Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 7, 27.1 ūrdhvāgre nayane yasya manye cāratakampane /
Ca, Cik., 3, 28.1 ālasyaṃ nayane sāsre jṛmbhaṇaṃ gauravaṃ klamaḥ /