Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 130.2 naro narakapātī syāttasya saṃbhāṣaṇādapi //
Ca, Sū., 3, 7.2 bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām //
Ca, Sū., 3, 17.2 tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca //
Ca, Sū., 5, 24.2 śuṣkāṃ nigarbhāṃ tāṃ vartiṃ dhūmanetrārpitāṃ naraḥ //
Ca, Sū., 5, 45.2 eṣu dhūmamakāleṣu mohāt pibati yo naraḥ //
Ca, Sū., 5, 87.2 tvacyaśca paramabhyaṅgas tasmāttaṃ śīlayennaraḥ //
Ca, Sū., 5, 89.2 bhavatyaṅganityatvānnaro 'lpajara eva ca //
Ca, Sū., 6, 12.2 bhakṣayenmadirāṃ sīdhuṃ madhu cānupibennaraḥ //
Ca, Sū., 6, 32.2 grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca, Sū., 7, 36.1 ucitādahitāddhīmān kramaśo viramennaraḥ /
Ca, Sū., 7, 57.2 nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ //
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 19.1 vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ /
Ca, Sū., 13, 21.1 śīte rātrau piban snehaṃ naraḥ śleṣmādhiko 'pi vā /
Ca, Sū., 13, 31.1 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ /
Ca, Sū., 13, 49.1 mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ /
Ca, Sū., 13, 61.2 śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ //
Ca, Sū., 13, 64.1 snehaṃ pītvā naraḥ snehaṃ pratibhuñjāna eva ca /
Ca, Sū., 13, 69.2 mṛdukoṣṭhasya tasmāt sa suvirecyo naraḥ smṛtaḥ //
Ca, Sū., 13, 82.1 snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ /
Ca, Sū., 13, 87.2 piban saphāṇitaṃ kṣīraṃ naraḥ snihyati vātikaḥ //
Ca, Sū., 13, 88.2 naraḥ snihyati pītvā vā saraṃ dadhnaḥ saphāṇitam //
Ca, Sū., 13, 89.2 kṣīrasiddho bahusnehaḥ snehayedacirānnaram //
Ca, Sū., 13, 93.2 vyoṣagarbhaṃ bhiṣak snehaṃ pītvā snihyati taṃ naraḥ //
Ca, Sū., 13, 98.1 lavaṇopahitāḥ snehāḥ snehayantyacirānnaram /
Ca, Sū., 14, 5.2 namayanti yathānyāyaṃ kiṃ punarjīvato narān //
Ca, Sū., 14, 67.2 tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ //
Ca, Sū., 16, 3.2 naraṃ virecayati yaṃ sa yogāt sukhamaśnute //
Ca, Sū., 16, 12.1 cikitsāprābhṛtaṃ tasmādupeyāccharaṇaṃ naraḥ /
Ca, Sū., 16, 19.2 tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca, Sū., 16, 25.1 yasya tvayogastaṃ snigdhaṃ punaḥ saṃśodhayennaram /
Ca, Sū., 17, 61.2 praṇāśayati saṃjñāṃ ca vepayatyathavā naram //
Ca, Sū., 17, 116.1 pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate /
Ca, Sū., 21, 9.2 ayathopacayotsāho naro 'tisthūla ucyate //
Ca, Sū., 21, 12.2 vikārānuśayaḥ krodhaḥ kurvantyatikṛśaṃ naram //
Ca, Sū., 21, 15.2 tvagasthiśeṣo 'tikṛśaḥ sthūlaparvā naro mataḥ //
Ca, Sū., 21, 16.1 satataṃ vyādhitāvetāvatisthūlakṛśau narau /
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Ca, Sū., 21, 34.2 svapnaprasaṅgācca naro varāha iva puṣyati //
Ca, Sū., 22, 26.2 strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ //
Ca, Sū., 22, 31.1 snehāḥ snehayitavyāśca svedāḥ svedyāśca ye narāḥ /
Ca, Sū., 23, 13.1 rasameṣāṃ yathādoṣaṃ prātaḥ prātaḥ pibannaraḥ /
Ca, Sū., 23, 24.2 narāṇāṃ dīpyate cāgniḥ smṛtirbuddhiśca vardhate //
