Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 16.2 suvarṇaraṃ bhagnahamarkamarcaṃ tam āyuṣe vardhayāmo ghṛtena svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
Kaṭhopaniṣad
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
KaṭhUp, 3, 9.1 vijñānasārathir yas tu manaḥpragrahavān naraḥ /
Vasiṣṭhadharmasūtra
VasDhS, 6, 8.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
VasDhS, 17, 10.1 bahūnām ekajātānām ekaś cet putravān naraḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 19.0 devapitṛnarebhyo dattvā śrotriyaṃ bhojayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
Ṛgveda
ṚV, 1, 2, 6.2 makṣv itthā dhiyā narā //
ṚV, 1, 3, 2.1 aśvinā purudaṃsasā narā śavīrayā dhiyā /
ṚV, 1, 25, 5.1 kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe /
ṚV, 1, 31, 6.1 tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe /
ṚV, 1, 46, 4.1 haviṣā jāro apām piparti papurir narā /
ṚV, 1, 53, 2.2 śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi //
ṚV, 1, 96, 8.1 draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṃsat /
ṚV, 1, 112, 3.2 yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 22.1 yābhir naraṃ goṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ /
ṚV, 1, 118, 5.1 ā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya /
ṚV, 1, 118, 10.1 tā vāṃ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ /
ṚV, 1, 121, 2.1 stambhīddha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ /
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 4, 20, 8.2 śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim //
ṚV, 5, 9, 7.1 taṃ no agne abhī naro rayiṃ sahasva ā bhara /
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 5, 73, 6.1 yuvor atriś ciketati narā sumnena cetasā /
ṚV, 7, 91, 6.2 ābhir yātaṃ suvidatrābhir arvāk pātaṃ narā pratibhṛtasya madhvaḥ //
ṚV, 7, 93, 3.2 arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te //
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 7, 99, 4.2 dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu //
ṚV, 8, 5, 16.1 purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ /
ṚV, 8, 8, 17.2 kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye //
ṚV, 8, 26, 11.1 vaiyaśvasya śrutaṃ naroto me asya vedathaḥ /
ṚV, 8, 68, 14.1 upa mā ṣaḍ dvā dvā naraḥ somasya harṣyā /
ṚV, 8, 85, 4.1 śṛṇutaṃ jaritur havaṃ kṛṣṇasya stuvato narā /
ṚV, 8, 87, 1.2 madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe //
ṚV, 8, 97, 10.1 viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase /
ṚV, 10, 40, 1.1 rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati /
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 41, 2.2 viśo yena gacchatho yajvarīr narā kīreś cid yajñaṃ hotṛmantam aśvinā //
ṚV, 10, 64, 3.1 narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 143, 3.1 narā daṃsiṣṭhāv atraye śubhrā siṣāsataṃ dhiyaḥ /
ṚV, 10, 143, 3.2 athā hi vāṃ divo narā puna stomo na viśase //
ṚV, 10, 143, 4.2 ā yan naḥ sadane pṛthau samane parṣatho narā //
ṚV, 10, 143, 6.2 sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 9.1 somo vaiṣṇavaṃ mahimānam ojaḥ sapta ṛṣayaḥ suvīrā narāḥ prīṇayanti /
ṚVKh, 1, 5, 9.1 pra vāṃ narā saptavadhrir manīṣā giraṃ hinvat prativābhyām idānīm /
ṚVKh, 2, 14, 1.3 ka īṃ vyaktā naraḥ sanīḍhaḥ //
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
Arthaśāstra
ArthaŚ, 4, 12, 39.1 bhuñjīta striyam anyeṣāṃ yathāsaṃbhāṣitaṃ naraḥ /
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 16.1 yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 30.1 bhallātakayātudhānāvānudhāmārgavabāṇānāṃ puṣpair elakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ //
Aṣṭasāhasrikā
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 129.0 nare sañjñāyām //
Buddhacarita
BCar, 1, 25.2 loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ //
BCar, 2, 10.1 pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ /
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 3, 26.2 jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya //
BCar, 3, 27.1 tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam /
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 3, 46.2 vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ //
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 4, 46.2 śuklavāsā iva naraḥ striyā pītāṅgarāgayā //
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 4, 99.1 asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate /
BCar, 5, 17.2 narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ //
BCar, 8, 7.1 tato bhramadbhirdiśi dīnamānasair anujjvalair bāṣpahatekṣaṇair naraiḥ /
BCar, 8, 49.1 tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
BCar, 8, 83.1 tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum /
BCar, 9, 40.1 kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa /
BCar, 9, 45.1 jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ /
BCar, 9, 65.1 naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām /
BCar, 12, 11.1 iti vākyamarāḍasya vijñāya sa nararṣabhaḥ /
BCar, 12, 95.1 upavāsavidhīnnaikān kurvannaradurācarān /
BCar, 13, 46.2 anīśvarasyātmani dhūyamāno durmarṣaṇasyeva narasya manyuḥ //
Carakasaṃhitā
Ca, Sū., 1, 130.2 naro narakapātī syāttasya saṃbhāṣaṇādapi //
Ca, Sū., 3, 7.2 bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām //
Ca, Sū., 3, 17.2 tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca //
Ca, Sū., 5, 24.2 śuṣkāṃ nigarbhāṃ tāṃ vartiṃ dhūmanetrārpitāṃ naraḥ //
Ca, Sū., 5, 45.2 eṣu dhūmamakāleṣu mohāt pibati yo naraḥ //
Ca, Sū., 5, 87.2 tvacyaśca paramabhyaṅgas tasmāttaṃ śīlayennaraḥ //
Ca, Sū., 5, 89.2 bhavatyaṅganityatvānnaro 'lpajara eva ca //
Ca, Sū., 6, 12.2 bhakṣayenmadirāṃ sīdhuṃ madhu cānupibennaraḥ //
Ca, Sū., 6, 32.2 grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca, Sū., 7, 36.1 ucitādahitāddhīmān kramaśo viramennaraḥ /
Ca, Sū., 7, 57.2 nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ //
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 19.1 vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ /
Ca, Sū., 13, 21.1 śīte rātrau piban snehaṃ naraḥ śleṣmādhiko 'pi vā /
Ca, Sū., 13, 31.1 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ /
Ca, Sū., 13, 49.1 mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ /
Ca, Sū., 13, 61.2 śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ //
Ca, Sū., 13, 64.1 snehaṃ pītvā naraḥ snehaṃ pratibhuñjāna eva ca /
Ca, Sū., 13, 69.2 mṛdukoṣṭhasya tasmāt sa suvirecyo naraḥ smṛtaḥ //
Ca, Sū., 13, 82.1 snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ /
Ca, Sū., 13, 87.2 piban saphāṇitaṃ kṣīraṃ naraḥ snihyati vātikaḥ //
Ca, Sū., 13, 88.2 naraḥ snihyati pītvā vā saraṃ dadhnaḥ saphāṇitam //
Ca, Sū., 13, 89.2 kṣīrasiddho bahusnehaḥ snehayedacirānnaram //
Ca, Sū., 13, 93.2 vyoṣagarbhaṃ bhiṣak snehaṃ pītvā snihyati taṃ naraḥ //
Ca, Sū., 13, 98.1 lavaṇopahitāḥ snehāḥ snehayantyacirānnaram /
Ca, Sū., 14, 5.2 namayanti yathānyāyaṃ kiṃ punarjīvato narān //
Ca, Sū., 14, 67.2 tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ //
Ca, Sū., 16, 3.2 naraṃ virecayati yaṃ sa yogāt sukhamaśnute //
Ca, Sū., 16, 12.1 cikitsāprābhṛtaṃ tasmādupeyāccharaṇaṃ naraḥ /
Ca, Sū., 16, 19.2 tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca, Sū., 16, 25.1 yasya tvayogastaṃ snigdhaṃ punaḥ saṃśodhayennaram /
Ca, Sū., 17, 61.2 praṇāśayati saṃjñāṃ ca vepayatyathavā naram //
Ca, Sū., 17, 116.1 pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate /
Ca, Sū., 21, 9.2 ayathopacayotsāho naro 'tisthūla ucyate //
Ca, Sū., 21, 12.2 vikārānuśayaḥ krodhaḥ kurvantyatikṛśaṃ naram //
Ca, Sū., 21, 15.2 tvagasthiśeṣo 'tikṛśaḥ sthūlaparvā naro mataḥ //
Ca, Sū., 21, 16.1 satataṃ vyādhitāvetāvatisthūlakṛśau narau /
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Ca, Sū., 21, 34.2 svapnaprasaṅgācca naro varāha iva puṣyati //
Ca, Sū., 22, 26.2 strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ //
Ca, Sū., 22, 31.1 snehāḥ snehayitavyāśca svedāḥ svedyāśca ye narāḥ /
Ca, Sū., 23, 13.1 rasameṣāṃ yathādoṣaṃ prātaḥ prātaḥ pibannaraḥ /
Ca, Sū., 23, 24.2 narāṇāṃ dīpyate cāgniḥ smṛtirbuddhiśca vardhate //
Ca, Sū., 25, 29.1 yeṣāmeva hi bhāvānāṃ saṃpat saṃjanayennaram /
Ca, Sū., 27, 58.1 hitā vyāyāmanityebhyo narā dīptāgnayaśca ye /
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Ca, Sū., 28, 43.1 parihāryāṇyapathyāni sadā pariharannaraḥ /
Ca, Nid., 1, 38.3 narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam //
Ca, Nid., 4, 13.2 śleṣmakopānnaro mūtramudamehī pramehati //
Ca, Nid., 4, 18.1 śukrābhaṃ śukramiśraṃ vā mururmehati yo naraḥ /
Ca, Nid., 4, 20.1 mūrtānmūtragatān doṣānaṇūn mehati yo naraḥ /
Ca, Nid., 4, 20.2 sikatāmehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ //
Ca, Nid., 4, 22.2 ālālamehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ //
Ca, Nid., 4, 29.2 pittakopānnaro mūtraṃ kṣāramehī pramehati //
Ca, Nid., 4, 31.1 cāṣapakṣanibhaṃ mūtramamlaṃ mehati yo naraḥ /
Ca, Nid., 4, 32.1 visraṃ lavaṇamuṣṇaṃ ca raktaṃ mehati yo naraḥ /
Ca, Nid., 4, 41.1 vasāmiśraṃ vasābhaṃ vā muhurmehati yo naraḥ /
Ca, Nid., 4, 42.1 majjānaṃ saha mūtreṇa muhurmehati yo naraḥ /
Ca, Nid., 4, 44.1 kaṣāyamadhuraṃ pāṇḍu rūkṣaṃ mehati yo naraḥ /
Ca, Nid., 4, 52.1 yastvāhāraṃ śarīrasya dhātusāmyakaraṃ naraḥ /
Ca, Nid., 5, 12.2 sādhyo 'yamiti yaḥ pūrvaṃ naro rogamupekṣate /
Ca, Vim., 3, 12.1 caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ /
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Ca, Śār., 2, 17.1 kasmāddviretāḥ pavanendriyo vā saṃskāravāhī naranāriṣaṇḍau /
Ca, Śār., 2, 46.1 naro hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ /
Ca, Indr., 1, 24.2 mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam //
Ca, Indr., 2, 7.2 puṣpitān upadekṣyāmo narān bahuvidhair bahūn //
Ca, Indr., 2, 9.1 tamāhuḥ puṣpitaṃ dhīrā naraṃ maraṇalakṣaṇaiḥ /
Ca, Indr., 2, 18.1 yo rasaḥ prakṛtisthānāṃ narāṇāṃ dehasaṃbhavaḥ /
Ca, Indr., 2, 23.3 puṣpitasya narasyaitat maraṇamādiśet //
Ca, Indr., 4, 9.1 jale suvimale jālam ajālāvatate naraḥ /
Ca, Indr., 4, 16.2 narā viliṅgān paśyanti bhāvān bhāvāñjihāsavaḥ //
Ca, Indr., 4, 17.2 vinimittāni paśyanti rūpāṇyāyuḥkṣaye narāḥ //
Ca, Indr., 4, 22.2 mukhapākādṛte pakvaṃ tamāhuḥ kuśalā naram //
Ca, Indr., 4, 25.2 naraḥ paśyati yaḥ kaścidindriyairna sa jīvati //
Ca, Indr., 5, 5.1 anyasyāpi ca rogasya pūrvarūpāṇi yaṃ naram /
Ca, Indr., 5, 23.1 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram /
Ca, Indr., 5, 25.1 śaṣkulīrvāpyapūpān vā svapne khādati yo naraḥ /
Ca, Indr., 6, 8.1 ānāhaścātisāraśca yametau durbalaṃ naram /
Ca, Indr., 6, 9.1 ānāhaścātitṛṣṇā ca yametau durbalaṃ naram /
Ca, Indr., 6, 9.2 viśato vijahatyenaṃ prāṇā nāticirānnaram //
Ca, Indr., 6, 14.1 śūnahastaṃ śūnapādaṃ śūnaguhyodaraṃ naram /
Ca, Indr., 6, 16.2 kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā //
Ca, Indr., 6, 18.2 durbalasya viśeṣeṇa narasyāntāya jāyate //
Ca, Indr., 6, 21.2 kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ //
Ca, Indr., 7, 19.1 utthāpyamānaḥ śayanāt pramohaṃ yāti yo naraḥ /
Ca, Indr., 7, 23.1 iṣṭaṃ ca guṇasampannam annam aśnāti yo naraḥ /
Ca, Indr., 7, 26.2 hīnavarṇabalāhāro yo naro na sa jīvati //
Ca, Indr., 8, 7.1 tryahametena jīvanti lakṣaṇenāturā narāḥ /
Ca, Indr., 8, 8.1 āyamyotpāṭitān keśān yo naro nāvabudhyate /
Ca, Indr., 8, 15.1 dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati /
Ca, Indr., 8, 27.2 imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu /
Ca, Indr., 9, 8.2 gulmī ca madhumehī ca rājayakṣmī ca yo naraḥ //
Ca, Indr., 9, 10.1 virecanahṛtānāho yastṛṣṇānugato naraḥ /
Ca, Indr., 9, 11.2 urasaśca viśuṣkatvād yo naro na sa jīvati //
Ca, Indr., 9, 15.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
Ca, Indr., 11, 17.2 naraḥ svasthavadāhāramabalaḥ kālacoditaḥ //
Ca, Indr., 11, 20.2 śītapādakarocchvāso yo naro na sa jīvati //
Ca, Cik., 1, 74.1 rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt /
Ca, Cik., 2, 6.2 bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ narasya //
Ca, Cik., 3, 118.1 cikitsayā viṣaghnyaiva sa śamaṃ labhate naraḥ /
Ca, Cik., 3, 131.2 saṃtāpamadhikaṃ dehe janayanti narastadā //
Ca, Cik., 3, 182.2 jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ //
Ca, Cik., 3, 183.2 śṛtāṃ vidārīgandhādyair dīpanīṃ svedanīṃ naraḥ //
Ca, Cik., 3, 205.2 pākyaṃ śītakaṣāyaṃ vā pibejjvaraharaṃ naraḥ //
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 3, 278.1 mucyate sahasā prāṇaiściraṃ kliśyati vā naraḥ /
Ca, Cik., 3, 279.1 nāti gurvati vā snigdhaṃ bhojayet sahasā naram /
Ca, Cik., 3, 333.2 varjyametannarastasya punarāvartate jvaraḥ //
Ca, Cik., 5, 93.1 tadeva tailaṃ payasā vātagulmī pibennaraḥ /
Ca, Cik., 23, 131.2 striyā daṣṭo viparyastairetaiḥ puṃsā naro mataḥ //
Ca, Cik., 23, 132.1 vyāmiśraliṅgairetaistu klībadaṣṭaṃ naraṃ vadet /
Ca, Cik., 23, 160.1 na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca /
Ca, Cik., 1, 3, 22.2 bhavetsamāṃ prayuñjāno naro lauharasāyanam //
Ca, Cik., 1, 3, 38.1 piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ /
Ca, Cik., 1, 4, 34.2 dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam //
Ca, Cik., 2, 1, 9.1 taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ /
Ca, Cik., 2, 1, 17.1 aniṣṭagandhaścaikaśca nirapatyastathā naraḥ /
Ca, Cik., 2, 2, 13.2 śephasā vājivadyāti yāvadicchaṃ striyo naraḥ //
Ca, Cik., 2, 2, 17.2 naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 2, 29.1 paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ /
Ca, Cik., 2, 3, 20.2 saṃkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate //
Ca, Cik., 2, 3, 23.1 tair naraḥ saha visrabdhaḥ suvayasyair vṛṣāyate //
Ca, Cik., 2, 3, 30.2 vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām //
Ca, Cik., 2, 4, 4.1 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ /
Ca, Cik., 2, 4, 6.1 narāścaṭakavat kecid vrajanti bahuśaḥ striyam /
Ca, Cik., 2, 4, 35.2 tāsāṃ prayogādgajavannārīḥ saṃtarpayennaraḥ //
Ca, Cik., 2, 4, 40.2 āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati //
Ca, Cik., 2, 4, 51.1 yena nārīṣu sāmarthyaṃ vājīvallabhate naraḥ /
Lalitavistara
LalVis, 1, 58.2 devātidevaṃ naradevapūjyaṃ dharme svayaṃbhuṃ vaśinaṃ śrayadhvam //
LalVis, 2, 15.2 abhivarṣāmṛtavarṣaṃ śamaya kleśānnaramarūṇām //
LalVis, 3, 35.1 śuddhodano rājakule kulīno narendravaṃśe suviśuddhagātraḥ /
LalVis, 3, 50.1 jambudhvaje 'nyā na hi sāsti nārī yasyā samarthā dharituṃ narottamaḥ /
LalVis, 6, 49.2 na ca kaścittaṃ padmaṃ paśyati sma anyatra sārathinarottamād daśaśatasāhasrikācca mahābrahmaṇaḥ /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 1, 1.41 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 1, 1, 118.1 yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya /
MBh, 1, 1, 187.1 nigrahānugrahau cāpi viditau te narādhipa /
MBh, 1, 1, 202.2 āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate //
MBh, 1, 1, 211.2 sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ //
MBh, 1, 1, 214.18 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan /
