Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
BhāMañj, 1, 67.2 paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam //
BhāMañj, 1, 364.1 āruhya puṇyapātheyo narastridaśamandiram /
BhāMañj, 1, 369.2 bhuvi puṇyaparo yāti punaḥ svargagatiṃ naraḥ //
BhāMañj, 1, 765.1 ānayaitānnarāngaccha vilokyādūravartinaḥ /
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 1338.2 tataḥ kālena sa prāpya naranārāyaṇau bhuvi //
BhāMañj, 1, 1377.1 naranārāyaṇau devau kṛṣṇau te viditau dhruvam /
BhāMañj, 5, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 5, 180.1 prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ /
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
BhāMañj, 5, 219.2 hatā narāvatāreṇa pārthenetyāha nāradaḥ //
BhāMañj, 5, 264.2 vidvānapi nirācāro bhavatyevādhano naraḥ //
BhāMañj, 5, 265.2 mūrkho 'pi pratibhodbhedaṃ dhanena labhate naraḥ //
BhāMañj, 5, 288.1 vikāraṃ ko hi vismṛtya parākramadharo naraḥ /
BhāMañj, 5, 371.1 sa badaryāśramaṃ prāpya naranārāyaṇau nṛpaḥ /
BhāMañj, 5, 372.1 tato naradhanurdaṇḍapracaṇḍeṣīkakhaṇḍitaḥ /
BhāMañj, 5, 384.2 bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ //
BhāMañj, 5, 523.2 kṛṣṇārjunopadiṣṭāni sādaraṃ bhejire narāḥ //
BhāMañj, 5, 654.2 strīrūpa eva pāpa tvaṃ narastvastu śikhaṇḍinī /
BhāMañj, 6, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 6, 288.2 naranāgāśvadehotthā sasarpa rudhirāpagā //
BhāMañj, 6, 324.2 nareṇa sākaṃ bhūbhāraśāntyai kṣitimavātarat //
BhāMañj, 6, 325.2 naraśca vijayo dhīraḥ pravaraḥ sarvadhanvinām //
BhāMañj, 6, 491.2 narāvatāraṃ prītātmā sādaraṃ tamapūjayat //
BhāMañj, 7, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 7, 792.2 vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī //
BhāMañj, 8, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 9, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 10, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 11, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 12, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 52.1 yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram /
BhāMañj, 13, 180.2 paścāttāpam anāsādya prāyaścittaṃ naro 'rhati //
BhāMañj, 13, 181.2 brahmahatyābhayāttīvrādvratānte mucyate naraḥ //
BhāMañj, 13, 286.1 hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram /
BhāMañj, 13, 782.3 yo naraḥ sa sadācāraḥ prāpnoti padamuttamam //
BhāMañj, 13, 822.1 narāḥ karmaphalaistaistaistattadākārabhedataḥ /
BhāMañj, 13, 857.1 bhuñjāno 'pyupavāsī syādyuktāhāro naraḥ sadā /
BhāMañj, 13, 858.1 sadā rataḥ svadāreṣu brahmacārī bhavennaraḥ /
BhāMañj, 13, 860.1 naraḥ karmaphale kartā kiṃ na vetti kṣamābhujā /
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1165.1 vyādhidagdhā vipadyante narā vaidyaśatairvṛtāḥ /
BhāMañj, 13, 1193.2 icchāmātrasamunmeṣo naraścāhaṃ ca nārada //
BhāMañj, 13, 1198.1 śvetadvīpaṃ samāsādya nārado rucirānnarān /
BhāMañj, 13, 1201.1 jitantādyena mantreṇa stūyamānaṃ sitairnaraiḥ /
BhāMañj, 13, 1239.2 karmasūtrairviceṣṭante narā yantramayā iva //
BhāMañj, 13, 1295.1 narau janmāntare pūrvaṃ kapijambukatāṃ gatau /
BhāMañj, 13, 1402.1 narāntaraṃ prayāntyetā nimnānimnam ivāpagāḥ /
BhāMañj, 13, 1423.1 puṇyatīrthāni cānyāni naraḥ prāpya jitendriyaḥ /
BhāMañj, 13, 1470.1 tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti /
BhāMañj, 13, 1530.1 prayāti vasulokaṃ ca tiladhenuprado naraḥ /
BhāMañj, 13, 1542.2 dhanair gobhir narairaśvair yatnādakaravaṃ pṛthak //
BhāMañj, 13, 1551.2 bhāsvarābharaṇasmerānnarānsukṛtaśālinaḥ //
BhāMañj, 13, 1627.2 ālokadurlabhastasmāddīpaṃ dadyānnaraḥ sadā //
BhāMañj, 13, 1645.1 gatvā yatra śarīrānte narāḥ kālavaśīkṛtāḥ /
BhāMañj, 13, 1650.2 narā vyāmiśrakarmāṇaḥ prayānti yamamandiram //
BhāMañj, 13, 1655.1 sadācārāḥ satyavanto jyeṣṭhaśuśrūṣavo narāḥ /
BhāMañj, 13, 1660.2 pañcadhā yātamutsṛjya svapnavacceṣṭate naraḥ //
BhāMañj, 13, 1674.1 kṛmistriḥsaptakṛtvaśca bhavati bhrūṇahā naraḥ /
BhāMañj, 13, 1685.1 māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ /
BhāMañj, 14, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 15, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 16, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 17, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 12.1 asipatravanotkṛttanaranārīkṛtasvane /
BhāMañj, 19, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 19, 6.2 tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ //
BhāMañj, 19, 12.2 tataḥ samudabhūtkharvo naraḥ kṛṣṇo bhayākulaḥ //