Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 124, 26.2 vismayotphullanayanāḥ sādhu sādhviti bhārata //
MBh, 1, 145, 4.17 duḥkhāśrupūrṇanayanā likhantyāste mahītalam /
MBh, 1, 152, 11.2 vismayotphullanayanāstarjanyāsaktanāsikāḥ /
MBh, 7, 1, 18.1 krodhasaṃraktanayanāḥ samavekṣya parasparam /
MBh, 10, 7, 15.1 dīptāsyanayanāścātra naikapādaśirobhujāḥ /
MBh, 14, 57, 49.1 te dhūmaraktanayanā vahnitejo'bhitāpitāḥ /
Rāmāyaṇa
Rām, Ār, 19, 12.1 saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
Rām, Yu, 36, 36.1 ete hyutphullanayanāstrāsād āgatasādhvasāḥ /
Rām, Yu, 46, 14.2 vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat //
Daśakumāracarita
DKCar, 1, 2, 7.1 te roṣāruṇanayanā māṃ bahudhā nirabhartsayan /
Kirātārjunīya
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Liṅgapurāṇa
LiPur, 1, 96, 116.2 vismayotphullanayanā jagmuḥ sarve yathāgatam //
Matsyapurāṇa
MPur, 131, 42.2 akasmāt sāśrunayanā jāyante ca samutsukāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 27.1 niṣpandanayanā martyāścitreṣvālikhitā iva /
SkPur (Rkh), Revākhaṇḍa, 33, 34.2 vismayotphullanayanā rājānam idam abruvan //