarvanamaskārā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 22.1, 8.0 nāmacatuṣkāpadeśena vā nāmni namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 23, 24.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 25, 9.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 26, 9.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 26, 3.0 athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti //
PABh zu PāśupSūtra, 3, 26, 9.0 atra rūpavyapadeśena rūpiṇi namaskāro draṣṭavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 15.0 pañcasu pavitreṣvāvartyamāneṣu daśabhirnamaskāraiḥ parameśvarāyātmasamarpaṇaṃ dānam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 44.0 atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
Suśrutasaṃhitā
Su, Utt., 37, 15.2 ijyāñjalinamaskārajapahomavratādibhiḥ //
Viṣṇusmṛti
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
Yājñavalkyasmṛti
YāSmṛ, 1, 121.2 namaskāreṇa mantreṇa pañcayajñān na hāpayet //
YāSmṛ, 1, 286.1 nāmabhir balimantraiś ca namaskārasamanvitaiḥ /
Devīkālottarāgama
DevīĀgama, 1, 18.1 nātra pūjā namaskāro na japo dhyānameva ca /
Garuḍapurāṇa
GarPur, 1, 32, 29.2 dīpaṃ naivedyamācāmaṃ namaskāraṃ pradakṣiṇam /
GarPur, 1, 34, 49.2 pradakṣiṇaṃ namaskāraṃ japyaṃ tasmai samarpayet //
GarPur, 1, 50, 66.1 namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 89.1 śāṭhyenāpi namaskāraṃ kurvataḥ śārṅgapāṇaye /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Rasaratnākara
RRĀ, Ras.kh., 8, 86.1 stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ /
RRĀ, Ras.kh., 8, 102.1 tasya kuryānnamaskāraṃ hruṃ hruṃ kuryātsamuddharet /
Rasendracintāmaṇi
RCint, 8, 171.2 sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
Skandapurāṇa
SkPur, 10, 23.2 tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 10.0 śirasi mastake natirnamaskārastatra rasastenābaddho viracitaḥ saṃdhyāñjaliryaiste tathoktāsteṣām //
Tantrāloka
TĀ, 17, 17.1 namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 4.1 namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam /
ToḍalT, Pañcamaḥ paṭalaḥ, 14.2 oṃ harāya namaskāraṃ mṛttikāmāharet sudhīḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 15.1 maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 22.2 namaskāraṃ samuccārya sarvaṃ dadyād vicakṣaṇaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
Śukasaptati
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Haribhaktivilāsa
HBhVil, 5, 392.1 śālagrāmanamaskāre'bhāvenāpi naraiḥ kṛte /
Kokilasaṃdeśa
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 9.1 taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiśca pūjayiṣyanti //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 12.1 śāṭhyenāpi namaskāraḥ prayuktaḥ śūlapāṇine /
SkPur (Rkh), Revākhaṇḍa, 125, 11.1 ādau tasya namaskāro 'nyeṣāṃ ca tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 125, 29.1 dvādaśābdānnamaskārādbhaktyā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, 125, 29.2 mantrayuktanamaskārātsakṛttallabhate phalam //
SkPur (Rkh), Revākhaṇḍa, 133, 39.2 gandhadhūpanamaskāraiḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 157, 12.1 śāṭhyenāpi namaskāraṃ prayuñjaṃś cakrapāṇinaḥ /