Occurrences

Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 8.2 yam aśvinā namucer āsurādadhi sarasvatyasunod indriyeṇa /
Kāṭhakasaṃhitā
KS, 15, 7, 58.0 pratyastaṃ namuceś śiraḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 10, 33.0 pratyastaṃ namuceḥ śiraḥ //
MS, 3, 11, 3, 4.1 aśvinā namuceḥ sutaṃ somaṃ śukraṃ parisrutā /
MS, 3, 11, 4, 1.1 aśvinā havir indriyaṃ namucer dhiyā sarasvatī /
MS, 3, 11, 4, 2.2 sa bibheda balaṃ madyaṃ namucā āsure sacā //
MS, 3, 11, 4, 5.2 ādatta namucer vasu sutrāmā balam indriyam //
MS, 3, 11, 4, 7.1 yuvaṃ surāmam aśvinā namucā āsure sacā /
MS, 3, 11, 7, 9.1 yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Vaitānasūtra
VaitS, 5, 3, 12.1 āśvinasyaike yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 14.2 pratyastaṃ namuceḥ śiraḥ //
VSM, 10, 33.1 vayaṃ surāmam aśvinā namucāv āsure sacā /
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 48.1 yam aśvinā namucer iti payograhān bhakṣayanti //
VārŚS, 3, 3, 2, 44.0 pratyastaṃ namuceḥ śira iti bahirvedi sate sīsaṃ paṇḍagāya pratyasyati //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 6.2 nirastaṃ namuceḥ śira iti savyena lohitāyasaṃ keśavāpāya //
ĀpŚS, 19, 2, 19.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
ĀpŚS, 19, 8, 10.1 tūṣṇīm anuvaṣaṭkṛte hutvā yam aśvinā namucer ity āśvinam adhvaryur bhakṣayati //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
Ṛgveda
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 2, 14, 5.2 yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota //
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 30, 8.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan /
ṚV, 6, 20, 6.1 pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan /
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 8, 14, 13.1 apām phenena namuceḥ śira indrod avartayaḥ /
ṚV, 10, 73, 7.1 tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam /
ṚV, 10, 131, 4.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 75.0 nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā //
Lalitavistara
LalVis, 1, 83.2 paraṃ mahāyānamidaṃ prabhāṣayan parapravādānnamuciṃ ca dharṣayan //
Mahābhārata
MBh, 1, 21, 7.2 namucighna namaste 'stu sahasrākṣa śacīpate //
MBh, 1, 59, 22.1 śambaro namuciścaiva pulomā ceti viśrutaḥ /
MBh, 1, 217, 21.1 tato namucihā kruddho bhṛśam arciṣmatastadā /
MBh, 1, 219, 39.1 taṃ pārthenābhaye datte namucer bhrātaraṃ mayam /
MBh, 2, 50, 20.1 adrohe samayaṃ kṛtvā cicheda namuceḥ śiraḥ /
MBh, 3, 26, 9.1 sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā /
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 165, 18.3 namuciṃ balavṛtrau ca prahlādanarakāvapi //
MBh, 3, 276, 4.2 namuciścaiva durdharṣo dīrghajihvā ca rākṣasī //
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 6, 79, 39.2 yathendrasya raṇāt pūrvaṃ namucir daityasattamaḥ //
MBh, 6, 84, 16.2 navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā //
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
MBh, 9, 6, 34.3 jahi cainaṃ mahābāho vāsavo namuciṃ yathā //
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 42, 28.3 yathā bibheda samayaṃ namucer vāsavaḥ purā //
MBh, 9, 42, 29.1 namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat /
MBh, 9, 42, 32.1 tacchiro namuceśchinnaṃ pṛṣṭhataḥ śakram anvayāt /
MBh, 9, 42, 37.1 śirastaccāpi namucestatraivāplutya bhārata /
MBh, 12, 99, 48.2 durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram //
MBh, 12, 160, 27.2 śambaro vipracittiśca prahrādo namucir baliḥ //
MBh, 12, 173, 3.2 prahrādo namucir maṅkistasyāḥ kiṃ vidyate param //
MBh, 12, 219, 1.3 śatakratośca saṃvādaṃ namuceśca yudhiṣṭhira //
MBh, 12, 219, 3.2 śriyā vihīno namuce śocasyāho na śocasi //
MBh, 12, 219, 4.1 namucir uvāca /
MBh, 12, 220, 50.1 prahrādo namucir dakṣo vipracittir virocanaḥ /
MBh, 13, 39, 5.1 śambarasya ca yā māyā yā māyā namucer api /
MBh, 14, 5, 21.2 namucer viśvarūpasya nihantā tvaṃ balasya ca //
Rāmāyaṇa
Rām, Ār, 27, 3.2 āsasāda kharo rāmaṃ namucir vāsavaṃ yathā //
Rām, Ār, 29, 28.1 sa vṛtra iva vajreṇa phenena namucir yathā /
Rām, Ki, 11, 22.2 dvaṃdvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Utt, 1, 3.1 svastyātreyaśca bhagavānnamuciḥ pramucustathā /
Rām, Utt, 22, 22.2 namucir virocanaścaiva tāvubhau madhukaiṭabhau //
Rām, Utt, 27, 9.1 tad yathā namucir vṛtro balir narakaśambarau /
Saundarānanda
SaundĀ, 9, 19.1 diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam /
Harivaṃśa
HV, 3, 77.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
Kūrmapurāṇa
KūPur, 1, 42, 24.1 śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ /
Liṅgapurāṇa
LiPur, 1, 45, 21.1 śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ /
Matsyapurāṇa
MPur, 6, 27.1 ilvalo namuciścaiva śvasṛpaś cājanas tathā /
MPur, 22, 60.1 nihatya namuciṃ śakrastapasā svargamāptavān /
Viṣṇupurāṇa
ViPur, 1, 21, 11.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
Abhidhānacintāmaṇi
AbhCint, 2, 88.2 dviṣaḥ pāko 'drayo vṛtraḥ pulomā namucirbalaḥ //
Bhāratamañjarī
BhāMañj, 7, 340.2 kṣaṇaṃ vilokya cakrāte surendranamuciprabham //
BhāMañj, 10, 47.2 tataḥ sārasvate kuñje yatrendro namucervadhāt //
BhāMañj, 13, 894.1 śrīvihīnaṃ purā śakro namuciṃ nāma dānavam /
Garuḍapurāṇa
GarPur, 1, 6, 54.2 vātāpirnamuciścaiva ilvalaḥ khasṛmāṃstathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 13.1 yam aśvinā namucāv āsure dadhi sarasvaty asunod indriyāya /