Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 17.2 yastribhirnayanaiḥ paśyetso 'śo māheśvaro mataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.2 dṛṣṭaḥ sahasracaraṇaḥ sahasranayanodaraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 51.2 utphullanayano bhūtvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 28, 27.1 niṣpandanayanā martyāścitreṣvālikhitā iva /
SkPur (Rkh), Revākhaṇḍa, 28, 86.2 jaya viṣamanayanaparimuktasaṅga jaya śaṅkara dhṛtagāṅgataraṅga //
SkPur (Rkh), Revākhaṇḍa, 33, 34.2 vismayotphullanayanā rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 42, 26.1 pāṇipādau vinikṣipya nikuñcya nayane śubhe /
SkPur (Rkh), Revākhaṇḍa, 42, 42.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 153.2 akāmāt salilaṃ pītvā prakṣālya nayane śubhe //
SkPur (Rkh), Revākhaṇḍa, 146, 82.2 nīlaṃ sarvaśarīreṇa svāraktanayanaṃ dṛḍham //
SkPur (Rkh), Revākhaṇḍa, 170, 17.1 sa krodharaktanayano mantriṇo vīkṣya naigamān /
SkPur (Rkh), Revākhaṇḍa, 171, 54.2 kopāt saṃraktanayanā nirīkṣantī munīṃs tadā //
SkPur (Rkh), Revākhaṇḍa, 176, 13.3 candrādityau ca nayane kṛtvātra kalayā sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 42.3 vismayotphullanayanā punaḥ papraccha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 218, 17.2 krodhasaṃraktanayana idaṃ vacanamabravīt //