Occurrences

Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa

Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
Mahābhārata
MBh, 1, 59, 22.1 śambaro namuciścaiva pulomā ceti viśrutaḥ /
MBh, 3, 276, 4.2 namuciścaiva durdharṣo dīrghajihvā ca rākṣasī //
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 6, 79, 39.2 yathendrasya raṇāt pūrvaṃ namucir daityasattamaḥ //
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 9, 42, 29.1 namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat /
MBh, 12, 160, 27.2 śambaro vipracittiśca prahrādo namucir baliḥ //
MBh, 12, 173, 3.2 prahrādo namucir maṅkistasyāḥ kiṃ vidyate param //
MBh, 12, 219, 4.1 namucir uvāca /
MBh, 12, 220, 50.1 prahrādo namucir dakṣo vipracittir virocanaḥ /
Rāmāyaṇa
Rām, Ār, 27, 3.2 āsasāda kharo rāmaṃ namucir vāsavaṃ yathā //
Rām, Ār, 29, 28.1 sa vṛtra iva vajreṇa phenena namucir yathā /
Rām, Utt, 1, 3.1 svastyātreyaśca bhagavānnamuciḥ pramucustathā /
Rām, Utt, 22, 22.2 namucir virocanaścaiva tāvubhau madhukaiṭabhau //
Rām, Utt, 27, 9.1 tad yathā namucir vṛtro balir narakaśambarau /
Harivaṃśa
HV, 3, 77.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
Matsyapurāṇa
MPur, 6, 27.1 ilvalo namuciścaiva śvasṛpaś cājanas tathā /
Viṣṇupurāṇa
ViPur, 1, 21, 11.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
Abhidhānacintāmaṇi
AbhCint, 2, 88.2 dviṣaḥ pāko 'drayo vṛtraḥ pulomā namucirbalaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 54.2 vātāpirnamuciścaiva ilvalaḥ khasṛmāṃstathā //