MBh, 1, 2, 14.1 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām /
MBh, 1, 2, 15.2 eko ratho gajaścaiko narāḥ pañca padātayaḥ /
MBh, 1, 2, 21.2 narāṇām api pañcāśacchatāni trīṇi cānaghāḥ //
MBh, 1, 2, 30.2 abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ //
MBh, 1, 2, 149.1 tataścāpyabhiniryātrā rathāśvanaradantinām /
MBh, 1, 2, 191.2 putraśokābhisaṃtaptaḥ prajñācakṣur narādhipa /
MBh, 1, 2, 223.2 dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ //
MBh, 1, 13, 39.1 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ /
MBh, 1, 17, 2.2 jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ //
MBh, 1, 17, 18.2 naranārāyaṇau devau samājagmatur āhavam //
MBh, 1, 17, 19.1 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api /
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 38, 8.4 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ //
MBh, 1, 38, 18.1 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ /
MBh, 1, 39, 14.1 vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe /
MBh, 1, 39, 27.2 amātyān suhṛdaścaiva provāca sa narādhipaḥ //
MBh, 1, 42, 3.5 kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti dārān parityajya gatā narā ye /
MBh, 1, 45, 19.3 evaṃ saṃcoditā rājñā mantriṇaste narādhipam /
MBh, 1, 46, 29.1 tasmin vṛkṣe naraḥ kaścid indhanārthāya pārthiva /
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 53, 6.2 yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ //
MBh, 1, 55, 3.20 brahmahatyāṣṭādaśa vai kṛtāstvayā narādhipa /
MBh, 1, 55, 21.20 te tatra prayatāḥ kālaṃ kaṃcid ūṣur nararṣabhāḥ /
MBh, 1, 56, 5.1 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ /
MBh, 1, 56, 8.2 anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ //
MBh, 1, 56, 13.4 saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa /
MBh, 1, 56, 14.1 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 23.2 sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā //
MBh, 1, 56, 30.4 jñānād ajñānato vāpi prakaroti naraśca yat //
MBh, 1, 56, 31.12 nareṇa dharmakāmena sarvaḥ śrotavya ityapi /
MBh, 1, 56, 31.17 naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ /
MBh, 1, 56, 32.36 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 57, 7.2 ūdhaḥ pṛthivyā yo deśastam āvasa narādhipa //
MBh, 1, 57, 11.1 na ca pitrā vibhajyante narā guruhite ratāḥ /
MBh, 1, 57, 16.1 lakṣaṇaṃ caitad eveha bhavitā te narādhipa /
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 57, 23.1 ye pūjayiṣyanti narā rājānaśca mahaṃ mama /
MBh, 1, 57, 25.1 evaṃ mahātmanā tena mahendreṇa narādhipa /
MBh, 1, 57, 26.1 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ /
MBh, 1, 57, 38.14 taror adhastācchākhāyāṃ sukhāsīno narādhipaḥ /
MBh, 1, 57, 67.2 tasyāstu yojanād gandham ājighranti narā bhuvi //
MBh, 1, 57, 75.4 tasyāstu yojanād gandham ājighranti narā bhuvi /
MBh, 1, 58, 6.2 ṛtāvṛtau naravyāghra na kāmān nānṛtau tathā //
MBh, 1, 58, 10.3 ādhibhir vyādhibhiścaiva vimuktāḥ sarvaśo narāḥ //
MBh, 1, 58, 13.1 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ /
MBh, 1, 58, 15.1 na bāla eva mriyate tadā kaścin narādhipa /
MBh, 1, 58, 21.1 karmāṇi ca naravyāghra dharmopetāni mānavāḥ /
MBh, 1, 58, 22.1 svakarmaniratāścāsan sarve varṇā narādhipa /
MBh, 1, 58, 22.4 evaṃ tadā naravyāghra dharmo na hrasate kvacit //
MBh, 1, 60, 30.1 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ /
MBh, 1, 60, 35.1 dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa /
MBh, 1, 60, 60.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja /
MBh, 1, 60, 64.1 mātaṅgyāstvatha mātaṅgā apatyāni narādhipa /
MBh, 1, 61, 5.2 sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ //
MBh, 1, 61, 13.2 ugrasena iti khyāta ugrakarmā narādhipaḥ //
MBh, 1, 61, 20.2 senābindur iti khyātaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 28.2 pauravo nāma rājarṣiḥ sa babhūva nareṣviha /
MBh, 1, 61, 29.2 prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 30.2 candravarmeti vikhyātaḥ kāmbojānāṃ narādhipaḥ /
MBh, 1, 61, 35.2 śunako nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 36.2 jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 40.1 dvitīyo vikṣarādyastu narādhipa mahāsuraḥ /
MBh, 1, 61, 41.2 pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 42.2 maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 45.1 kālakāyāstu ye putrāsteṣām aṣṭau narādhipāḥ /
MBh, 1, 61, 47.2 aparājita ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 54.2 tataḥ saṃjajñire vīrāḥ kṣitāviha narādhipāḥ //
MBh, 1, 61, 60.1 kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ /
MBh, 1, 61, 62.2 sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ //
MBh, 1, 61, 67.2 vīraḥ kamalapatrākṣaḥ kṣitāvāsīn narādhipa //
MBh, 1, 61, 78.2 dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ /
MBh, 1, 61, 86.8 aindrir narastu bhavitā yasya nārāyaṇaḥ sakhā /
MBh, 1, 61, 86.14 naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ /
MBh, 1, 61, 89.4 karṇaṃ naravaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām /
MBh, 1, 61, 94.1 tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa /
MBh, 1, 62, 7.2 tadā narā naravyāghra tasmiñ janapadeśvare //
MBh, 1, 62, 7.2 tadā narā naravyāghra tasmiñ janapadeśvare //
MBh, 1, 63, 9.1 iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam /
MBh, 1, 63, 17.1 dūrasthān sāyakaiḥ kāṃścid abhinat sa nararṣabhaḥ /
MBh, 1, 63, 23.2 kecit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ //
MBh, 1, 64, 24.2 naranārāyaṇasthānaṃ gaṅgayevopaśobhitam /
MBh, 1, 64, 29.1 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ /
MBh, 1, 65, 5.2 papracchānāmayaṃ rājan kuśalaṃ ca narādhipam //
MBh, 1, 68, 29.2 ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam //
MBh, 1, 68, 43.1 kāntāreṣvapi viśrāmo narasyādhvanikasya vai /
MBh, 1, 68, 47.2 tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram /
MBh, 1, 68, 49.1 dahyamānā manoduḥkhair vyādhibhiścāturā narāḥ /
MBh, 1, 68, 49.3 vipravāsakṛśā dīnā narā malinavāsasaḥ /
MBh, 1, 69, 4.3 purā naravaraḥ putra urvaśyāṃ janitastadā /
MBh, 1, 69, 25.3 yaḥ pāpaṃ na vijānāti karma kṛtvā narādhipa /
MBh, 1, 70, 20.2 lobhānvito madabalān naṣṭasaṃjño narādhipaḥ //
MBh, 1, 71, 24.4 nāryo naraṃ kāmayante rūpiṇaṃ sragviṇaṃ tathā //
MBh, 1, 73, 15.4 sarvalakṣaṇasampannām apṛcchat sa narādhipaḥ //
MBh, 1, 73, 23.1 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ /
MBh, 1, 73, 23.12 yadi madvacanān nādya māṃ necchasi narādhipa /
MBh, 1, 74, 1.2 yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati /
MBh, 1, 74, 11.3 suyantritā narā nityaṃ vihīnā vā dhanair narāḥ /
MBh, 1, 74, 11.3 suyantritā narā nityaṃ vihīnā vā dhanair narāḥ /
MBh, 1, 74, 11.9 sukṛte duṣkṛte vāpi yatra sajati yo naraḥ /
MBh, 1, 76, 8.2 ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa /
MBh, 1, 76, 11.2 sarva eva naravyāghra vidhānam anuvartate /
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 77, 13.2 sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa //
MBh, 1, 79, 23.19 na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam /
MBh, 1, 80, 18.3 aputrī tu naraḥ svargād duḥkhaṃ narakam āviśet /
MBh, 1, 82, 5.5 na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca /
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 1, 82, 5.17 tasmāt praśaste devendra naraḥ saktamanā bhavet /
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 85, 5.1 tasmād etad varjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma /
MBh, 1, 85, 12.3 āpadyamāno narayonim etām ācakṣva me saṃśayāt prabravīmi //
MBh, 1, 88, 12.15 dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi /
MBh, 1, 88, 12.16 vimuktapāpāḥ pūtāste tatkṣaṇenābhavan narāḥ /
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 1, 92, 28.5 pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ //
MBh, 1, 92, 32.7 abravīcchaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa /
MBh, 1, 93, 21.1 asti me mānuṣe loke naradevātmajā sakhī /
MBh, 1, 94, 4.3 tasya kīrtimato vṛttam avekṣya satataṃ narāḥ /
MBh, 1, 94, 64.12 dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ /
MBh, 1, 94, 87.1 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa /
MBh, 1, 94, 93.1 tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ /
MBh, 1, 96, 31.5 saṃspṛśaṃśca dhanuḥśreṣṭhaṃ sajyaṃ kṛtvā nararṣabhaḥ /
MBh, 1, 96, 32.2 śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ /
MBh, 1, 96, 34.2 apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ //
MBh, 1, 96, 37.2 tenāśvāṃścaturo 'mṛdnācchālvarājño narādhipa //
MBh, 1, 96, 39.1 kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 96, 42.1 so 'cireṇaiva kālena atyakrāman narādhipa /
MBh, 1, 98, 17.28 mṛte jīvati vā tasmin nāparaṃ prāpnuyān naram /
MBh, 1, 99, 19.6 sa buddhimān manuṣyeṣu sa naraḥ kṛtsnakarmakṛt //
MBh, 1, 100, 11.4 tasmād avarajaṃ putraṃ janayānyaṃ narādhipam /
MBh, 1, 101, 16.4 nyavedayaṃstathā rājñe yathā vṛttaṃ narādhipa /
MBh, 1, 102, 14.1 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa /
MBh, 1, 102, 19.1 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat /
MBh, 1, 105, 1.6 tataḥ sā kuntibhojena rājñāhūya narādhipān /
MBh, 1, 105, 2.6 pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat /
MBh, 1, 105, 2.9 taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ /
MBh, 1, 105, 6.2 pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi //
MBh, 1, 105, 6.2 pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi //
MBh, 1, 105, 7.47 jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ /
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 105, 13.2 pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ //
MBh, 1, 106, 4.2 jayantam iva paulomī pariṣvajya nararṣabham //
MBh, 1, 106, 11.1 tasya kāmāṃśca bhogāṃśca narā nityam atandritāḥ /
MBh, 1, 109, 9.3 varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ //
MBh, 1, 109, 24.1 kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam /
MBh, 1, 110, 41.2 dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata /
MBh, 1, 111, 16.3 iha tasmāt prajāhetoḥ prajāyante narottamāḥ //
MBh, 1, 111, 19.1 daivadiṣṭaṃ naravyāghra karmaṇehopapādaya /
MBh, 1, 111, 19.2 akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ //
MBh, 1, 112, 5.1 na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvad ṛte naram /
MBh, 1, 112, 18.2 bhadrā paramaduḥkhārtā tan nibodha narādhipa //
MBh, 1, 112, 22.2 tvām ahaṃ naraśārdūla gacchantam anivartinam //
MBh, 1, 112, 23.2 bhaviṣyāmi naravyāghra nityaṃ priyahite ratā //
MBh, 1, 112, 28.1 darśayasva naravyāghra sādhu mām asukhānvitām /
MBh, 1, 113, 7.8 rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ /
MBh, 1, 114, 48.2 ityete devagandharvā jagustatra nararṣabham //
MBh, 1, 114, 61.11 ete cānye ca bahavo naralokādhipāstathā /
MBh, 1, 115, 21.8 mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ /
MBh, 1, 116, 19.2 sā kathaṃ lobhitavatī vijane tvaṃ narādhipam /
MBh, 1, 116, 22.29 dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ /
MBh, 1, 116, 31.2 ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham /
MBh, 1, 117, 20.1 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ /
MBh, 1, 117, 23.7 naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ /
MBh, 1, 117, 23.7 naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ /
MBh, 1, 117, 24.4 pāṇḍavau naraśārdūlāvimāvapyaparājitau //
MBh, 1, 118, 5.1 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ /
MBh, 1, 118, 10.1 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam /
MBh, 1, 118, 12.1 ratnāni cāpyupādāya bahūni śataśo narāḥ /
MBh, 1, 118, 15.2 rudantaḥ śokasaṃtaptā anujagmur narādhipam /
MBh, 1, 118, 16.2 kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ /
MBh, 1, 118, 21.2 ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ /
MBh, 1, 119, 30.3 upāhṛtaṃ naraistatra kuśalaiḥ sūdakarmaṇi /
MBh, 1, 119, 38.7 ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ /
MBh, 1, 119, 38.91 taiścāpi sampariṣvaktaḥ saha mātrā nararṣabhaiḥ /
MBh, 1, 119, 43.21 upārjitaṃ naraistatra tathā sūdakṛtaṃ ca tat /
MBh, 1, 119, 43.72 ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ /
MBh, 1, 120, 17.2 prātipeyo naraśreṣṭho mithunaṃ gautamasya tam /
MBh, 1, 121, 2.5 pāṇḍavān kauravāṃścaiva dadau śiṣyān nararṣabha /
MBh, 1, 122, 3.1 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit /
MBh, 1, 122, 36.1 na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kvacit /
MBh, 1, 123, 6.6 arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 123, 16.1 tatropakaraṇaṃ gṛhya naraḥ kaścid yadṛcchayā /
MBh, 1, 123, 38.2 na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa //
MBh, 1, 123, 44.2 dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa //
MBh, 1, 123, 52.1 paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja /
MBh, 1, 124, 10.3 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha /
MBh, 1, 124, 20.2 viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ //
MBh, 1, 124, 22.2 raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ /
MBh, 1, 124, 22.13 śastramārgān yathotsṛṣṭāṃśceruḥ sarve nararṣabhāḥ /
MBh, 1, 124, 26.1 sahasā cukruśustatra narāḥ śatasahasraśaḥ /
MBh, 1, 125, 14.2 dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ //
MBh, 1, 126, 32.2 kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ /
MBh, 1, 127, 7.1 aṅgarājyaṃ ca nārhastvam upabhoktuṃ narādhama /
MBh, 1, 127, 16.1 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ /
MBh, 1, 128, 4.1 tato 'bhijagmuḥ pāñcālān nighnantaste nararṣabhāḥ /
MBh, 1, 128, 10.1 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha /
MBh, 1, 129, 18.27 sa kathaṃ śakyate 'smābhir apakraṣṭuṃ nararṣabha /
MBh, 1, 129, 18.35 te tathā satkṛtāstāta viṣaye pāṇḍunā narāḥ /
MBh, 1, 130, 2.2 evaṃ śrutvā tu putrasya prajñācakṣur narādhipaḥ /
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 134, 2.2 abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā //
MBh, 1, 134, 7.2 upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api //
MBh, 1, 134, 8.1 arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ /
MBh, 1, 135, 21.1 na cainān anvabudhyanta narā nagaravāsinaḥ /
MBh, 1, 136, 8.3 suṣvāpa vigatajñānā mṛtakalpā narādhipa //
MBh, 1, 136, 11.5 cakruśca paramaṃ yatnaṃ narāsteṣāṃ pramokṣaṇe /
MBh, 1, 136, 13.2 anāgasaḥ suviśvastān yo dadāha narottamān //
MBh, 1, 136, 19.11 tataḥ saṃpreṣito vidvān vidureṇa narastadā /
MBh, 1, 136, 19.14 śive bhāgīrathītīre narair visrambhibhiḥ kṛtām /
MBh, 1, 136, 19.25 atha tān vyathitān dṛṣṭvā saha mātrā narottamān /
MBh, 1, 136, 19.30 tārayāmāsa rājendra gaṅgāṃ nāvā nararṣabhān /
MBh, 1, 137, 16.46 adīnātmā naravyāghraḥ śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 1, 137, 16.55 mā śocastvaṃ naravyāghra jahi śokaṃ mahāvrata /
MBh, 1, 138, 20.2 yo 'ham adya naravyāghrān suptān paśyāmi bhūtale //
MBh, 1, 138, 22.1 ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi /
MBh, 1, 138, 22.3 imau nīlotpalaśyāmau nareṣvapratimau bhuvi //
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 1, 140, 11.2 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam /
MBh, 1, 141, 2.2 mām āsādaya durbuddhe tarasā tvaṃ narāśana //
MBh, 1, 141, 7.1 samāgaccha mayā sārdham ekenaiko narāśana /
MBh, 1, 141, 10.2 purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān //
MBh, 1, 141, 24.1 tayoḥ śabdena mahatā vibuddhāste nararṣabhāḥ /
MBh, 1, 142, 12.2 paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau /
MBh, 1, 142, 23.3 māhātmyam ātmano vettha narāṇāṃ hitakāmyayā /
MBh, 1, 142, 31.6 apūjayan naravyāghraṃ bhīmasenam ariṃdamam //
MBh, 1, 143, 12.2 vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān //
MBh, 1, 144, 6.4 tadāśramān nirgamanaṃ mayā jñātaṃ nararṣabhāḥ /
MBh, 1, 144, 12.7 kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ /
MBh, 1, 144, 16.1 yakṣyanti ca naravyāghrā vijitya pṛthivīm imām /
MBh, 1, 144, 20.1 sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa /
MBh, 1, 145, 36.1 manyante kecid adhikaṃ snehaṃ putre pitur narāḥ /
MBh, 1, 146, 19.2 avaliptair narair brahman mariṣyāmi na saṃśayaḥ /
MBh, 1, 148, 7.2 sa vāro bahubhir varṣair bhavatyasutaro naraiḥ //
MBh, 1, 148, 10.6 dīyamāne narakare satataṃ bakarākṣase //
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 151, 25.17 svayaṃvareṇa draṣṭāsi tat kuruṣva narādhipa /
MBh, 1, 151, 25.86 yannimittam ihāyānti tacchṛṇuṣva narādhipa /
MBh, 1, 152, 5.2 nagare pratyadṛśyanta narair nagaravāsibhiḥ //
MBh, 1, 152, 8.1 tato narā viniṣkrāntā nagarāt kālyam eva tu /
MBh, 1, 152, 10.1 tataḥ sahasraśo rājan narā nagaravāsinaḥ /
MBh, 1, 152, 19.3 śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ /
MBh, 1, 153, 5.1 tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ /
MBh, 1, 154, 13.2 brahmāstraṃ samanuprāpya nareṣvabhyadhiko 'bhavat //
MBh, 1, 154, 23.2 prārthayāmi tvayā sakhyaṃ punar eva narādhipa /
MBh, 1, 154, 24.5 kanyākubje ca kāmpilye vasethāstvaṃ narottama /
MBh, 1, 155, 26.2 tasya hyastrabalaṃ ghoram aprasahyaṃ narair bhuvi //
MBh, 1, 157, 16.7 te prayātā naravyāghrā mātrā saha paraṃtapāḥ /
MBh, 1, 158, 9.1 lobhāt pracāraṃ caratastāsu velāsu vai narān /
MBh, 1, 158, 10.2 garhayanti narān sarvān balasthān nṛpatīn api //
MBh, 1, 159, 3.2 dharṣayanti naravyāghra na brāhmaṇapuraskṛtān /
MBh, 1, 161, 6.1 atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ /
MBh, 1, 163, 10.2 jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ //
MBh, 1, 163, 16.1 tat kṣudhārtair nirānandaiḥ śavabhūtaistadā naraiḥ /
MBh, 1, 163, 21.1 tato dvādaśa varṣāṇi punar īje narādhipaḥ /
MBh, 1, 164, 5.5 yathā kāmaśca krodhaśca nirjitāvajitau naraiḥ /
MBh, 1, 164, 9.1 yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ /
MBh, 1, 165, 6.2 ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati //
MBh, 1, 165, 7.2 viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā //
MBh, 1, 165, 40.20 viśvāmitrastathā cokto vasiṣṭhena narādhipaḥ /
MBh, 1, 166, 28.2 apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ //
MBh, 1, 166, 29.2 gatvā jahāra tvarito naramāṃsam apetabhīḥ //
MBh, 1, 166, 32.1 yasmād abhojyam annaṃ me dadāti sa narādhipaḥ /
MBh, 1, 167, 6.4 ṛṣestasya naravyāghra vacanāt tasya dhīmataḥ /
MBh, 1, 173, 22.5 yadā tu kāmato gacchet paranārīṃ naro nṛpa /
MBh, 1, 175, 1.2 tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 175, 2.1 te prayātā naravyāghrā mātrā saha paraṃtapāḥ /
MBh, 1, 176, 7.2 tāṃśca prāptāṃstadā vīrāñ jajñire na narāḥ kvacit /
MBh, 1, 178, 17.40 sa yayau tāḍitastena vrīḍann iva narādhipaḥ /
MBh, 1, 178, 18.1 tasmiṃstu saṃbhrāntajane samāje nikṣiptavādeṣu narādhipeṣu /
MBh, 1, 180, 4.2 ayaṃ hi sarvān āhūya satkṛtya ca narādhipān /
MBh, 1, 181, 4.6 jaghāna naramukhyāṃstān ye tatra purataḥ sthitāḥ /
MBh, 1, 181, 4.10 aśvenāśvaṃ jaghānātha nareṇa ca tathā naram /
MBh, 1, 181, 4.10 aśvenāśvaṃ jaghānātha nareṇa ca tathā naram /
MBh, 1, 182, 1.3 tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau /
MBh, 1, 182, 14.2 dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha //
MBh, 1, 184, 17.1 kaccicca yakṣye paramapratītaḥ saṃyujya pārthena nararṣabheṇa /
MBh, 1, 185, 4.3 amṛṣyamāṇeṣu narādhipeṣu kruddheṣu taṃ tatra samāpatatsu //
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 185, 7.2 tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ //
MBh, 1, 185, 8.2 sthitau ca tatraiva nivedya kṛṣṇāṃ bhaikṣapracārāya gatā narāgryāḥ //
MBh, 1, 185, 9.2 tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta //
MBh, 1, 185, 28.2 tatrājagāmāśu naro dvitīyo nivedayiṣyann iha siddham annam //
MBh, 1, 186, 12.2 yathānupūrvyā viviśur narāgryās tadā mahārheṣu na vismayantaḥ //
MBh, 1, 187, 10.2 vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha /
MBh, 1, 188, 22.136 gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe /
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 1, 192, 7.23 yāvat tvacalatāṃ sarve prāpnuvanti narādhipāḥ /
MBh, 1, 192, 7.32 etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ /
MBh, 1, 192, 7.68 tad etan naragarbheṇa pāṇḍareṇa virājate /
MBh, 1, 192, 7.149 trīn hayāñ jaghnatustatra phalgunasya nararṣabhau /
MBh, 1, 192, 7.166 abhipetur naravyāghram arjunapramukhā rathāḥ /
MBh, 1, 192, 21.8 etacchrutvā tu vacanaṃ vidurasya narādhipaḥ /
MBh, 1, 193, 9.1 athavā kuśalāḥ kecid upāyanipuṇā narāḥ /
MBh, 1, 193, 11.1 bhīmasenasya vā rājann upāyakuśalair naraiḥ /
MBh, 1, 196, 3.1 preṣyatāṃ drupadāyāśu naraḥ kaścit priyaṃvadaḥ /
MBh, 1, 197, 9.1 prajñāvantau naraśreṣṭhāvasmiṃlloke narādhipa /
MBh, 1, 197, 9.1 prajñāvantau naraśreṣṭhāvasmiṃlloke narādhipa /
MBh, 1, 198, 22.1 viproṣitā dīrghakālam ime cāpi nararṣabhāḥ /
MBh, 1, 199, 25.42 jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān /
MBh, 1, 199, 35.16 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam /
MBh, 1, 199, 36.13 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam //
MBh, 1, 199, 46.12 nityam āryajanopetaṃ naranārīgaṇāyutam /
MBh, 1, 199, 49.8 dvaipāyanaṃ ca sampūjya visṛjya ca narādhipa /
MBh, 1, 200, 3.1 kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ /
MBh, 1, 207, 5.1 avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata /
MBh, 1, 209, 13.1 kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram /
MBh, 1, 210, 5.2 āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī //
MBh, 1, 211, 20.2 āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat //
MBh, 1, 212, 1.173 nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe /
MBh, 1, 212, 1.418 yudhyamānasya saṃgrāme rathaṃ tava nararṣabha /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.445 tato rathavarāt tūrṇam avaruhya nararṣabhaḥ /
MBh, 1, 212, 1.446 abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje /
MBh, 1, 213, 12.8 pramattān aśucīn mūḍhān surāmattān narādhamān /
MBh, 1, 213, 12.32 śrutvā dūraṃ gataṃ pārthaṃ nyavartanta narādhipāḥ /
MBh, 1, 213, 53.2 vijahrur amarāvāse narāḥ sukṛtino yathā //
MBh, 1, 213, 59.2 subhadrā suṣuve vīram abhimanyuṃ nararṣabham //
MBh, 1, 214, 1.2 indraprasthe vasantaste jaghnur anyān narādhipān /
MBh, 1, 215, 11.15 kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm /
MBh, 1, 215, 11.137 naranārāyaṇau yau tau pūrvadevau vibhāvaso /
MBh, 1, 217, 1.2 tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau /
MBh, 1, 217, 1.24 naranārāyaṇau yau tu dvāpare kṛṣṇaphalgunau /
MBh, 1, 219, 15.1 naranārāyaṇau devau tāvetau viśrutau divi /
MBh, 1, 219, 17.2 sayakṣarakṣogandharvanarakiṃnarapannagaiḥ //
MBh, 2, 0, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 2, 3, 13.1 naranārāyaṇau brahmā yamaḥ sthāṇuśca pañcamaḥ /
MBh, 2, 4, 2.3 ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ //
MBh, 2, 4, 30.3 sudharmā cāniruddhaśca śaibyaśca narapuṃgavaḥ //
MBh, 2, 5, 43.1 kaccid vidyāvinītāṃśca narāñ jñānaviśāradān /
MBh, 2, 5, 94.2 kaccinna mucyate steno dravyalobhānnararṣabha //
MBh, 2, 8, 28.2 narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ //
MBh, 2, 10, 14.1 kiṃnarā nāma gandharvā narā nāma tathāpare /
MBh, 2, 11, 61.2 abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa /
MBh, 2, 11, 65.3 vijñāya mānuṣaṃ lokam āyāntaṃ māṃ narādhipa /
MBh, 2, 11, 66.5 evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam /
MBh, 2, 16, 43.2 nirjagāma naravyāghra rājñā saha paraṃtapa //
MBh, 2, 19, 23.1 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ /
MBh, 2, 19, 28.1 te tvatītya janākīrṇāstisraḥ kakṣyā nararṣabhāḥ /
MBh, 2, 19, 33.1 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ /
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 21, 10.1 tatastau naraśārdūlau bāhuśastrau samīyatuḥ /
MBh, 2, 25, 10.1 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhavennaraḥ /
MBh, 2, 26, 4.1 tataḥ sa gaṇḍakīṃ śūro videhāṃśca nararṣabhaḥ /
MBh, 2, 28, 11.2 tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ //
MBh, 2, 28, 36.2 satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim //
MBh, 2, 28, 45.1 ye ca kālamukhā nāma narā rākṣasayonayaḥ /
MBh, 2, 29, 16.2 nyavartata naraśreṣṭho nakulaścitramārgavit //
MBh, 2, 35, 13.2 bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me //
MBh, 2, 35, 27.1 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ /
MBh, 2, 37, 13.1 ādātuṃ hi naravyāghro yaṃ yam icchatyayaṃ yadā /
MBh, 2, 38, 6.1 yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ /
MBh, 2, 38, 29.1 evaṃ hi kathayantyanye narā jñānavidaḥ purā /
MBh, 2, 42, 37.1 āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ /
MBh, 2, 42, 60.3 tasyāṃ sabhāyāṃ divyāyām ūṣatustau nararṣabhau //
MBh, 2, 44, 2.2 vimuktāśca naravyāghrā bhāgadheyapuraskṛtāḥ //
MBh, 2, 47, 26.1 śakāstukhārāḥ kaṅkāśca romaśāḥ śṛṅgiṇo narāḥ /
MBh, 2, 48, 31.2 tān gṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 50, 8.1 vipattiṣvavyatho dakṣo nityam utthānavānnaraḥ /
MBh, 2, 52, 18.2 dhātuśca vaśam anveti pāśair iva naraḥ sitaḥ //
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 2, 57, 17.1 labhyaḥ khalu prātipīya naro 'nupriyavāg iha /
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 2, 60, 42.1 dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ /
MBh, 2, 61, 20.1 catvāryāhur naraśreṣṭhā vyasanāni mahīkṣitām /
MBh, 2, 61, 21.1 eteṣu hi naraḥ sakto dharmam utsṛjya vartate /
MBh, 2, 61, 44.2 noktapūrvaṃ narair anyair na cānyo yad vadiṣyati //
MBh, 2, 65, 7.1 saṃvāde paruṣāṇyāhur yudhiṣṭhira narādhamāḥ /
MBh, 2, 71, 25.1 evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt /
MBh, 2, 72, 10.2 uttiṣṭhanti vināśānte naraṃ taccāsya rocate //
MBh, 3, 1, 21.1 śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ /
MBh, 3, 2, 40.2 arthaśreyasi cāsakto na śreyo vindate naraḥ /
MBh, 3, 2, 62.1 hriyate budhyamāno 'pi naro hāribhir indriyaiḥ /
MBh, 3, 3, 32.2 labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa vindate parām //
MBh, 3, 3, 33.1 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ /
MBh, 3, 5, 4.2 trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti /
MBh, 3, 6, 11.1 samāśvastaṃ viduraṃ te nararṣabhās tato 'pṛcchann āgamanāya hetum /
MBh, 3, 7, 16.1 so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān /
MBh, 3, 7, 22.1 bhavanti hi naravyāghra puruṣā dharmacetasaḥ /
MBh, 3, 8, 15.2 aho mama mataṃ yat tan nibodhata narādhipāḥ //
MBh, 3, 11, 1.3 ahaṃ caiva vijānāmi sarve ceme narādhipāḥ //
MBh, 3, 11, 7.3 pūjayā pratijagrāha saputras taṃ narādhipaḥ //
MBh, 3, 11, 15.2 yad anyonyena te putrā virudhyante narādhipa //
MBh, 3, 11, 20.2 pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha //
MBh, 3, 11, 21.1 te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ /
MBh, 3, 11, 26.2 kas tān yudhi samāsīta jarāmaraṇavān naraḥ //
MBh, 3, 12, 50.2 rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca //
MBh, 3, 12, 68.1 tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ /
MBh, 3, 13, 39.1 naras tvam asi durdharṣa harir nārāyaṇo hy aham /
MBh, 3, 13, 39.2 lokāllokam imaṃ prāptau naranārāyaṇāvṛṣī //
MBh, 3, 15, 2.3 vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam //
MBh, 3, 17, 1.3 prabhūtanaranāgena balenopaviveśa ha //
MBh, 3, 17, 7.1 saṃniveśya ca kauravya dvārakāyāṃ nararṣabha /
MBh, 3, 21, 4.1 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛśam /
MBh, 3, 21, 4.2 kim idaṃ naraśārdūla śrotum icchāmahe vayam //
MBh, 3, 21, 13.1 prayāto 'smi naravyāghra balena mahatā vṛtaḥ /
MBh, 3, 21, 15.1 tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt /
MBh, 3, 22, 19.1 eteṣu hi naravyāghra jīvatsu na kathaṃcana /
MBh, 3, 22, 23.1 tasya rūpaṃ prapatataḥ pitur mama narādhipa /
MBh, 3, 25, 25.1 bhīmaś ca kṛṣṇā ca dhanaṃjayaś ca yamau ca te cānucarā narendram /
MBh, 3, 26, 12.1 alarkam āhur naravarya santaṃ satyavrataṃ kāśikarūṣarājam /
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 26, 14.1 mahābalān parvatakūṭamātrān viṣāṇinaḥ paśya gajān narendra /
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 29, 19.2 saṃtāpadveṣalobhāṃśca śatrūṃśca labhate naraḥ //
MBh, 3, 29, 33.2 tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa /
MBh, 3, 30, 4.1 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api /
MBh, 3, 30, 10.1 mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ /
MBh, 3, 30, 18.2 na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati //
MBh, 3, 30, 34.1 prabhāvavān api naras tasya lokāḥ sanātanāḥ /
MBh, 3, 31, 8.1 ananyā hi naravyāghra nityadā dharmam eva te /
MBh, 3, 31, 22.1 yathā dārumayī yoṣā naravīra samāhitā /
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 33, 40.1 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram /
MBh, 3, 33, 41.2 dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kvacit //
MBh, 3, 33, 54.2 ānṛṇyam āpnoti naraḥ parasyātmana eva ca //
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 65.1 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ /
MBh, 3, 37, 22.2 manīṣayā tataḥ kṣipram āgato 'smi nararṣabha //
MBh, 3, 39, 6.1 yacchrutvā narasiṃhānāṃ dainyaharṣātivismayāt /
MBh, 3, 41, 1.2 naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān /
MBh, 3, 41, 5.2 gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yannararṣabha //
MBh, 3, 42, 18.1 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ /
MBh, 3, 45, 18.1 naranārāyaṇau yau tau purāṇāvṛṣisattamau /
MBh, 3, 46, 25.2 sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi //
MBh, 3, 47, 8.2 kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ //
MBh, 3, 48, 9.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 3, 50, 14.1 nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi /
MBh, 3, 50, 29.1 tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ /
MBh, 3, 51, 29.2 asmākaṃ kuru sāhāyyaṃ dūto bhava narottama //
MBh, 3, 53, 10.1 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ /
MBh, 3, 53, 11.2 varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati //
MBh, 3, 53, 16.1 praviśantaṃ ca māṃ tatra na kaścid dṛṣṭavān naraḥ /
MBh, 3, 53, 19.2 tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ //
MBh, 3, 53, 20.1 teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama /
MBh, 3, 57, 1.2 damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam /
MBh, 3, 58, 28.3 nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam //
MBh, 3, 58, 32.1 panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama /
MBh, 3, 59, 13.2 utsarge 'manyata śreyo damayantyā narādhipaḥ //
MBh, 3, 60, 6.1 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara /
MBh, 3, 61, 13.2 katham iṣṭvā naravyāghra mayi mithyā pravartase //
MBh, 3, 61, 14.1 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute /
MBh, 3, 61, 17.1 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara /
MBh, 3, 61, 21.1 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa /
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 61, 26.2 prasthitaṃ vā naraśreṣṭha mama śokavivardhana //
MBh, 3, 61, 49.2 anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam //
MBh, 3, 61, 78.1 sa kaiścin nikṛtiprajñair akalyāṇair narādhamaiḥ /
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 62, 14.2 na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate //
MBh, 3, 62, 24.2 asahāyā narebhyaś ca nodvijasyamaraprabhe //
MBh, 3, 63, 17.1 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā /
MBh, 3, 63, 17.2 brahmavidbhyaś ca bhavitā matprasādān narādhipa //
MBh, 3, 63, 22.1 svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa /
MBh, 3, 66, 21.1 prasthāpayad rājamātā śrīmatā naravāhinā /
MBh, 3, 67, 1.3 naravīrasya vai tasya nalasyānayane yata //
MBh, 3, 67, 15.1 sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha /
MBh, 3, 67, 16.2 sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate //
MBh, 3, 67, 17.1 yacca vo vacanaṃ śrutvā brūyāt prativaco naraḥ /
MBh, 3, 69, 1.2 śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ /
MBh, 3, 69, 8.2 kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam //
MBh, 3, 69, 9.1 pratijānāmi te satyaṃ gamiṣyasi narādhipa /
MBh, 3, 69, 17.3 yojayāmāsa kuśalo javayuktān rathe naraḥ //
MBh, 3, 69, 19.1 tato naravaraḥ śrīmān nalo rājā viśāṃ pate /
MBh, 3, 71, 19.1 so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ /
MBh, 3, 75, 5.2 samartho yojanaśataṃ gantum aśvair narādhipa //
MBh, 3, 76, 8.2 damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ //
MBh, 3, 76, 14.1 pūrvaṃ hyasi sakhā me 'si sambandhī ca narādhipa /
MBh, 3, 78, 6.2 devanena naraśreṣṭha sabhāryo bharatarṣabha //
MBh, 3, 80, 36.1 prāpyante pārthivair ete samṛddhair vā naraiḥ kvacit /
MBh, 3, 80, 50.3 tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ //
MBh, 3, 80, 53.3 prāpnuyācca naro lokān brahmaṇaḥ sadane 'kṣayān //
MBh, 3, 80, 61.1 tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ /
MBh, 3, 80, 76.2 kapilānāṃ naravyāghra śatasya phalam aśnute //
MBh, 3, 80, 82.1 varadāne naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 80, 82.3 piṇḍārake naraḥ snātvā labhed bahu suvarṇakam //
MBh, 3, 80, 89.3 janmaprabhṛti pāpāni kṛtāni nudate naraḥ //
MBh, 3, 80, 90.1 dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā /
MBh, 3, 80, 90.2 tatra snātvā naravyāghra hayamedham avāpnuyāt //
MBh, 3, 80, 95.2 tatra snātvā naraśreṣṭha labhed bahu suvarṇakam //
MBh, 3, 80, 96.2 brahmalokam avāpnoti sukṛtī virajā naraḥ //
MBh, 3, 80, 97.2 tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt //
MBh, 3, 80, 100.2 tatra snātvā tu yonyāṃ vai naro bharatasattama //
MBh, 3, 80, 104.1 tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt /
MBh, 3, 80, 111.2 devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram //
MBh, 3, 80, 113.2 tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata //
MBh, 3, 80, 119.2 śivodbhede naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 80, 120.1 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt /
MBh, 3, 80, 122.1 tatra snātvā naravyāghra dyotate śaśivat sadā /
MBh, 3, 80, 129.1 tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ /
MBh, 3, 80, 129.1 tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ /
MBh, 3, 80, 132.1 tatra snātvā naravyāghra vinded bahu suvarṇakam /
MBh, 3, 80, 133.1 ṛṣīṇāṃ yatra sattrāṇi samāptāni narādhipa /
MBh, 3, 81, 11.2 tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa /
MBh, 3, 81, 15.3 tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 17.1 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 17.3 puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ //
MBh, 3, 81, 22.1 tato rāmahradān gacchet tīrthasevī narādhipa /
MBh, 3, 81, 23.1 pūrayitvā naravyāghra rudhireṇeti naḥ śrutam /
MBh, 3, 81, 41.2 devyās tīrthe naraḥ snātvā labhate rūpam uttamam //
MBh, 3, 81, 42.3 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 43.1 tato gaccheta dharmajña brahmāvartaṃ narādhipa /
MBh, 3, 81, 43.2 brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt //
MBh, 3, 81, 49.1 punāti darśanād eva daṇḍenaikaṃ narādhipa /
MBh, 3, 81, 50.2 yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ //
MBh, 3, 81, 52.3 tatra snātvā naravyāghra gaccheta paramāṃ gatim //
MBh, 3, 81, 54.1 tasmiṃstīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 65.1 kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate /
MBh, 3, 81, 68.1 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata /
MBh, 3, 81, 69.2 tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet //
MBh, 3, 81, 73.1 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ /
MBh, 3, 81, 75.1 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ /
MBh, 3, 81, 77.2 sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ //
MBh, 3, 81, 78.2 manojave naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 81, 79.1 gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ /
MBh, 3, 81, 84.2 tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt //
MBh, 3, 81, 86.1 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 88.1 kulampune naraḥ snātvā punāti svakulaṃ naraḥ /
MBh, 3, 81, 88.1 kulampune naraḥ snātvā punāti svakulaṃ naraḥ /
MBh, 3, 81, 88.3 tatra snātvā naravyāghra vāyuloke mahīyate //
MBh, 3, 81, 89.1 amarāṇāṃ hrade snātvā amareṣu narādhipa /
MBh, 3, 81, 90.2 snātvā naravaraśreṣṭha gosahasraphalaṃ labhet //
MBh, 3, 81, 91.2 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 94.1 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 94.2 kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 95.1 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 95.2 tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ /
MBh, 3, 81, 96.1 tato gacchen naraśreṣṭha somatīrtham anuttamam /
MBh, 3, 81, 96.2 tatra snātvā naro rājan somalokam avāpnuyāt //
MBh, 3, 81, 97.1 saptasārasvataṃ tīrthaṃ tato gacchen narādhipa /
MBh, 3, 81, 101.2 vijñapto vai mahādeva ṛṣer arthe narādhipa /
MBh, 3, 81, 106.1 evam uktvā naraśreṣṭha mahādevena dhīmatā /
MBh, 3, 81, 117.2 tatra snātvā naravyāghra sarvapāpaiḥ pramucyate //
MBh, 3, 81, 118.1 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha /
MBh, 3, 81, 120.2 tatra snātvā naravyāghra brahmalokaṃ prapadyate /
MBh, 3, 81, 127.1 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama /
MBh, 3, 81, 128.2 pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ //
MBh, 3, 81, 129.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 81, 130.1 tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam /
MBh, 3, 81, 134.1 kriyāmantravihīno 'pi tatra snātvā nararṣabha /
MBh, 3, 81, 135.2 yeṣu snāto naravyāghra na durgatim avāpnuyāt /
MBh, 3, 81, 137.1 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 143.2 kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 145.1 tato gacched anarakaṃ tīrthasevī narādhipa /
MBh, 3, 81, 145.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 81, 146.2 anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ //
MBh, 3, 81, 151.1 tataḥ svastipuraṃ gacchet tīrthasevī narādhipa /
MBh, 3, 81, 152.3 tatra snātvā naro rājan svargalokaṃ prapadyate //
MBh, 3, 81, 153.1 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram /
MBh, 3, 81, 155.2 badaraṃ bhakṣayet tatra trirātropoṣito naraḥ //
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 81, 157.1 indramārgaṃ samāsādya tīrthasevī narādhipa /
MBh, 3, 81, 158.1 ekarātraṃ samāsādya ekarātroṣito naraḥ /
MBh, 3, 81, 160.1 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum /
MBh, 3, 81, 161.1 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha /
MBh, 3, 81, 161.2 somalokam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 81, 163.2 tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet /
MBh, 3, 82, 1.3 tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ /
MBh, 3, 82, 8.2 tatra snātvā naravyāghra dṛṣṭam etat purātane //
MBh, 3, 82, 9.2 abhigamya naraśreṣṭha svargaloke mahīyate //
MBh, 3, 82, 12.2 āhāraṃ sā kṛtavatī māsi māsi narādhipa //
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 21.1 devyās tu dakṣiṇārdhena rathāvarto narādhipa /
MBh, 3, 82, 22.3 tatra snātvā naravyāghra na śocati narādhipa //
MBh, 3, 82, 22.3 tatra snātvā naravyāghra na śocati narādhipa //
MBh, 3, 82, 26.1 tataḥ kanakhale snātvā trirātropoṣito naraḥ /
MBh, 3, 82, 27.1 kapilāvaṭaṃ ca gaccheta tīrthasevī narādhipa /
MBh, 3, 82, 29.1 tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa /
MBh, 3, 82, 30.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 82, 31.1 gaṅgāsaṃgamayoścaiva snāti yaḥ saṃgame naraḥ /
MBh, 3, 82, 33.1 rudrāvartaṃ tato gacchet tīrthasevī narādhipa /
MBh, 3, 82, 33.2 tatra snātvā naro rājan svargaloke mahīyate //
MBh, 3, 82, 34.1 gaṅgāyāśca naraśreṣṭha sarasvatyāśca saṃgame /
MBh, 3, 82, 37.1 arundhatīvaṭaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 37.2 sāmudrakam upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 82, 42.1 atha vedīṃ samāsādya naraḥ paramadurgamām /
MBh, 3, 82, 44.1 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate /
MBh, 3, 82, 44.2 yadi tatra vasen māsaṃ śākāhāro narādhipa //
MBh, 3, 82, 54.2 praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate //
MBh, 3, 82, 58.1 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 82, 65.1 tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa /
MBh, 3, 82, 65.1 tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa /
MBh, 3, 82, 66.1 rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana /
MBh, 3, 82, 66.2 aśvamedham avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 82, 68.2 koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa /
MBh, 3, 82, 68.3 gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ //
MBh, 3, 82, 69.2 kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet //
MBh, 3, 82, 84.1 kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ /
MBh, 3, 82, 86.1 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa /
MBh, 3, 82, 89.1 tato rājagṛhaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 101.1 atha māheśvarīṃ dhārāṃ samāsādya narādhipa /
MBh, 3, 82, 102.1 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ /
MBh, 3, 82, 120.1 ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ /
MBh, 3, 82, 120.2 te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ //
MBh, 3, 82, 126.2 aśvamedham avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 131.2 samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet //
MBh, 3, 82, 134.2 naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha //
MBh, 3, 82, 141.2 vājapeyam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 83, 1.3 upaspṛśya naro vidvān bhavennāstyatra saṃśayaḥ //
MBh, 3, 83, 3.1 karatoyāṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 83, 7.2 gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ //
MBh, 3, 83, 10.1 ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa /
MBh, 3, 83, 10.2 vājapeyam avāpnoti trirātropoṣito naraḥ //
MBh, 3, 83, 12.1 puṣpavatyām upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 83, 14.2 rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet //
MBh, 3, 83, 15.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 20.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 25.1 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ /
MBh, 3, 83, 25.3 uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ //
MBh, 3, 83, 27.1 nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa /
MBh, 3, 83, 29.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 3, 83, 32.1 brahmasthānaṃ samāsādya trirātram uṣito naraḥ /
MBh, 3, 83, 36.2 jātimātrahrade snātvā bhavejjātismaro naraḥ //
MBh, 3, 83, 39.2 na durgatim avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 83, 40.2 rāmatīrthe naraḥ snātvā vindyād bahu suvarṇakam //
MBh, 3, 83, 51.2 brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ //
MBh, 3, 83, 54.2 svargaloke mahīyeta naro nāstyatra saṃśayaḥ //
MBh, 3, 83, 58.1 pumāṃs tatra naraśreṣṭha gamanād eva sidhyati /
MBh, 3, 83, 58.2 koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 59.1 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ /
MBh, 3, 83, 61.2 niyatātmā naraḥ pūto gaccheta paramāṃ gatim //
MBh, 3, 83, 63.1 gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ /
MBh, 3, 83, 64.1 abhigamya mahādevam abhyarcya ca narādhipa /
MBh, 3, 83, 75.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
MBh, 3, 83, 92.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 84, 5.2 tathāham api jānāmi naranārāyaṇāvṛṣī //
MBh, 3, 86, 11.1 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha /
MBh, 3, 86, 16.2 āśramān saritaḥ śailān sarāṃsi ca narādhipa //
MBh, 3, 88, 28.2 kīrtitāni naraśreṣṭha tīrthānyāyatanāni ca //
MBh, 3, 90, 11.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 91, 4.2 agamyāni narair alpais tīrthāni manujeśvara //
MBh, 3, 91, 14.1 vidhivat tāni sarvāṇi paryaṭasva narādhipa /
MBh, 3, 91, 21.1 mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa /
MBh, 3, 92, 4.1 vardhatyadharmeṇa naras tato bhadrāṇi paśyati /
MBh, 3, 104, 14.2 ekasyāṃ sambhaviṣyanti patnyāṃ tava narottama //
MBh, 3, 106, 15.1 evam uktā narendreṇa sacivās te narādhipa /
MBh, 3, 106, 15.1 evam uktā narendreṇa sacivās te narādhipa /
MBh, 3, 106, 28.1 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava /
MBh, 3, 107, 3.2 jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ //
MBh, 3, 107, 4.2 so 'paśyata naraśreṣṭha himavantaṃ nagottamam //
MBh, 3, 107, 13.1 sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ /
MBh, 3, 107, 15.3 tad bravīhi naraśreṣṭha kariṣyāmi vacas tava //
MBh, 3, 107, 25.3 svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ //
MBh, 3, 108, 4.1 tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha /
MBh, 3, 108, 14.3 pāvanārthaṃ naraśreṣṭha puṇyena salilena ha //
MBh, 3, 109, 13.1 tadāprabhṛti kaunteya narā girim imaṃ sadā /
MBh, 3, 113, 19.1 sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram /
MBh, 3, 113, 20.2 cakāra tasmai paramaṃ prasādaṃ vibhāṇḍako bhūmipater narendra //
MBh, 3, 114, 12.1 imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ /
MBh, 3, 116, 2.1 sa prasenajitaṃ rājann adhigamya narādhipam /
MBh, 3, 119, 6.2 dharmād adharmaś carito garīyān itīva manyeta naro 'lpabuddhiḥ //
MBh, 3, 119, 7.2 kiṃ nvadya kartavyam iti prajābhiḥ śaṅkā mithaḥ saṃjanitā narāṇām //
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 3, 120, 28.1 pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ /
MBh, 3, 121, 15.2 sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha /
MBh, 3, 121, 19.1 saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca /
MBh, 3, 125, 16.1 śaṃtanuś cātra kaunteya śunakaś ca narādhipa /
MBh, 3, 125, 16.2 naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam //
MBh, 3, 128, 18.2 kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ //
MBh, 3, 129, 21.1 yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati /
MBh, 3, 130, 1.3 martukāmā narā rājann ihāyānti sahasraśaḥ //
MBh, 3, 130, 2.2 iha ye vai mariṣyanti te vai svargajito narāḥ //
MBh, 3, 131, 22.2 uśīnara kapote te yadi sneho narādhipa /
MBh, 3, 135, 3.1 etad vinaśanaṃ kukṣau mainākasya nararṣabha /
MBh, 3, 138, 16.1 sukhino vai narā yeṣāṃ jātyā putro na vidyate /
MBh, 3, 142, 9.2 na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara //
MBh, 3, 142, 22.1 te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ /
MBh, 3, 142, 23.1 viśālā badarī yatra naranārāyaṇāśramaḥ /
MBh, 3, 145, 3.3 ādideśa naravyāghras tanayaṃ śatrukarśanam //
MBh, 3, 145, 16.1 tasyābhyāśe tu dadṛśur naranārāyaṇāśramam /
MBh, 3, 145, 23.1 tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam /
MBh, 3, 145, 25.2 duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ //
MBh, 3, 145, 37.2 naranārāyaṇasthānaṃ bhāgīrathyopaśobhitam //
MBh, 3, 145, 43.2 vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ //
MBh, 3, 146, 36.1 snehān naravaro nūnam aviśvāsād vanasya ca /
MBh, 3, 146, 37.2 pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ //
MBh, 3, 146, 75.1 smitenābhāṣya kaunteyaṃ vānaro naram abravīt /
MBh, 3, 148, 23.2 satyapravṛttāś ca narāḥ kriyādharmaparāyaṇāḥ //
MBh, 3, 153, 31.2 viditāś ca kuberasya tatas te narapuṃgavāḥ /
MBh, 3, 154, 12.2 aṇur apyapacāraś ca nāstyasmākaṃ narāśana //
MBh, 3, 157, 20.1 khāṇḍave satyasaṃdhena bhrātrā tava nareśvara /
MBh, 3, 159, 2.2 parākramavidhānajñā narāḥ kṛtayuge 'bhavan //
MBh, 3, 159, 20.2 na pārthasya mṛṣoktāni kathayanti narā nṛṣu //
MBh, 3, 160, 32.1 tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān /
MBh, 3, 168, 25.1 evam uktvāham asṛjam astramāyāṃ narādhipa /
MBh, 3, 169, 13.2 devarājasya dayitaṃ vajram astraṃ narādhipa //
MBh, 3, 170, 25.2 aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa //
MBh, 3, 172, 23.2 jagmur anye ca ye tatra samājagmur nararṣabha //
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 173, 3.2 cacāra dhanvī bahudhā narendraḥ so 'streṣu yattaḥ satataṃ kirīṭī //
MBh, 3, 173, 4.1 avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ /
MBh, 3, 173, 10.1 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ narādhamaṃ taṃ sukham uddharema /
MBh, 3, 173, 10.2 niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya //
MBh, 3, 173, 11.2 svargopamaṃ śailam imaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ //
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 3, 173, 22.2 mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ //
MBh, 3, 174, 4.2 ālokayanto 'bhiyayuḥ pratītās te dhanvinaḥ khaḍgadharā narāgryāḥ //
MBh, 3, 174, 5.2 ete nivāsāḥ satataṃ babhūvur niśāniśaṃ prāpya nararṣabhāṇām //
MBh, 3, 174, 9.1 ūṣus tatas tatra mahānubhāvā nārāyaṇasthānagatā narāgryāḥ /
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 176, 16.2 gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama //
MBh, 3, 177, 6.3 prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa //
MBh, 3, 177, 19.1 vedyaṃ yac cāttha nirduḥkham asukhaṃ ca narādhipa /
MBh, 3, 177, 27.1 sarve sarvāsvapatyāni janayanti yadā narāḥ /
MBh, 3, 178, 21.1 atra cāpi naravyāghra mano jantor vidhīyate /
MBh, 3, 178, 30.2 suprajñam api cecchūram ṛddhir mohayate naram /
MBh, 3, 178, 41.1 abhimānasya ghorasya balasya ca narādhipa /
MBh, 3, 181, 10.2 yathehāmutra ca naraḥ sukhaduḥkham upāśnute //
MBh, 3, 181, 12.2 brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana //
MBh, 3, 181, 14.1 svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ /
MBh, 3, 181, 17.2 lobhamohābhibhūtāś ca tyaktā devais tato narāḥ //
MBh, 3, 181, 32.2 prāpnuvanti narā rājan mā te 'stvanyā vicāraṇā //
MBh, 3, 185, 2.3 babhūva naraśārdūla prajāpatisamadyutiḥ //
MBh, 3, 185, 4.1 ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ /
MBh, 3, 185, 41.2 sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava //
MBh, 3, 185, 54.2 sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ //
MBh, 3, 186, 24.2 sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ //
MBh, 3, 186, 30.1 āndhrāḥ śakāḥ pulindāśca yavanāśca narādhipāḥ /
MBh, 3, 186, 30.2 kāmbojā aurṇikāḥ śūdrāstathābhīrā narottama //
MBh, 3, 186, 31.2 kṣatriyā api vaiśyāś ca vikarmasthā narādhipa //
MBh, 3, 186, 41.1 mithyā ca nakharomāṇi dhārayanti narās tadā /
MBh, 3, 186, 41.2 arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ //
MBh, 3, 186, 46.2 vaṇijaś ca naravyāghra bahumāyā bhavantyuta //
MBh, 3, 186, 50.1 dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ /
MBh, 3, 186, 53.1 bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā /
MBh, 3, 186, 80.1 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa /
MBh, 3, 186, 82.1 śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa /
MBh, 3, 186, 85.2 bhūtaṃ bhavyaṃ bhaviṣyacca jānann api narādhipa //
MBh, 3, 186, 96.1 etāścānyāśca nadyo 'haṃ pṛthivyāṃ yā narottama /
MBh, 3, 186, 100.1 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa /
MBh, 3, 186, 107.1 kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ /
MBh, 3, 186, 108.2 daityadānavasaṃghāṃś ca kāleyāṃś ca narādhipa /
MBh, 3, 186, 115.2 āsīnaṃ taṃ naravyāghra paśyāmyamitatejasam //
MBh, 3, 187, 21.1 prāpnuvanti narā vipra yat kṛtvā karma śobhanam /
MBh, 3, 187, 24.1 prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ /
MBh, 3, 188, 14.2 vyājair dharmaṃ cariṣyanti dharmavaitaṃsikā narāḥ //
MBh, 3, 188, 15.1 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 38.1 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 46.2 tamograstas tadā loko bhaviṣyati narādhipa //
MBh, 3, 188, 48.2 saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā //
MBh, 3, 188, 59.2 yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam //
MBh, 3, 188, 67.2 bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam //
MBh, 3, 188, 71.1 nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ /
MBh, 3, 188, 82.1 mitrasambandhinaścāpi saṃtyakṣyanti narās tadā /
MBh, 3, 189, 11.1 narā dāneṣu niratā vrateṣu niyameṣu ca /
MBh, 3, 191, 23.1 tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi /
MBh, 3, 194, 8.2 śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa /
MBh, 3, 195, 38.2 śṛṇuyād yaḥ sa dharmātmā putravāṃśca bhaven naraḥ //
MBh, 3, 197, 44.3 vinindan sa dvija ātmānaṃ kauśiko narasattama //
MBh, 3, 198, 54.2 lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ /
MBh, 3, 198, 56.3 śiṣṭācāraṃ katham ahaṃ vidyām iti narottama /
MBh, 3, 198, 63.1 ye tu dharmam asūyante buddhimohānvitā narāḥ /
MBh, 3, 198, 65.1 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ /
MBh, 3, 199, 25.2 padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te //
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 3, 200, 28.2 naro 'nuyātas tviha karmabhiḥ svais tataḥ samutpadyati bhāvitas taiḥ //
MBh, 3, 200, 33.2 saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ //
MBh, 3, 200, 40.2 sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ //
MBh, 3, 200, 48.1 prajñācakṣur nara iha doṣaṃ naivānurudhyate /
MBh, 3, 201, 1.3 pratyuvāca yathā vipraṃ tacchṛṇuṣva narādhipa //
MBh, 3, 203, 7.2 akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ //
MBh, 3, 203, 50.1 parityajati yo duḥkhaṃ sukhaṃ cāpyubhayaṃ naraḥ /
MBh, 3, 205, 14.3 īdṛśā durlabhā loke narā dharmapradarśakāḥ //
MBh, 3, 205, 15.1 eko narasahasreṣu dharmavid vidyate na vā /
MBh, 3, 206, 13.2 kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama //
MBh, 3, 206, 19.1 parityajanti ye duḥkhaṃ sukhaṃ vāpyubhayaṃ narāḥ /
MBh, 3, 219, 35.2 karañje tāṃ namasyanti tasmāt putrārthino narāḥ //
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad vā śayito 'pi vā /
MBh, 3, 219, 48.1 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn /
MBh, 3, 219, 51.1 gandharvāś cāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi /
MBh, 3, 219, 59.2 na spṛśanti grahā bhaktān narān devaṃ maheśvaram //
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 226, 3.2 kṛtāḥ karapradāḥ sarve rājānas te narādhipa //
MBh, 3, 227, 19.1 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa /
MBh, 3, 227, 23.1 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa /
MBh, 3, 228, 7.1 te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam /
MBh, 3, 228, 27.2 narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 229, 2.2 deśe sarvaguṇopete cakrur āvasathaṃ narāḥ //
MBh, 3, 229, 15.2 draupadyā sahito dhīmān dharmapatnyā narādhipaḥ //
MBh, 3, 232, 6.2 uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram //
MBh, 3, 232, 8.1 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ /
MBh, 3, 233, 1.3 prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ //
MBh, 3, 234, 4.2 pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ //
MBh, 3, 237, 7.1 taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam /
MBh, 3, 238, 10.1 yat tvadya me vyavasitaṃ tacchṛṇudhvaṃ nararṣabhāḥ /
MBh, 3, 238, 29.1 uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati /
MBh, 3, 238, 48.1 notsahe jīvitum ahaṃ tvadvihīno nararṣabha /
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 242, 14.2 varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ //
MBh, 3, 242, 17.1 athājagmur naraśreṣṭhā nānājanapadeśvarāḥ /
MBh, 3, 243, 6.2 praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ //
MBh, 3, 243, 10.2 āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ //
MBh, 3, 243, 12.1 nihateṣu naraśreṣṭha prāpte cāpi mahākratau /
MBh, 3, 243, 17.1 duryodhano 'pi rājendra visṛjya narapuṃgavān /
MBh, 3, 243, 20.1 etacchrutvā dharmasutaḥ samudvigno narādhipa /
MBh, 3, 245, 17.3 sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām //
MBh, 3, 245, 23.1 saṃvibhaktā ca dātā ca bhogavān sukhavān naraḥ /
MBh, 3, 245, 28.2 praviśanti narā vīrāḥ samudram aṭavīṃ tathā //
MBh, 3, 247, 45.2 paryāyeṇopavartante naraṃ nemim arā iva //
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 254, 17.2 buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ //
MBh, 3, 255, 33.2 prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ //
MBh, 3, 255, 47.1 ityuktau tau naravyāghrau yayatur yatra saindhavaḥ /
MBh, 3, 256, 7.3 draupadyās tadanarhāyāḥ parikleṣṭā narādhamaḥ //
MBh, 3, 256, 22.2 samprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ //
MBh, 3, 257, 1.3 ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ //
MBh, 3, 257, 10.1 asti nūnaṃ mayā kaścid alpabhāgyataro naraḥ /
MBh, 3, 261, 24.2 sā tad vacanam ājñāya parigṛhya narādhipam /
MBh, 3, 263, 32.1 mā viṣīda naravyāghra naiṣa kaścinmayi sthite /
MBh, 3, 266, 15.2 idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram //
MBh, 3, 267, 50.2 sasainyaḥ setunā tena māsenaiva narādhipa //
MBh, 3, 274, 14.1 tad anena naravyāghra mayā yat tena saṃyuge /
MBh, 3, 274, 16.1 neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ /
MBh, 3, 275, 22.2 gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cedaṃ vaco mama //
MBh, 3, 278, 28.2 sthirā buddhir naraśreṣṭha sāvitryā duhitus tava /
MBh, 3, 281, 38.3 kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 283, 10.2 narayuktena yānena prayayau senayā vṛtā //
MBh, 3, 284, 33.2 dhātrā lokeśvara yathā kīrtir āyur narasya vai //
MBh, 3, 285, 4.3 rājānaś ca naravyāghra pauruṣeṇa nibodha tat //
MBh, 3, 285, 15.1 tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā /
MBh, 3, 288, 4.2 ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama //
MBh, 3, 290, 6.1 tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa /
MBh, 3, 291, 15.1 anāvṛtāḥ striyaḥ sarvā narāśca varavarṇini /
MBh, 3, 295, 12.1 saṃnaddhā dhanvinaḥ sarve prādravan narapuṃgavāḥ /
MBh, 3, 296, 23.1 prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ /
MBh, 3, 297, 63.3 puruṣaṃ tvidānīm ākhyāhi yaśca sarvadhanī naraḥ //
MBh, 3, 297, 65.2 atītānāgate cobhe sa vai sarvadhanī naraḥ //
MBh, 3, 297, 66.2 vyākhyātaḥ puruṣo rājan yaśca sarvadhanī naraḥ /
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 3, 299, 9.2 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi //
MBh, 4, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 4, 1, 2.32 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi /
MBh, 4, 1, 8.3 ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha //
MBh, 4, 5, 27.2 vivarjayiṣyanti narā dūrād eva śamīm imām /
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 4, 6, 8.1 vitarkayantaṃ tu nararṣabhastadā yudhiṣṭhiro 'bhyetya virāṭam abravīt /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 7, 4.2 tathāsya cittaṃ hyapi saṃvitarkayan nararṣabhasyādya na yāmi tattvataḥ //
MBh, 4, 7, 6.3 śriyā ca rūpeṇa ca vikrameṇa ca prabhāsi tātānavaro nareṣviha //
MBh, 4, 7, 10.2 narāśca ye tatra mamocitāḥ purā bhavasva teṣām adhipo mayā kṛtaḥ //
MBh, 4, 8, 3.1 tāṃ narāḥ paridhāvantīṃ striyaśca samupādravan /
MBh, 4, 8, 24.1 yaṃ hi tvam anavadyāṅgi naram āyatalocane /
MBh, 4, 9, 2.1 tam āyāntam abhiprekṣya bhrājamānaṃ nararṣabham /
MBh, 4, 9, 3.2 na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha //
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 13, 16.1 mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ /
MBh, 4, 19, 17.1 aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ /
MBh, 4, 21, 47.3 samutpatya ca kaunteyaḥ prahasya ca narādhamam /
MBh, 4, 21, 49.1 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ /
MBh, 4, 22, 30.1 tad dṛṣṭvā mahad āścaryaṃ narā nāryaśca saṃgatāḥ /
MBh, 4, 24, 13.2 atyantabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha //
MBh, 4, 30, 5.2 sadbhiśca mantribhiḥ sārdhaṃ pāṇḍavaiśca nararṣabhaiḥ //
MBh, 4, 32, 25.3 bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha //
MBh, 4, 34, 2.1 tam eva nādhigacchāmi yo me yantā bhavennaraḥ /
MBh, 4, 34, 4.1 sa labheyaṃ yadi tvanyaṃ hayayānavidaṃ naram /
MBh, 4, 35, 2.1 tam abravīd rājaputrī samupetya nararṣabham /
MBh, 4, 36, 3.2 te hayā narasiṃhena coditā vātaraṃhasaḥ /
MBh, 4, 36, 6.2 dṛṣṭipraṇāśo bhūtānāṃ divaspṛṅ narasattama //
MBh, 4, 36, 21.2 prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ //
MBh, 4, 36, 24.3 prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe //
MBh, 4, 36, 45.2 yantā bhūstvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha //
MBh, 4, 37, 1.2 taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam /
MBh, 4, 40, 14.3 na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ //
MBh, 4, 40, 17.2 tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava //
MBh, 4, 47, 10.1 prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ /
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 4, 52, 28.1 tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ /
MBh, 4, 53, 45.1 jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam /
MBh, 4, 53, 47.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 4, 54, 7.1 tato drauṇir dhanūṃṣyaṣṭau vyapakramya nararṣabham /
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 4, 57, 4.1 narāśvakāyānnirbhidya lohāni kavacāni ca /
MBh, 4, 59, 3.2 śuśubhe sa naravyāghro giriḥ sūryodaye yathā //
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 4, 64, 26.1 sa nivṛtto naravyāghro muñcan vajranibhāñ śarān /
MBh, 5, 1, 2.2 nyastāsanā mālyavatī sugandhā tām abhyayuste nararājavaryāḥ //
MBh, 5, 6, 1.3 buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ //
MBh, 5, 6, 1.3 buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ //
MBh, 5, 7, 23.1 viditaṃ te naravyāghra sarvaṃ bhavitum arhati /
MBh, 5, 8, 2.2 tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ //
MBh, 5, 15, 24.1 na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ /
MBh, 5, 18, 20.1 na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ /
MBh, 5, 19, 25.1 kekayāśca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ /
MBh, 5, 20, 20.2 buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ //
MBh, 5, 26, 3.1 kuto yuddhaṃ jātu naraḥ prajānan ko daivaśapto 'bhivṛṇīta yuddham /
MBh, 5, 27, 4.2 pūrvaṃ narastān dhṛtimān vinighnaṃlloke praśaṃsāṃ labhate 'navadyām //
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 31, 17.2 nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha //
MBh, 5, 32, 13.2 yāvannaraḥ kāmayate 'tikālyaṃ tāvannaro 'yaṃ labhate praśaṃsām //
MBh, 5, 32, 13.2 yāvannaraḥ kāmayate 'tikālyaṃ tāvannaro 'yaṃ labhate praśaṃsām //
MBh, 5, 33, 23.2 āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ //
MBh, 5, 33, 27.2 upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate //
MBh, 5, 33, 35.2 viśvasatyapramatteṣu mūḍhacetā narādhamaḥ //
MBh, 5, 33, 36.2 yaśca krudhyatyanīśaḥ san sa ca mūḍhatamo naraḥ //
MBh, 5, 33, 50.1 dve karmaṇī naraḥ kurvann asmiṃlloke virocate /
MBh, 5, 33, 75.1 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ /
MBh, 5, 33, 77.2 etān doṣānnaraḥ prājño buddhyā buddhvā vivarjayet //
MBh, 5, 33, 102.1 ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gurur bhavatyuta /
MBh, 5, 34, 21.1 kāṃścid arthānnaraḥ prājño laghumūlān mahāphalān /
MBh, 5, 34, 68.2 yo mohānna nigṛhṇāti tam āpad grasate naram //
MBh, 5, 35, 51.2 naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ //
MBh, 5, 35, 52.2 vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ //
MBh, 5, 35, 53.1 asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ /
MBh, 5, 36, 44.1 punar naro mriyate jāyate ca punar naro hīyate vardhate punaḥ /
MBh, 5, 36, 44.1 punar naro mriyate jāyate ca punar naro hīyate vardhate punaḥ /
MBh, 5, 36, 44.2 punar naro yācati yācyate ca punar naraḥ śocati śocyate punaḥ //
MBh, 5, 36, 44.2 punar naro yācati yācyate ca punar naraḥ śocati śocyate punaḥ //
MBh, 5, 37, 26.1 na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle /
MBh, 5, 37, 33.2 vikṛṣṭarāgaṃ bahumāninaṃ cāpy etānna seveta narādhamān ṣaṭ //
MBh, 5, 37, 52.1 mahate yo 'pakārāya narasya prabhavennaraḥ /
MBh, 5, 37, 52.1 mahate yo 'pakārāya narasya prabhavennaraḥ /
MBh, 5, 38, 36.2 tādṛṅ narādhamo loke varjanīyo narādhipa //
MBh, 5, 39, 11.2 yuktāścānyair mahādoṣair ye narāstān vivarjayet //
MBh, 5, 39, 26.1 paścād api naraśreṣṭha tava tāpo bhaviṣyati /
MBh, 5, 39, 30.2 bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām //
MBh, 5, 39, 41.2 atīte kāryaśeṣajño naro 'rthair na prahīyate //
MBh, 5, 39, 49.1 ārjavena naraṃ yuktam ārjavāt savyapatrapam /
MBh, 5, 42, 7.1 āsyād eṣa niḥsarate narāṇāṃ krodhaḥ pramādo moharūpaśca mṛtyuḥ /
MBh, 5, 43, 8.2 īrṣyā jugupsā ca manuṣyadoṣā varjyāḥ sadā dvādaśaite nareṇa //
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 43, 20.2 na ca karmasu taddhīnaḥ śiṣyabuddhir naro yathā /
MBh, 5, 43, 36.2 pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ //
MBh, 5, 47, 89.1 na ced idaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma /
MBh, 5, 48, 5.2 pūrvadevau vyatikrāntau naranārāyaṇāv ṛṣī //
MBh, 5, 48, 8.1 naranārāyaṇāvetau lokāl lokaṃ samāsthitau /
MBh, 5, 48, 11.2 ayācata mahātmānau naranārāyaṇau varam //
MBh, 5, 48, 14.1 nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ /
MBh, 5, 48, 19.1 naranārāyaṇau devau pūrvadevāviti śrutiḥ /
MBh, 5, 48, 20.1 eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunastu naraḥ smṛtaḥ /
MBh, 5, 48, 20.2 nārāyaṇo naraścaiva sattvam ekaṃ dvidhākṛtam //
MBh, 5, 50, 13.1 grasamānam anīkāni naravāraṇavājinām /
MBh, 5, 50, 22.1 āyasena sa daṇḍena rathānnāgān hayānnarān /
MBh, 5, 50, 27.1 saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā /
MBh, 5, 50, 46.2 senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ //
MBh, 5, 51, 4.1 droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau /
MBh, 5, 56, 54.1 sa tvaṃ śūraśca vīraśca vikrāntaśca nararṣabha /
MBh, 5, 59, 11.2 mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ //
MBh, 5, 68, 10.2 narāṇām ayanāccāpi tena nārāyaṇaḥ smṛtaḥ /
MBh, 5, 70, 23.2 jīvanti dhanino loke mṛtā ye tvadhanā narāḥ //
MBh, 5, 70, 24.1 ye dhanād apakarṣanti naraṃ svabalam āśritāḥ /
MBh, 5, 70, 24.2 te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam //
MBh, 5, 74, 16.1 tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān /
MBh, 5, 78, 6.2 anityamatayo loke narāḥ puruṣasattama //
MBh, 5, 82, 24.1 tasya tanmatam ājñāya cakrur āvasathaṃ narāḥ /
MBh, 5, 83, 7.1 sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ /
MBh, 5, 87, 8.1 rājamārge narā na sma sambhavantyavaniṃ gatāḥ /
MBh, 5, 87, 10.2 pranaṣṭagatayo 'bhūvan rājamārge narair vṛte //
MBh, 5, 94, 14.2 naro nārāyaṇaścaiva tāpasāviti naḥ śrutam /
MBh, 5, 94, 15.1 śrūyate tau mahātmānau naranārāyaṇāvubhau /
MBh, 5, 94, 21.1 naranārāyaṇāvūcatuḥ /
MBh, 5, 94, 23.1 tato narastviṣīkāṇāṃ muṣṭim ādāya kaurava /
MBh, 5, 94, 31.1 tam abravīnnaro rājañ śaraṇyaḥ śaraṇaiṣiṇām /
MBh, 5, 94, 36.1 sumahaccāpi tat karma yannareṇa kṛtaṃ purā /
MBh, 5, 94, 42.1 naranārāyaṇau yau tau tāvevārjunakeśavau /
MBh, 5, 95, 2.2 tathaiva bhagavantau tau naranārāyaṇāv ṛṣī //
MBh, 5, 95, 15.2 narāṇām ṛddhasattvānāṃ kule kanyāprarohaṇam //
MBh, 5, 107, 14.1 atra duṣkṛtakarmāṇo narāḥ pacyanti gālava /
MBh, 5, 109, 16.1 yathā yathā praviśati tasmāt parataraṃ naraḥ /
MBh, 5, 109, 17.2 ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam //
MBh, 5, 110, 9.2 nāgāṃśca naravaktrāṃśca paśyāmyunmathitān iva //
MBh, 5, 112, 17.1 pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ /
MBh, 5, 113, 10.1 hatāśo hyakṛtārthaḥ san hataḥ saṃbhāvito naraḥ /
MBh, 5, 114, 15.1 iyaṃ kanyā naraśreṣṭha haryaśva pratigṛhyatām /
MBh, 5, 114, 19.2 kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam //
MBh, 5, 118, 13.1 pūrur yaduśca dvau vaṃśau vardhamānau narottamau /
MBh, 5, 118, 16.1 avamene narān sarvān devān ṛṣigaṇāṃstathā /
MBh, 5, 119, 25.1 yasmād rājannarāḥ sarve apatyaphalabhāginaḥ /
MBh, 5, 120, 1.2 pratyabhijñātamātro 'tha sadbhistair narapuṃgavaḥ /
MBh, 5, 121, 17.1 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ /
MBh, 5, 122, 32.2 dharmārthāvanurudhyante trivargāsaṃbhave narāḥ //
MBh, 5, 122, 41.1 amarṣavaśam āpanno na kiṃcid budhyate naraḥ /
MBh, 5, 127, 38.2 prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ //
MBh, 5, 127, 53.1 na lobhād arthasaṃpattir narāṇām iha dṛśyate /
MBh, 5, 129, 19.2 anujagmur naravyāghraṃ devā iva śatakratum //
MBh, 5, 136, 16.1 āśvineyau naravyāghrau rūpeṇāpratimau bhuvi /
MBh, 5, 137, 2.2 punar evottaraṃ vākyam uktavantau nararṣabhau //
MBh, 5, 139, 33.2 vinadan sa naravyāghro nāgānīkāntakṛd raṇe //
MBh, 5, 141, 32.2 gadāpāṇir naravyāghro vīkṣann iva mahīm imām //
MBh, 5, 141, 37.1 adhirūḍhā naravyāghrā naravāhanam uttamam /
MBh, 5, 141, 37.1 adhirūḍhā naravyāghrā naravāhanam uttamam /
MBh, 5, 143, 7.1 etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye /
MBh, 5, 144, 2.2 śreyaste syānnaravyāghra sarvam ācaratastathā //
MBh, 5, 149, 3.1 tasmāt senāvibhāgaṃ me kurudhvaṃ narasattamāḥ /
MBh, 5, 150, 24.1 tad utsava ivodagraṃ samprahṛṣṭanarāvṛtam /
MBh, 5, 152, 2.1 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca /
MBh, 5, 152, 18.2 padātino narāstatra babhūvur hemamālinaḥ //
MBh, 5, 152, 19.2 narā daśa hayasyāsan pādarakṣāḥ samantataḥ //
MBh, 5, 152, 24.1 narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate /
MBh, 5, 152, 26.1 tatra duryodhano rājā śūrān buddhimato narān /
MBh, 5, 152, 27.1 pṛthag akṣauhiṇīnāṃ ca praṇetṝnnarasattamān /
MBh, 5, 153, 18.2 ṛte tasmānnaravyāghrāt kuntīputrād dhanaṃjayāt //
MBh, 5, 155, 32.2 vacanaṃ naraśārdūla vajrāyudham api svayam //
MBh, 5, 156, 9.1 ya ātmano duścaritād aśubhaṃ prāpnuyānnaraḥ /
MBh, 5, 158, 17.2 gajo vājī naro vāpi punaḥ svasti gṛhān vrajet //
MBh, 5, 163, 17.1 daṇḍadhāro mahārāja ratha eko nararṣabhaḥ /
MBh, 5, 164, 14.1 rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ /
MBh, 5, 164, 26.1 ratha eṣa mahārāja mato mama nararṣabhaḥ /
MBh, 5, 165, 2.1 balavantau naravyāghrau dṛḍhakrodhau prahāriṇau /
MBh, 5, 166, 29.2 rākṣaseṣvatha yakṣeṣu nareṣu kuta eva tu //
MBh, 5, 167, 5.2 yudhāmanyuśca vikrānto rathodāro nararṣabhaḥ //
MBh, 5, 167, 11.1 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ /
MBh, 5, 167, 11.2 śūrā vā kātarā vāpi bhavanti narapuṃgava //
MBh, 5, 172, 14.1 yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃcana /
MBh, 5, 178, 28.3 nādharmaṃ samavāpnoti naraḥ śreyaśca vindati //
MBh, 5, 184, 9.2 rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān //
MBh, 5, 186, 19.2 naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ //
MBh, 5, 192, 3.1 tvayā caiva naraśreṣṭha tanme prītyānumoditam /
MBh, 5, 194, 2.2 prabhūtanaranāgāśvaṃ mahārathasamākulam //
MBh, 5, 196, 13.2 kuśalā api rājendra narā nagaravāsinaḥ //
MBh, 5, 197, 5.1 so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ /
MBh, 5, 197, 16.1 babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ /
MBh, 5, 197, 20.1 tato 'nye śataśaḥ paścāt sahasrāyutaśo narāḥ /
MBh, 5, 197, 21.2 vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ //
MBh, 6, 7, 30.2 suvarṇavarṇāśca narāḥ striyaścāpsarasopamāḥ //
MBh, 6, 7, 34.1 tatra kṛṣṇā narā rājaṃstejoyuktā mahābalāḥ /
MBh, 6, 7, 43.3 naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ //
MBh, 6, 9, 14.2 āyuṣpramāṇaṃ jīvanti narā bharatasattama //
MBh, 6, 9, 21.1 naro nārāyaṇaścaiva sarvajñaḥ sarvabhūtabhṛt /
MBh, 6, 10, 74.1 pitā mātā ca putraśca khaṃ dyauśca narapuṃgava /
MBh, 6, 13, 30.2 gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ //
MBh, 6, 14, 9.2 narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ //
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 15, 36.2 taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya //
MBh, 6, 15, 66.1 yaccharīrair upastīrṇāṃ naravāraṇavājinām /
MBh, 6, 15, 67.2 prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ //
MBh, 6, 16, 2.1 ya ātmano duścaritād aśubhaṃ prāpnuyānnaraḥ /
MBh, 6, 19, 12.2 draṣṭum atyugrakarmāṇaṃ viṣaheta nararṣabham //
MBh, 6, 22, 11.2 anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt //
MBh, 6, BhaGī 1, 5.2 purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ //
MBh, 6, BhaGī 2, 22.1 vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi /
MBh, 6, BhaGī 5, 23.2 kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ //
MBh, 6, BhaGī 7, 15.1 na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ /
MBh, 6, BhaGī 10, 27.2 airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam //
MBh, 6, BhaGī 11, 28.2 tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti //
MBh, 6, BhaGī 12, 19.2 aniketaḥ sthiramatirbhaktimānme priyo naraḥ //
MBh, 6, BhaGī 16, 19.1 tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān /
MBh, 6, BhaGī 16, 22.1 etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ /
MBh, 6, BhaGī 17, 17.1 śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ /
MBh, 6, BhaGī 18, 15.1 śarīravāṅmanobhiryatkarma prārabhate naraḥ /
MBh, 6, BhaGī 18, 45.1 sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ /
MBh, 6, BhaGī 18, 71.1 śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ /
MBh, 6, 43, 18.1 tāvubhau naraśārdūlau kurumukhyau mahābalau /
MBh, 6, 43, 57.1 suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ /
MBh, 6, 43, 83.2 sādinaśca naravyāghra yudhyamānā muhur muhuḥ //
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 44, 16.1 rājamānāśca nistriṃśāḥ saṃsiktā naraśoṇitaiḥ /
MBh, 6, 44, 19.1 tatra tatra naraughāṇāṃ krośatām itaretaram /
MBh, 6, 44, 30.2 narāśvakāyānnirbhidya lauhāni kavacāni ca //
MBh, 6, 44, 35.2 vikrośanti narā rājaṃstatra tatra sma bāndhavān //
MBh, 6, 45, 33.1 jāmbūnadamayaḥ ketuḥ kesarī narasattama /
MBh, 6, 48, 9.1 eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ /
MBh, 6, 48, 12.1 arjunastu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 48, 27.2 droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śaraiḥ //
MBh, 6, 49, 23.1 rudhirāktau tatastau tu śuśubhāte nararṣabhau /
MBh, 6, 50, 52.1 vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ /
MBh, 6, 52, 22.1 divaspṛṅ naravīrāṇāṃ nighnatām itaretaram /
MBh, 6, 53, 21.1 narāśvakāyaiḥ patitair dantibhiśca mahāhave /
MBh, 6, 55, 12.1 varāśvanaranāgānāṃ śarīraprabhavā tadā /
MBh, 6, 55, 28.2 naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ //
MBh, 6, 55, 31.1 yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaścana /
MBh, 6, 55, 36.1 āviddhanaranāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 55, 41.2 praharāsmai naravyāghra na cenmohād vimuhyase //
MBh, 6, 55, 60.1 śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau /
MBh, 6, 55, 80.1 tān vāsavān antarajo niśamya narendramukhyān dravataḥ samantāt /
MBh, 6, 55, 121.2 nadī sughorā naradehaphenā pravartitā tatra raṇājire vai //
MBh, 6, 55, 122.2 paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā //
MBh, 6, 55, 124.1 narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā /
MBh, 6, 56, 8.1 sa niryayau ketumatā rathena nararṣabhaḥ śvetahayena vīraḥ /
MBh, 6, 60, 45.2 ājaghāna naravyāghra śareṇa nataparvaṇā //
MBh, 6, 61, 8.2 samudrasyeva mahato bhujābhyāṃ pratarannaraḥ //
MBh, 6, 61, 18.2 nikṛtānīha pāṇḍūnāṃ nīcair iva yathā naraiḥ //
MBh, 6, 62, 10.1 teṣāṃ vadhārthaṃ bhagavānnareṇa sahito vaśī /
MBh, 6, 62, 11.1 naranārāyaṇau yau tau purāṇāv ṛṣisattamau /
MBh, 6, 62, 12.2 mūḍhāstvetau na jānanti naranārāyaṇāv ṛṣī //
MBh, 6, 62, 31.3 naranārāyaṇau devau nānyo dviṣyāddhi mānavaḥ //
MBh, 6, 63, 19.2 sadā naraḥ paṭhaṃścedaṃ svastimān sa sukhī bhavet //
MBh, 6, 64, 8.1 evaṃ tvām abhijānanti tapasā bhāvitā narāḥ /
MBh, 6, 64, 13.1 narasya ca yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 6, 64, 13.2 yadarthaṃ nṛṣu sambhūtau naranārāyaṇāvubhau //
MBh, 6, 64, 16.2 naranārāyaṇau devāvavajñāya naśiṣyasi //
MBh, 6, 67, 14.1 nāgā naragaṇaughāśca duḥśāsanapuraḥsarāḥ /
MBh, 6, 69, 23.1 citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā /
MBh, 6, 69, 41.1 hateśvarair gajaistatra narair aśvaiśca pātitaiḥ /
MBh, 6, 70, 15.2 vīryaślāghī naraśreṣṭhastān dṛṣṭvā samupasthitān //
MBh, 6, 70, 27.2 śuśubhāte naravyāghrau yuddhāya samavasthitau //
MBh, 6, 71, 9.2 dhṛṣṭaketur naravyāghraḥ karakarṣaśca vīryavān /
MBh, 6, 71, 16.2 śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 6, 71, 18.2 urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ //
MBh, 6, 72, 12.1 sajayaiśca narair mukhyair bahuśo mukhyakarmabhiḥ /
MBh, 6, 73, 17.1 vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ /
MBh, 6, 74, 32.2 rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram //
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 79, 48.2 svasrīyābhyāṃ naravyāghro nākampata yathācalaḥ /
MBh, 6, 80, 40.2 na jaghāna naravyāghraḥ smaran bhīmavacastadā //
MBh, 6, 82, 4.2 maheṣvāsaṃ naravyāghraṃ bhīṣmaṃ śāṃtanavaṃ yayau //
MBh, 6, 82, 21.2 tālebhya iva pakvāni phalāni kuśalo naraḥ //
MBh, 6, 83, 19.1 nābhyām abhūnnaraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ /
MBh, 6, 83, 39.2 narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam //
MBh, 6, 84, 24.2 yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ //
MBh, 6, 85, 22.2 viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva //
MBh, 6, 85, 31.3 hayair babhau naraśreṣṭha nānārūpadharair dharā //
MBh, 6, 89, 26.1 narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe /
MBh, 6, 89, 30.1 narā narān samāsādya krodharaktekṣaṇā bhṛśam /
MBh, 6, 89, 30.1 narā narān samāsādya krodharaktekṣaṇā bhṛśam /
MBh, 6, 92, 5.1 arthahetor naraśreṣṭha kriyate karma kutsitam /
MBh, 6, 92, 53.1 nānāvidhāni śastrāṇi visṛjya patitā narāḥ /
MBh, 6, 92, 54.2 gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau //
MBh, 6, 93, 23.1 taṃ prayāntaṃ naravyāghraṃ bhīṣmasya śibiraṃ prati /
MBh, 6, 93, 24.2 rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ //
MBh, 6, 94, 12.1 mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān /
MBh, 6, 94, 14.2 nihaniṣye naravyāghra varjayitvā śikhaṇḍinam //
MBh, 6, 95, 10.2 hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te //
MBh, 6, 95, 25.1 śikhaṇḍinaṃ naravyāghra bhīṣmasya pramukhe 'nagha /
MBh, 6, 96, 9.1 vidrāvya sarvasainyāni tāvakāni narottamaḥ /
MBh, 6, 96, 27.1 bahavaśca narā rājaṃstasya nādena bhīṣitāḥ /
MBh, 6, 97, 10.1 tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau /
MBh, 6, 97, 25.1 saṃkruddhaśca mahāvīryo rākṣasendraṃ narottamaḥ /
MBh, 6, 99, 16.2 narāśvarathanāgānāṃ yamarāṣṭravivardhanam //
MBh, 6, 99, 17.2 tathetarān samāsādya naranāgāśvasādinaḥ //
MBh, 6, 99, 20.1 mardamānā narān rājan hayāṃśca subahūn raṇe /
MBh, 6, 99, 24.1 dantinaśca naraśreṣṭha vihīnā varasādibhiḥ /
MBh, 6, 99, 32.1 vyamṛdnāt samare rājaṃsturagāṃśca narān raṇe /
MBh, 6, 100, 1.2 arjunastu naravyāghra suśarmapramukhānnṛpān /
MBh, 6, 100, 11.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ //
MBh, 6, 100, 33.2 abhidudrāva vegena kālarātrir yathā naram //
MBh, 6, 101, 10.2 nyavārayannaraśreṣṭhaṃ parivārya samantataḥ //
MBh, 6, 102, 31.2 praharāsmai naravyāghra na cenmohāt pramuhyase //
MBh, 6, 102, 49.1 śuśubhāte naravyāghrau bhīṣmapārthau śarakṣatau /
MBh, 6, 102, 56.3 krośantaḥ prādravan sarve vāsudevabhayānnarāḥ //
MBh, 6, 102, 71.1 tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 103, 34.1 eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet /
MBh, 6, 103, 46.1 tad vayaṃ sahitā gatvā bhīṣmam āśu narottamam /
MBh, 6, 103, 62.1 narāśvarathanāgānāṃ hantāraṃ paravīrahan /
MBh, 6, 104, 28.1 taṃ vināśaṃ manuṣyendra naravāraṇavājinām /
MBh, 6, 104, 45.1 pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama /
MBh, 6, 105, 33.1 pūrṇe śatasahasre dve padātīnāṃ narottamaḥ /
MBh, 6, 107, 34.1 tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau /
MBh, 6, 110, 44.2 abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ //
MBh, 6, 111, 37.1 sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā /
MBh, 6, 111, 42.2 bhīṣmahetor naravyāghra śyenayor āmiṣe yathā //
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 6, 113, 4.1 naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ /
MBh, 6, 113, 9.1 mṛdyamānāśca dṛśyante pārthena narayūthapāḥ /
MBh, 6, 113, 22.2 narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa //
MBh, 6, 114, 7.2 dṛśyate sma narendrāṇāṃ punar madhyagataścaran //
MBh, 6, 114, 88.2 kālaṃ kartā naravyāghraḥ samprāpte dakṣiṇāyane //
MBh, 6, 114, 91.3 yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ //
MBh, 6, 115, 6.2 ceṣṭitaṃ narasiṃhena tanme kathaya saṃjaya //
MBh, 6, 115, 34.1 abravīcca naravyāghraḥ prahasann iva tānnṛpān /
MBh, 6, 115, 35.1 tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam /
MBh, 7, 1, 16.2 sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 1, 29.2 viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau //
MBh, 7, 1, 34.3 saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ sannararṣabhaḥ //
MBh, 7, 3, 18.2 yathā vāyur naravyāghra tathā kṛṣṇo na saṃśayaḥ //
MBh, 7, 4, 11.2 sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ //
MBh, 7, 4, 14.1 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat /
MBh, 7, 7, 9.1 rathān aśvānnarānnāgān abhidhāvaṃstatastataḥ /
MBh, 7, 8, 19.1 te sma rukmarathe yuktā naravīrasamāhitāḥ /
MBh, 7, 9, 11.2 samāsedur naravyāghraṃ kaunteyaṃ tatra māmakāḥ //
MBh, 7, 9, 20.3 ko hi gāṇḍīvadhanvānaṃ naraḥ soḍhuṃ raṇe 'rhati //
MBh, 7, 9, 41.1 strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān /
MBh, 7, 9, 47.1 draupadeyā naravyāghrāḥ samudram iva sindhavaḥ /
MBh, 7, 9, 55.2 droṇāt kastaṃ naravyāghraṃ yuyutsuṃ pratyavārayat //
MBh, 7, 10, 35.1 tataḥ sarvānnaravyāghro hatvā narapatīn raṇe /
MBh, 7, 10, 41.1 pūrvadevau mahātmānau naranārāyaṇāvubhau /
MBh, 7, 10, 50.1 anyathā cintitā hyarthā naraistāta manasvibhiḥ /
MBh, 7, 11, 9.1 kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi /
MBh, 7, 11, 27.2 apanīte naravyāghre kuntīputre dhanaṃjaye //
MBh, 7, 13, 12.1 naranāgāśvasambhūtāṃ śaravegaughavāhinīm /
MBh, 7, 13, 63.2 na tayor antaraṃ kaścid dadarśa narasiṃhayoḥ //
MBh, 7, 15, 2.2 viceruste vinirbhidya naravājirathadvipān //
MBh, 7, 16, 19.2 suśarmā ca naravyāghrastrigartaḥ prasthalādhipaḥ //
MBh, 7, 16, 38.1 āhūtastair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ /
MBh, 7, 17, 2.2 udakrośannaravyāghrāḥ śabdena mahatā tadā //
MBh, 7, 19, 37.1 narān eva narā jaghnur udagrāśca hayā hayān /
MBh, 7, 19, 37.1 narān eva narā jaghnur udagrāśca hayā hayān /
MBh, 7, 19, 58.1 ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame /
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 19, 61.1 sa gajaughamahāvegaḥ parāsunaraśaivalaḥ /
MBh, 7, 21, 3.1 sa hi vīro naraḥ sūta yo bhagneṣu nivartate /
MBh, 7, 21, 5.1 maheṣvāsaṃ naravyāghraṃ dviṣatām aghavardhanam /
MBh, 7, 21, 9.2 rathadvipanarāśvaiśca sarvataḥ paryavārayan //
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 22, 4.2 bhīmavegā naravyāghram avahan vātaraṃhasaḥ //
MBh, 7, 22, 15.1 putraṃ tu śiśupālasya narasiṃhasya māriṣa /
MBh, 7, 22, 24.2 draupadeyaṃ naravyāghraṃ śrutakarmāṇam āvahan //
MBh, 7, 22, 44.1 pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ /
MBh, 7, 23, 5.1 yukta eva hi bhāgyena dhruvam utpadyate naraḥ /
MBh, 7, 23, 14.1 yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ /
MBh, 7, 24, 31.1 pravapann iva bījāni bījakāle nararṣabha /
MBh, 7, 25, 39.1 te tvāśugatinā tena trāsyamānā nararṣabhāḥ /
MBh, 7, 27, 22.1 taṃ rathena naravyāghraḥ pratyagṛhṇād abhītavat /
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 29, 11.1 tau rathasthau naravyāghrau rājānau vṛṣakācalau /
MBh, 7, 29, 35.2 maheṣvāsaṃ naravyāghraṃ nograṃ kaścid avārayat //
MBh, 7, 29, 39.1 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ /
MBh, 7, 31, 13.2 naro bāṇena nirbhinno rathād anyaśca māriṣa //
MBh, 7, 31, 15.1 apare 'pyaparāñ jaghnur vāraṇāḥ patitānnarān /
MBh, 7, 31, 16.1 narāntraiḥ kecid apare viṣāṇālagnasaṃsravaiḥ /
MBh, 7, 31, 16.2 babhramuḥ śataśo nāgā mṛdnantaḥ śataśo narān //
MBh, 7, 31, 17.1 kāṃsyāyasatanutrāṇān narāśvarathakuñjarān /
MBh, 7, 31, 25.1 narasyāśvasya nāgasya samasajjata śoṇitam /
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 74.1 rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ /
MBh, 7, 38, 30.2 ninadam atibhṛśaṃ narāḥ pracakrur lavaṇajalodbhavasiṃhanādamiśram //
MBh, 7, 47, 19.2 śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata //
MBh, 7, 48, 5.2 apākrāmad rathopasthād vikramāṃstrīnnararṣabhaḥ //
MBh, 7, 48, 25.1 rathāśvanaranāgānām alaṃkāraiśca suprabhaiḥ /
MBh, 7, 48, 38.1 rathāśvanaramātaṅgān vinihatya sahasraśaḥ /
MBh, 7, 48, 46.1 praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ /
MBh, 7, 48, 52.2 nirīkṣamāṇāḥ śanakair jahur narāḥ samutthitāruṇḍakulopasaṃkulam //
MBh, 7, 50, 45.2 svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ //
MBh, 7, 50, 46.1 sa nūnaṃ bahubhir yattair yudhyamāno nararṣabhaiḥ /
MBh, 7, 52, 12.1 tasmānmām anujānīta bhadraṃ vo 'stu nararṣabhāḥ /
MBh, 7, 52, 14.1 na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha /
MBh, 7, 53, 29.2 sahitā hi naravyāghrā na śakyā jetum añjasā //
MBh, 7, 53, 41.1 naranāgāśvadehebhyo visraviṣyati śoṇitam /
MBh, 7, 53, 43.2 upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi //
MBh, 7, 53, 50.1 gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha /
MBh, 7, 54, 2.1 naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ /
MBh, 7, 54, 6.1 rathāśvanaranāgānāṃ pravṛttam adharottaram /
MBh, 7, 56, 6.1 sthāpayitvā tato dvāḥsthān goptṝṃścāttāyudhānnarān /
MBh, 7, 57, 8.2 kṣīyate ca narastasmānna tvaṃ śocitum arhasi //
MBh, 7, 57, 46.2 svāgataṃ vāṃ naraśreṣṭhāvuttiṣṭhetāṃ gataklamau /
MBh, 7, 57, 67.2 tajjagmatur asaṃbhrāntau naranārāyaṇāv ṛṣī //
MBh, 7, 58, 29.2 narāṇāṃ padaśabdaiśca kampatīva sma medinī //
MBh, 7, 60, 31.2 śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha //
MBh, 7, 61, 30.1 dharmāpekṣo naro nityaṃ sarvatra labhate sukham /
MBh, 7, 64, 18.1 rathapravaram āsthāya naro nārāyaṇānugaḥ /
MBh, 7, 64, 24.1 vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa /
MBh, 7, 64, 31.2 ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ //
MBh, 7, 64, 40.1 nājānanta śirāṃsyurvyāṃ patitāni nararṣabhāḥ /
MBh, 7, 64, 48.1 yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ /
MBh, 7, 65, 11.1 siṃhanādena mahatā narasiṃho dhanaṃjayaḥ /
MBh, 7, 66, 41.2 maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan //
MBh, 7, 67, 18.1 tato bhojo naravyāghraṃ duḥsahaḥ kurusattama /
MBh, 7, 67, 33.2 dhārtarāṣṭreṣvanīkeṣu yatamānau nararṣabhau //
MBh, 7, 68, 28.1 putrau tayor naraśreṣṭhau kaunteyaṃ pratijagmatuḥ /
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 70, 15.1 tato raṇe naravyāghraḥ pārṣataḥ pāṇḍavaiḥ saha /
MBh, 7, 72, 10.1 kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ /
MBh, 7, 72, 15.2 narāśvagajasaṃghānāṃ śirāṃsi ca tatastataḥ //
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 72, 32.1 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa /
MBh, 7, 73, 2.2 naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi //
MBh, 7, 73, 4.2 naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ //
MBh, 7, 73, 13.2 nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ //
MBh, 7, 74, 16.1 hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha /
MBh, 7, 75, 4.1 padātinaṃ tu kaunteyaṃ yudhyamānaṃ nararṣabhāḥ /
MBh, 7, 75, 11.1 bhayaṃ vipulam asmāsu tāvadhattāṃ narottamau /
MBh, 7, 79, 28.1 prahasaṃstu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 7, 80, 32.1 tavāparādhāddhi narā nihatā bahudhā yudhi /
MBh, 7, 80, 35.2 jigīṣustānnaravyāghrāñ jighāṃsuśca jayadratham //
MBh, 7, 80, 37.1 tataste 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ /
MBh, 7, 80, 38.1 saṃvṛte narasiṃhaistaiḥ kurūṇām ṛṣabhe 'rjune /
MBh, 7, 81, 14.1 sātyakiṃ tu naravyāghraṃ vyāghradattastvavārayat /
MBh, 7, 81, 15.1 draupadeyānnaravyāghrānmuñcataḥ sāyakottamān /
MBh, 7, 81, 17.1 tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe /
MBh, 7, 82, 11.1 tāvubhau naraśārdūlau yuyudhāte parasparam /
MBh, 7, 83, 3.1 nākulistu śatānīkaḥ saumadattiṃ nararṣabham /
MBh, 7, 83, 14.1 samprayuddhau raṇe dṛṣṭvā tāvubhau nararākṣasau /
MBh, 7, 85, 21.1 te sametya naravyāghrā bhāradvājaṃ mahāratham /
MBh, 7, 85, 46.2 kuru kṛcchre sahāyārtham arjunasya nararṣabha //
MBh, 7, 85, 60.1 tathāpyahaṃ naravyāghraṃ śaineyaṃ satyavikramam /
MBh, 7, 85, 78.2 bahutvāddhi naravyāghra devendram api pīḍayet //
MBh, 7, 85, 91.2 vīratāyāṃ naravyāghra dhanaṃjayasamo hyasi //
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 86, 17.1 nigṛhīte naraśreṣṭhe bhāradvājena mādhava /
MBh, 7, 86, 18.1 evaṃ gate naraśreṣṭha pāṇḍave satyavādini /
MBh, 7, 87, 9.2 bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama //
MBh, 7, 89, 9.2 lokapālopamaistāta pālitaṃ narasattamaiḥ //
MBh, 7, 89, 23.2 alpadānabhṛtastāta na kupyabhṛtako naraḥ //
MBh, 7, 89, 35.1 vivīrāṃśca kṛtān aśvān virathāṃśca kṛtānnarān /
MBh, 7, 92, 30.2 sameyātāṃ naravyāghrau vyāghrāviva tarasvinau //
MBh, 7, 92, 40.2 śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ //
MBh, 7, 93, 11.2 viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau //
MBh, 7, 94, 2.2 hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 96, 2.1 śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ /
MBh, 7, 96, 6.1 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ /
MBh, 7, 96, 26.1 saṃbhrāntanaranāgāśvam āvartata muhur muhuḥ /
MBh, 7, 99, 14.1 taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanastava /
MBh, 7, 101, 2.1 śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ /
MBh, 7, 101, 46.2 narānnāgān hayāṃścaiva nijaghnuḥ sarvato raṇe //
MBh, 7, 102, 6.1 so 'paśyannaraśārdūlaṃ vānararṣabhalakṣaṇam /
MBh, 7, 102, 7.3 nādhyagacchat tadā śāntiṃ tāvapaśyannararṣabhau //
MBh, 7, 102, 44.2 sametya tānnaravyāghrāṃstava dāsyāmi saṃvidam //
MBh, 7, 103, 14.2 tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt //
MBh, 7, 103, 23.1 sātyakiṃ cāpi samprekṣya yudhyamānaṃ nararṣabham /
MBh, 7, 103, 25.1 so 'paśyad arjunaṃ tatra yudhyamānaṃ nararṣabham /
MBh, 7, 107, 37.2 iṣupātam atikramya petur aśvanaradvipāḥ //
MBh, 7, 109, 16.2 taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham //
MBh, 7, 110, 35.1 tān bāṇaiḥ pañcaviṃśatyā sāśvān rājannararṣabhān /
MBh, 7, 111, 26.1 vyāghrāviva naravyāghrau daṃṣṭrābhir itaretaram /
