Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 1.5 oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
GarPur, 1, 12, 16.1 cakrāṅkitaiḥ pūjitaḥ syāndrṛhe rakṣetsadānaraiḥ /
GarPur, 1, 13, 14.2 etajjapannaro bhaktyā śatrūnvijayate sadā //
GarPur, 1, 15, 1.3 narastanme paraṃ japyaṃ pathaya tvaṃ janārdana //
GarPur, 1, 15, 2.3 viṣṇuṃ nāmasahasreṇa stuvanmukto bhavennaraḥ //
GarPur, 1, 15, 85.1 śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ /
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 20, 6.1 dhūmārakte karaṃ madhye dhyātvā khe cintayennaraḥ /
GarPur, 1, 23, 58.2 dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ //
GarPur, 1, 31, 23.1 ebhir mantrairmahādeva pūjyā aṅgādayo naraiḥ /
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 32, 1.3 yena vijñānamātreṇa naro yāti paraṃ padam //
GarPur, 1, 32, 21.1 āsanaṃ pūjayetpaścādāvāhya vidhivannaraḥ /
GarPur, 1, 32, 32.1 narapūjyāya kīrtyāya stutyāya varadāya ca /
GarPur, 1, 32, 40.1 pañcatattvasamāyuktaṃ dhyāyed viṣṇuṃ naro hṛdi /
GarPur, 1, 32, 41.2 etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 32, 42.1 idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
GarPur, 1, 33, 6.2 pūjayitvā japenmantraṃ śatamaṣṭottaraṃ naraḥ //
GarPur, 1, 34, 24.2 anugrahā karṇikāyāṃ pūjyā śreyo'rthibhir naraiḥ //
GarPur, 1, 44, 8.2 vijñānasārathiryastu manaḥpragrahavānnaraḥ //
GarPur, 1, 47, 47.2 prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ /
GarPur, 1, 49, 29.2 ānandamaiśvaraṃ yasmānmukto nāvartate naraḥ //
GarPur, 1, 51, 17.1 sarvapāpavinirmukto naro bhavati niścitam /
GarPur, 1, 51, 17.2 yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ //
GarPur, 1, 51, 27.1 indhanānāṃ pradānena dīptāgnirjāyate naraḥ /
GarPur, 1, 51, 29.1 tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ /
GarPur, 1, 51, 33.2 nivārayati pāpātmā tiryagyoniṃ vrajennaraḥ //
GarPur, 1, 52, 7.2 setubandhe naraḥ snātvā mucyate brahmahatyayā //
GarPur, 1, 53, 3.1 padmena lakṣitaścaiva sāttviko jāyate naraḥ /
GarPur, 1, 53, 13.2 svapoṣaṇaparaḥ śaṅkhī dadyātparanare vṛthā //
GarPur, 1, 54, 10.2 plakṣādiṣu narā rudra ye vasanti sanātanāḥ //
GarPur, 1, 54, 17.1 naro gayasya tanayastatputro 'bhūd virāḍagataḥ /
GarPur, 1, 60, 17.2 vilikhya ravicakraṃ tu bhāskaro narasannibhaḥ //
GarPur, 1, 60, 21.1 caraṇasyena ṛkṣeṇa alpāyurjāyate naraḥ /
GarPur, 1, 63, 1.2 narastrīlakṣaṇaṃ vakṣye saṃkṣepācchṛṇu śaṅkara /
GarPur, 1, 63, 8.2 pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ //
GarPur, 1, 63, 11.1 sukhī putrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ /
GarPur, 1, 63, 11.2 catvāriṃśacca varṣāṇi dvirekhādarśanān naraḥ //
GarPur, 1, 63, 13.2 vyaktāvyaktābhī rekhābhirviṃśatyāyurbhavennaraḥ //
GarPur, 1, 63, 14.2 bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi //
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 65, 8.2 keśāśca vai kuñcitāśca pravāse mriyate naraḥ //
GarPur, 1, 65, 10.1 mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ /
GarPur, 1, 65, 12.1 alpe tvatanayo liṅge śirāle 'tha sukhī naraḥ /
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 65, 30.2 anuddhataiścūcukaiśca bhavanti subhagā narāḥ //
GarPur, 1, 65, 41.1 pitṛvittavināśaśca nimnāt karatalānnarāḥ /
GarPur, 1, 65, 43.1 prottānakaradātāro viṣamairviṣamā narāḥ /
GarPur, 1, 65, 44.1 paradāraratāḥ pītai rūkṣair niḥsvā narā matāḥ /
GarPur, 1, 65, 44.2 tuṣatulyanakhāḥ klībāḥ kuṭilaiḥ sphuṭitairnarāḥ //
GarPur, 1, 65, 48.1 yugamīnāṅkitanaro bhavetsatraprado naraḥ /
GarPur, 1, 65, 48.1 yugamīnāṅkitanaro bhavetsatraprado naraḥ /
GarPur, 1, 65, 74.1 nirdhanā dhanavantaśca ardhendusadṛśairnarāḥ /
GarPur, 1, 65, 80.1 keśāntopagatābhiśca aśītyāyurnaro bhavet /
GarPur, 1, 65, 91.2 narāṇāṃ lakṣaṇaṃ proktaṃ vadāmi strīṣu lakṣaṇam //
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 75, 5.1 evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhālaṅkṛtaye narā ye /
GarPur, 1, 81, 25.1 idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
GarPur, 1, 82, 8.1 yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 82, 19.1 gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ /
GarPur, 1, 83, 9.2 taṃ praṇamya prayatnena na bhūyo jāyate naraḥ //
GarPur, 1, 83, 20.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 83, 26.1 haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 28.2 uttare mānase śrāddhī na bhūyo jāyate naraḥ //
GarPur, 1, 83, 29.2 svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 37.1 rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake /
GarPur, 1, 83, 40.2 janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 83, 57.1 agniṣṭomamavāpnoti śrāddhī prāyāddivaṃ naraḥ /
GarPur, 1, 83, 71.1 rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam /
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
GarPur, 1, 83, 77.1 dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ /
GarPur, 1, 84, 15.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 84, 26.1 rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ /
GarPur, 1, 86, 28.2 nārāyaṇaṃ tu sampūjya narāṇāmadhipo bhavet //
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 86, 32.2 brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate //
GarPur, 1, 86, 33.1 kāleśvaraṃ samabhyarcya naraḥ kālaṃjayo bhavet /
GarPur, 1, 86, 35.1 kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ /
GarPur, 1, 87, 23.1 agniṣṇur atirātraśca sudyumnaśca tathā naraḥ /
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 92, 1.3 yena vijñātamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 96, 71.1 cāṣān matsyātraktapādañcagddhvā vai kāmato naraḥ /
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
GarPur, 1, 105, 1.2 anigrahāccendriyāṇāṃ naraḥ patanamṛcchati //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 108, 2.1 sadbhiḥ saṅgaṃ prakurvīta siddhikāmaḥ sadā naraḥ /
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 110, 2.1 vāgyantrahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste /
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 113, 31.1 anīkṣamāṇo 'pi naro videśastho 'pi mānavaḥ /
GarPur, 1, 113, 33.2 naraḥ śīghratarādeva karmaṇaḥ kaḥ palāyate //
GarPur, 1, 114, 20.1 phalārthī phalinaṃ vṛkṣaṃ yaśchindyāddurmatirnaraḥ /
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 114, 52.2 mārjāra iva lumpeta tathā prārthayitāra naraḥ //
GarPur, 1, 115, 17.2 paropakāreṣu narasya mṛtyuḥ prajāyate duścaritāni pañca //
GarPur, 1, 115, 69.1 sukhaṃ svapity anṛṇavān vyādhimuktaśca yo naraḥ /
GarPur, 1, 115, 73.2 sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ //
GarPur, 1, 117, 15.1 gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
GarPur, 1, 121, 7.2 śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ //
GarPur, 1, 127, 20.1 evaṃ kṛtvā naro vidyānna bhūyastanapo bhavet /
GarPur, 1, 128, 4.1 kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ /
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
GarPur, 1, 135, 1.3 devīṃ vipraṃllakṣam ekaṃ japedvīraṃ vratī naraḥ //
GarPur, 1, 136, 4.2 śilāpiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ //
GarPur, 1, 137, 5.2 tannāmnānte 'tacyutaṃ teṣu samyak sampūjayennaraḥ //
GarPur, 1, 137, 13.1 kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
GarPur, 1, 138, 10.1 rājavardhāt sudhṛtiśca naro 'bhūtsudhṛteḥ sutaḥ /
GarPur, 1, 138, 10.2 narācca kevalaḥ putraḥ kevalāddhundhumānapi //
GarPur, 1, 140, 6.1 vitathasya suto manyurmanyoścaiva naraḥ smṛtaḥ /
GarPur, 1, 140, 6.2 narasya saṃkṛtiḥ putro gargo vai saṃkṛteḥ sutaḥ //
GarPur, 1, 141, 15.1 ātmā pareśvaro viṣṇureko nārāyaṇo naraḥ /
GarPur, 1, 145, 43.2 bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ //
GarPur, 1, 148, 12.2 anubandhi balaṃ yasya śāntapittanarasya ca //
GarPur, 1, 150, 11.1 sa yāpyastamakaḥ sādhyo narasya balino bhavet /
GarPur, 1, 155, 33.2 saṃnyāse vinimajjantaṃ naramāśu nivartayet //
GarPur, 1, 161, 6.2 jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ //
GarPur, 1, 161, 12.2 nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham //
GarPur, 1, 163, 12.1 hikkāṃ ca sa gato 'vasthāmīdṛśīṃ labhate naraḥ /
GarPur, 1, 167, 38.2 patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ //
GarPur, 1, 167, 56.2 sarvarogavivekāya narādyāyuḥpravṛddhaye //
GarPur, 1, 168, 11.1 hāridraṃ haritatvaṃ ca pittaliṅgānvitairnaraḥ /
GarPur, 1, 168, 30.2 avikārī mahotsāho mahāsāhasiko naraḥ //
GarPur, 1, 168, 32.1 garbhiṇyāḥ ślaiṣmikairbhakṣyaiḥ ślaiṣmiko jāyate naraḥ /
GarPur, 1, 168, 33.1 kṛśo rūkṣo 'lpakeśaśca calacitto naraḥ sthitaḥ /
GarPur, 1, 168, 33.2 bahuvākyarataḥ svapne vātaprakṛtiko naraḥ //
GarPur, 1, 168, 35.2 svapne jalaśilālokī śleṣmaprakṛtiko naraḥ //
GarPur, 1, 168, 36.1 saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ /