Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 34.1 narād utpannatattvānāṃ saṃgrahe nārasaṃjñake /
SātT, 2, 12.1 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām /
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 26.2 āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām //
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //
SātT, 4, 4.3 anyasmai na mayā proktaṃ vinā bhāgavatān narāt //
SātT, 4, 75.1 sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ /
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 46.1 nārāyaṇo naraṛṣir dharmaputro mahāmanāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.1 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 145.2 rāgaśālāgatāpāranaranārīkṛtotsavaḥ //
SātT, 7, 37.1 harikīrter asaṃślāghā vaiṣṇave narasāmyatā /
SātT, 8, 12.1 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ /
SātT, 9, 2.2 yadādisatye viprendra narā viṣṇuparāyaṇāḥ /
SātT, 9, 47.2 ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ //