Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 43, 31.2 kṛtāñjalir varārohā paryaśrunayanā tataḥ /
MBh, 1, 73, 33.2 krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ //
MBh, 4, 8, 12.1 svarālapakṣmanayanā bimboṣṭhī tanumadhyamā /
MBh, 5, 171, 3.1 tato mūrdhanyupāghrāya paryaśrunayanā nṛpa /
MBh, 5, 172, 19.2 abravīt sāśrunayanā bāṣpavihvalayā girā //
MBh, 13, 84, 56.2 vitrastodbhrāntanayanā gaṅgā viplutalocanā /
MBh, 15, 37, 3.2 śvaśuraṃ baddhanayanā devī prāñjalir utthitā //
Rāmāyaṇa
Rām, Ār, 40, 30.2 vismayotphullanayanā sasnehaṃ samudaikṣata //
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Amaruśataka
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
Daśakumāracarita
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
Harṣacarita
Harṣacarita, 1, 166.1 itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām //
Kāmasūtra
KāSū, 2, 3, 8.1 īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam //
Kūrmapurāṇa
KūPur, 1, 10, 80.2 māheśvarī trinayanā yogināṃ śāntidā sadā //
KūPur, 1, 11, 170.2 mahāvibhūtidā madhyā sarojanayanā samā //
Liṅgapurāṇa
LiPur, 1, 64, 56.2 jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca //
Matsyapurāṇa
MPur, 27, 34.3 krodhasaṃraktanayanā darpapūrṇānanā tataḥ //
MPur, 120, 6.1 makarandasabhākrāntanayanā kācidaṅganā /
Bhāratamañjarī
BhāMañj, 13, 1075.1 netrābhyāṃ cārunayanā viśantī tamalakṣitā /
Garuḍapurāṇa
GarPur, 1, 35, 2.2 viniyogaikanayanā kātyāyanasagotrajā //
Narmamālā
KṣNarm, 3, 24.2 hariṇīhārinayanā raṇḍā netrarasāyanam //
Kokilasaṃdeśa
KokSam, 1, 90.1 cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā /
KokSam, 2, 48.2 bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerair madiranayanā mānayiṣyatyapāṅgaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 54.2 kopāt saṃraktanayanā nirīkṣantī munīṃs tadā //
SkPur (Rkh), Revākhaṇḍa, 180, 42.3 vismayotphullanayanā punaḥ papraccha śaṅkaram //