Ca, Sū., 25, 29.1 yeṣāmeva hi bhāvānāṃ saṃpat saṃjanayennaram /
Ca, Sū., 27, 58.1 hitā vyāyāmanityebhyo narā dīptāgnayaśca ye /
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Ca, Sū., 28, 43.1 parihāryāṇyapathyāni sadā pariharannaraḥ /
Ca, Nid., 1, 38.3 narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam //
Ca, Nid., 4, 13.2 śleṣmakopānnaro mūtramudamehī pramehati //
Ca, Nid., 4, 18.1 śukrābhaṃ śukramiśraṃ vā mururmehati yo naraḥ /
Ca, Nid., 4, 20.1 mūrtānmūtragatān doṣānaṇūn mehati yo naraḥ /
Ca, Nid., 4, 20.2 sikatāmehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ //
Ca, Nid., 4, 22.2 ālālamehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ //
Ca, Nid., 4, 29.2 pittakopānnaro mūtraṃ kṣāramehī pramehati //
Ca, Nid., 4, 31.1 cāṣapakṣanibhaṃ mūtramamlaṃ mehati yo naraḥ /
Ca, Nid., 4, 32.1 visraṃ lavaṇamuṣṇaṃ ca raktaṃ mehati yo naraḥ /
Ca, Nid., 4, 41.1 vasāmiśraṃ vasābhaṃ vā muhurmehati yo naraḥ /
Ca, Nid., 4, 42.1 majjānaṃ saha mūtreṇa muhurmehati yo naraḥ /
Ca, Nid., 4, 44.1 kaṣāyamadhuraṃ pāṇḍu rūkṣaṃ mehati yo naraḥ /
Ca, Nid., 4, 52.1 yastvāhāraṃ śarīrasya dhātusāmyakaraṃ naraḥ /
Ca, Nid., 5, 12.2 sādhyo 'yamiti yaḥ pūrvaṃ naro rogamupekṣate /
Ca, Vim., 3, 12.1 caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ /
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Ca, Śār., 2, 17.1 kasmāddviretāḥ pavanendriyo vā saṃskāravāhī naranāriṣaṇḍau /
Ca, Śār., 2, 46.1 naro hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ /
Ca, Indr., 1, 24.2 mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam //
Ca, Indr., 2, 7.2 puṣpitān upadekṣyāmo narān bahuvidhair bahūn //
Ca, Indr., 2, 9.1 tamāhuḥ puṣpitaṃ dhīrā naraṃ maraṇalakṣaṇaiḥ /
Ca, Indr., 2, 18.1 yo rasaḥ prakṛtisthānāṃ narāṇāṃ dehasaṃbhavaḥ /
Ca, Indr., 2, 23.3 puṣpitasya narasyaitat maraṇamādiśet //
Ca, Indr., 4, 9.1 jale suvimale jālam ajālāvatate naraḥ /
Ca, Indr., 4, 16.2 narā viliṅgān paśyanti bhāvān bhāvāñjihāsavaḥ //
Ca, Indr., 4, 17.2 vinimittāni paśyanti rūpāṇyāyuḥkṣaye narāḥ //
Ca, Indr., 4, 22.2 mukhapākādṛte pakvaṃ tamāhuḥ kuśalā naram //
Ca, Indr., 4, 25.2 naraḥ paśyati yaḥ kaścidindriyairna sa jīvati //
Ca, Indr., 5, 5.1 anyasyāpi ca rogasya pūrvarūpāṇi yaṃ naram /
Ca, Indr., 5, 23.1 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram /
Ca, Indr., 5, 25.1 śaṣkulīrvāpyapūpān vā svapne khādati yo naraḥ /
Ca, Indr., 6, 8.1 ānāhaścātisāraśca yametau durbalaṃ naram /
Ca, Indr., 6, 9.1 ānāhaścātitṛṣṇā ca yametau durbalaṃ naram /
Ca, Indr., 6, 9.2 viśato vijahatyenaṃ prāṇā nāticirānnaram //
Ca, Indr., 6, 14.1 śūnahastaṃ śūnapādaṃ śūnaguhyodaraṃ naram /
Ca, Indr., 6, 16.2 kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā //
Ca, Indr., 6, 18.2 durbalasya viśeṣeṇa narasyāntāya jāyate //
Ca, Indr., 6, 21.2 kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ //
Ca, Indr., 7, 19.1 utthāpyamānaḥ śayanāt pramohaṃ yāti yo naraḥ /
Ca, Indr., 7, 23.1 iṣṭaṃ ca guṇasampannam annam aśnāti yo naraḥ /
Ca, Indr., 7, 26.2 hīnavarṇabalāhāro yo naro na sa jīvati //
Ca, Indr., 8, 7.1 tryahametena jīvanti lakṣaṇenāturā narāḥ /
Ca, Indr., 8, 8.1 āyamyotpāṭitān keśān yo naro nāvabudhyate /
Ca, Indr., 8, 15.1 dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati /
Ca, Indr., 8, 27.2 imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu /
Ca, Indr., 9, 8.2 gulmī ca madhumehī ca rājayakṣmī ca yo naraḥ //
Ca, Indr., 9, 10.1 virecanahṛtānāho yastṛṣṇānugato naraḥ /
Ca, Indr., 9, 11.2 urasaśca viśuṣkatvād yo naro na sa jīvati //
Ca, Indr., 9, 15.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
Ca, Indr., 11, 17.2 naraḥ svasthavadāhāramabalaḥ kālacoditaḥ //
Ca, Indr., 11, 20.2 śītapādakarocchvāso yo naro na sa jīvati //
Ca, Cik., 1, 74.1 rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt /
Ca, Cik., 2, 6.2 bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ narasya //
Ca, Cik., 3, 118.1 cikitsayā viṣaghnyaiva sa śamaṃ labhate naraḥ /
Ca, Cik., 3, 131.2 saṃtāpamadhikaṃ dehe janayanti narastadā //
Ca, Cik., 3, 182.2 jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ //
Ca, Cik., 3, 183.2 śṛtāṃ vidārīgandhādyair dīpanīṃ svedanīṃ naraḥ //
Ca, Cik., 3, 205.2 pākyaṃ śītakaṣāyaṃ vā pibejjvaraharaṃ naraḥ //
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 3, 278.1 mucyate sahasā prāṇaiściraṃ kliśyati vā naraḥ /
Ca, Cik., 3, 279.1 nāti gurvati vā snigdhaṃ bhojayet sahasā naram /
Ca, Cik., 3, 333.2 varjyametannarastasya punarāvartate jvaraḥ //
Ca, Cik., 5, 93.1 tadeva tailaṃ payasā vātagulmī pibennaraḥ /
Ca, Cik., 23, 131.2 striyā daṣṭo viparyastairetaiḥ puṃsā naro mataḥ //
Ca, Cik., 23, 132.1 vyāmiśraliṅgairetaistu klībadaṣṭaṃ naraṃ vadet /
Ca, Cik., 23, 160.1 na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca /
Ca, Cik., 1, 3, 22.2 bhavetsamāṃ prayuñjāno naro lauharasāyanam //
Ca, Cik., 1, 3, 38.1 piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ /
Ca, Cik., 1, 4, 34.2 dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam //
Ca, Cik., 2, 1, 9.1 taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ /
Ca, Cik., 2, 1, 17.1 aniṣṭagandhaścaikaśca nirapatyastathā naraḥ /
Ca, Cik., 2, 2, 13.2 śephasā vājivadyāti yāvadicchaṃ striyo naraḥ //
Ca, Cik., 2, 2, 17.2 naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 2, 29.1 paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ /
Ca, Cik., 2, 3, 20.2 saṃkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate //
Ca, Cik., 2, 3, 23.1 tair naraḥ saha visrabdhaḥ suvayasyair vṛṣāyate //
Ca, Cik., 2, 3, 30.2 vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām //
Ca, Cik., 2, 4, 4.1 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ /
Ca, Cik., 2, 4, 6.1 narāścaṭakavat kecid vrajanti bahuśaḥ striyam /
Ca, Cik., 2, 4, 35.2 tāsāṃ prayogādgajavannārīḥ saṃtarpayennaraḥ //
Ca, Cik., 2, 4, 40.2 āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati //
Ca, Cik., 2, 4, 51.1 yena nārīṣu sāmarthyaṃ vājīvallabhate naraḥ /