MBh, 7, 113, 9.1 vāraṇaiḥ patitai rājan vājibhiśca naraiḥ saha /
MBh, 7, 113, 12.1 te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ /
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 114, 18.1 hastyaśvanaradehāṃśca gatāsūn prekṣya sarvataḥ /
MBh, 7, 114, 61.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 7, 114, 85.1 bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ /
MBh, 7, 114, 93.1 vidārya dehānnārācair naravāraṇavājinām /
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 115, 11.1 taṃ yāntam aśvai rajataprakāśair āyodhane naravīraṃ carantam /
MBh, 7, 117, 19.1 anyonyaṃ tau tadā vāgbhistakṣantau narapuṃgavau /
MBh, 7, 117, 20.1 sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe /
MBh, 7, 118, 11.1 yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate /
MBh, 7, 119, 28.2 kururāja naraśreṣṭha tava hyapanayo mahān //
MBh, 7, 120, 12.2 dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati //
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 122, 21.1 upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ /
MBh, 7, 122, 50.1 upāramata tat sainyaṃ sarathāśvanaradvipam /
MBh, 7, 122, 59.1 tau sametya naravyāghrau vyāghrāviva tarasvinau /
MBh, 7, 122, 73.3 śaineyo vā naravyāghraścaturtho nopalabhyate //
MBh, 7, 123, 6.1 tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama /
MBh, 7, 124, 13.2 tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama //
MBh, 7, 126, 17.2 druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ //
MBh, 7, 129, 11.1 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 129, 20.1 narasyāśvasya nāgasya samasajjata śoṇitam /
MBh, 7, 131, 32.2 prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam //
MBh, 7, 132, 36.1 tataḥ sainikamukhyāste praśaśaṃsur nararṣabhau /
MBh, 7, 134, 2.2 karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama /
MBh, 7, 134, 51.1 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ /
MBh, 7, 137, 9.1 tāvanyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau /
MBh, 7, 138, 2.2 naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam //
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 7, 138, 26.2 madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ //
MBh, 7, 139, 13.2 nṛtyann iva naravyāghro rathamārgeṣu vīryavān //
MBh, 7, 140, 22.1 narāstu bahavastatra samājagmuḥ parasparam /
MBh, 7, 142, 38.1 atitīvram abhūd yuddhaṃ nararākṣasayor mṛdhe /
MBh, 7, 142, 42.2 kirañ śaragaṇān rājannaravāraṇavājiṣu //
MBh, 7, 145, 46.1 eṣa sarvāñ śibīn hatvā mukhyaśaśca nararṣabhān /
MBh, 7, 146, 47.1 ubhayoḥ senayor madhye narāśvadvipavāhinī /
MBh, 7, 148, 11.2 rathebhyaśca narāstūrṇam adṛśyanta tatastataḥ //
MBh, 7, 148, 31.3 vicarantaṃ naravyāghram atimānuṣavikramam //
MBh, 7, 149, 37.2 vismāpanaṃ mahārāja nararākṣasayor mṛdhe //
MBh, 7, 150, 34.2 prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam //
MBh, 7, 152, 36.2 vārayasva naravyāghra mahaddhi bhayam āgatam //
MBh, 7, 152, 43.1 tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ /
MBh, 7, 154, 34.2 rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ //
MBh, 7, 155, 17.2 na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham //
MBh, 7, 156, 23.1 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā /
MBh, 7, 159, 34.1 iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ /
MBh, 7, 159, 36.2 saprāsakavacāścānye narāḥ suptāḥ pṛthak pṛthak //
MBh, 7, 162, 15.1 gajāśvakāyaprabhavāṃ naradehapravāhinīm /
MBh, 7, 162, 29.2 nyapātayaṃstadā yuddhe narāḥ sma vijayaiṣiṇaḥ //
MBh, 7, 164, 1.2 tasmiṃstathā vartamāne narāśvagajasaṃkṣaye /
MBh, 7, 164, 48.2 pāñcālānāṃ naravyāghrānmatsyānāṃ ca nararṣabhān //
MBh, 7, 164, 48.2 pāñcālānāṃ naravyāghrānmatsyānāṃ ca nararṣabhān //
MBh, 7, 164, 63.1 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi /
MBh, 7, 164, 78.1 taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ /
MBh, 7, 164, 135.1 tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ /
MBh, 7, 165, 52.2 dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham //
MBh, 7, 165, 100.1 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ /
MBh, 7, 165, 111.2 hataṃ taṃ saṃyuge kaścid ākhyātvasmai mṛṣā naraḥ //
MBh, 7, 165, 123.2 hata eva nṛśaṃsena pitā tava nararṣabha //
MBh, 7, 166, 16.3 bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha //
MBh, 7, 166, 36.2 adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha //
MBh, 7, 166, 45.2 bhavitā tvatsamo nānyaḥ kaścid yudhi naraḥ kvacit //
MBh, 7, 168, 19.1 sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha /
MBh, 7, 168, 20.1 atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ /
MBh, 7, 169, 9.2 bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyānnarādhamam //
MBh, 7, 169, 15.1 uktavāṃścāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham /
MBh, 7, 170, 4.1 tato vegena mahatā vinadya sa nararṣabhaḥ /
MBh, 7, 170, 49.1 nāgāyutasamaprāṇo hyaham eko nareṣviha /
MBh, 7, 171, 13.2 nārāyaṇāstraśāntyarthaṃ naranārāyaṇau balāt //
MBh, 7, 171, 16.2 vayam apyatra yudhyema tathā ceme nararṣabhāḥ //
MBh, 7, 171, 35.1 abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ /
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 7, 172, 75.2 na piśācā na gandharvā na narā na ca rākṣasāḥ //
MBh, 7, 172, 80.1 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim /
MBh, 8, 1, 48.1 yasmād abhāvī bhāvī vā bhaved artho naraṃ prati /
MBh, 8, 4, 71.1 rocamānau naravyāghrau rocamānau grahāv iva /
MBh, 8, 4, 97.2 vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai //
MBh, 8, 4, 103.2 vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ //
MBh, 8, 4, 104.2 athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra /
MBh, 8, 5, 12.2 rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge //
MBh, 8, 5, 100.1 karṇe tu nihate vīre rathavyāghre nararṣabhe /
MBh, 8, 5, 109.2 saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya //
MBh, 8, 6, 10.1 evam ukte narendreṇa narasiṃhā yuyutsavaḥ /
MBh, 8, 7, 22.1 tataḥ prayāte rājendra karṇe naravarottame /
MBh, 8, 7, 39.1 ubhe sene mahāsattve prahṛṣṭanarakuñjare /
MBh, 8, 7, 42.1 tataḥ pravavṛte yuddhaṃ naravāraṇavājinām /
MBh, 8, 8, 1.2 te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe /
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 12, 16.2 sarvabhūtavarau vīrau naranārāyaṇāv ubhau //
MBh, 8, 13, 8.1 narāṃś ca kārṣṇāyasavarmabhūṣaṇān nipātya sāśvān api pattibhiḥ saha /
MBh, 8, 13, 9.2 narāśvamātaṅgasahasranāditai rathottamenābhyapatad dvipottamam //
MBh, 8, 14, 2.1 pārthabāṇahatā rājan narāśvarathakuñjarāḥ /
MBh, 8, 14, 14.1 narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā /
MBh, 8, 14, 51.1 sajīvāṃś ca narān paśya kūjamānān samantataḥ /
MBh, 8, 14, 57.1 paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ /
MBh, 8, 16, 5.2 tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat /
MBh, 8, 16, 32.2 narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ //
MBh, 8, 16, 32.2 narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ //
MBh, 8, 16, 34.1 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave /
MBh, 8, 17, 9.1 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api /
MBh, 8, 17, 28.1 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ /
MBh, 8, 17, 47.1 pipīlikāpuṭaṃ rājan yathāmṛdnān naro ruṣā /
MBh, 8, 19, 46.1 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ /
MBh, 8, 19, 46.1 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ /
MBh, 8, 19, 72.2 hayaiś ca patitais tatra naraiś ca vinipātitaiḥ //
MBh, 8, 21, 2.1 dviradarathanarāśvaśaṅkhaśabdaiḥ parihṛṣitā vividhaiś ca śastrapātaiḥ /
MBh, 8, 21, 5.2 dviradanarahayāḥ sahasraśo rudhiranadīpravahās tadābhavan //
MBh, 8, 21, 6.1 prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā /
MBh, 8, 21, 34.1 niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ /
MBh, 8, 23, 9.1 vṛddhau hi tau naravyāghrau chalena nihatau ca tau /
MBh, 8, 23, 40.1 evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 23, 49.1 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha /
MBh, 8, 24, 50.1 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ /
MBh, 8, 26, 39.2 prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi /
MBh, 8, 26, 44.1 samīkṣya saṃkhye 'tibalān narādhipair narāśvamātaṅgarathāñ śarair hatān /
MBh, 8, 26, 62.2 kva ca hi naravaro dhanaṃjayaḥ kva punar iha tvam upāramābudha //
MBh, 8, 26, 65.1 asurasuramahoragān narān garuḍapiśācasayakṣarākṣasān /
MBh, 8, 26, 66.2 dinakaraja narottamair yadā maruṣu bahūn vinihatya tān arīn //
MBh, 8, 27, 43.2 kāmatoyapradaṃ loke naraparjanyam arjunam //
MBh, 8, 27, 44.2 tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam //
MBh, 8, 27, 46.2 apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam //
MBh, 8, 27, 58.2 āheyo viṣavān ugro narāśvadvipasaṃghahā //
MBh, 8, 27, 73.2 madrake saṃgataṃ nāsti kṣudravākye narādhame //
MBh, 8, 28, 65.1 devāsuramanuṣyeṣu prakhyātau yau nararṣabhau /
MBh, 8, 28, 66.2 nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana //
MBh, 8, 30, 59.3 na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ //
MBh, 8, 31, 48.1 bāṇaśabdān bahuvidhān narāśvarathanisvanān /
MBh, 8, 33, 49.2 samāvṛttair naravarair nighnadbhir itaretaram //
MBh, 8, 33, 61.2 narāśvagajadehebhyaḥ prasṛtā lohitāpagā /
MBh, 8, 33, 61.3 narāśvagajadehān sā vyuvāha patitān bahūn //
MBh, 8, 33, 62.1 narāśvagajasaṃbādhe narāśvagajasādinām /
MBh, 8, 33, 62.1 narāśvagajasaṃbādhe narāśvagajasādinām /
MBh, 8, 33, 62.3 narāśvagajadehān sā vahantī bhīrubhīṣaṇī //
MBh, 8, 33, 65.1 rathān aśvān narān nāgān āyudhābharaṇāni ca /
MBh, 8, 33, 69.1 tat prakīrṇarathāśvebhaṃ naravājisamākulam /
MBh, 8, 36, 2.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ /
MBh, 8, 36, 22.1 narās tu nihatā bhūmau kūjantas tatra māriṣa /
MBh, 8, 36, 33.1 kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha /
MBh, 8, 40, 43.1 tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ /
MBh, 8, 40, 43.1 tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ /
MBh, 8, 40, 47.1 te vīrā rathavegena parivavrur narottamam /
MBh, 8, 40, 57.2 nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat //
MBh, 8, 40, 57.2 nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat //
MBh, 8, 40, 90.1 kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ /
MBh, 8, 43, 61.1 mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt /
MBh, 8, 43, 75.2 kruddhena narasiṃhena bhīmasenena vāritāḥ //
MBh, 8, 44, 8.1 pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm /
MBh, 8, 44, 23.1 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ /
MBh, 8, 45, 32.3 vāhayāśvān naravyāghra bhadreṇaiva janeśvara //
MBh, 8, 45, 38.1 nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ /
MBh, 8, 45, 38.2 rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ //
MBh, 8, 45, 40.2 dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ //
MBh, 8, 45, 41.3 cukruśus te naravyāghra yathāprāg vā narottamāḥ //
MBh, 8, 45, 41.3 cukruśus te naravyāghra yathāprāg vā narottamāḥ //
MBh, 8, 49, 11.2 pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam /
MBh, 8, 49, 17.1 aniścayajño hi naraḥ kāryākāryaviniścaye /
MBh, 8, 49, 21.2 hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva //
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 49, 75.2 rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe //
MBh, 8, 50, 13.2 kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ //
MBh, 8, 50, 18.3 bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate //
MBh, 8, 51, 2.2 vināśasyātighorasya naravāraṇavājinām //
MBh, 8, 51, 32.2 vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām //
MBh, 8, 51, 48.1 śīrṇapravarayodhādya hatavājinaradvipā /
MBh, 8, 51, 51.1 tāṃs tvam adya naravyāghra hatvā pañca mahārathān /
MBh, 8, 51, 58.2 karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ //
MBh, 8, 51, 110.2 kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama //
MBh, 8, 52, 14.1 yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate /
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 55, 32.1 gajāś ca bahulā rājan narāś ca jayagṛddhinaḥ /
MBh, 8, 55, 34.1 sa rarāja tathā saṃkhye darśanīyo narottamaḥ /
MBh, 8, 55, 39.2 naramīnām aśvanakrāṃ keśaśaivalaśādvalām //
MBh, 8, 55, 63.1 hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ /
MBh, 8, 55, 67.1 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 56, 16.2 atāḍayad raṇe śūro jatrudeśe narottamaḥ //
MBh, 8, 56, 28.1 apūjayan maheṣvāsā dhārtarāṣṭrā narottamam /
MBh, 8, 56, 47.1 pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ /
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 57, 54.2 dhanaṃjayas tasya śaraiś ca dāritā hatāś ca petur naravājikuñjarāḥ //
MBh, 8, 57, 61.2 samānayānāv ajitau narottamau śarottamair drauṇir avidhyad antikāt //
MBh, 8, 58, 7.1 dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ /
MBh, 8, 59, 1.4 parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam //
MBh, 8, 59, 1.4 parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam //
MBh, 8, 59, 24.1 kālarātrim ivātyugrāṃ naranāgāśvabhojanām /
MBh, 8, 59, 26.1 kāṃsyāyasatanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 62, 27.1 taṃ karṇaputro vidhamantam ekaṃ narāśvamātaṅgarathapravekān /
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 8, 62, 35.1 tava naravaravaryās tān daśaikaṃ ca vīrān pravaraśaravarāgryais tāḍayanto 'bhyarundhan /
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 8, 62, 56.1 tam āpatantaṃ naravīram ugraṃ mahāhave bāṇasahasradhāriṇam /
MBh, 8, 63, 47.2 samo 'stu deva vijaya etayor narasiṃhayoḥ //
MBh, 8, 63, 54.1 naranārāyaṇāv etau purāṇāv ṛṣisattamau /
MBh, 8, 63, 61.1 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ /
MBh, 8, 64, 9.2 sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave //
MBh, 8, 64, 12.2 narāśvanāgān amitau nijaghnatuḥ parasparaṃ jaghnatur uttameṣubhiḥ //
MBh, 8, 64, 13.1 tato visasruḥ punar arditāḥ śarair narottamābhyāṃ kurupāṇḍavāśrayāḥ /
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 65, 1.2 tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau /
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 8, 68, 8.2 anyonyam āsādya hataṃ mahadbhir narāśvanāgair girikūṭakalpaiḥ //
MBh, 8, 68, 14.2 paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam //
MBh, 8, 68, 18.2 narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā //
MBh, 8, 68, 34.1 narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ /
MBh, 8, 68, 54.1 narottamau pāṇḍavakeśimardanāv udāhitāv agnidivākaropamau /
MBh, 8, 69, 22.1 naranārāyaṇau devau kathitau nāradena ha /
MBh, 8, 69, 30.2 praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau //
MBh, 8, 69, 32.1 hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam /
MBh, 9, 1, 16.1 ruroda ca naravyāghra hā rājann iti duḥkhitaḥ /
MBh, 9, 1, 19.1 ā kumāraṃ naravyāghra tat puraṃ vai samantataḥ /
MBh, 9, 1, 25.1 saṃjayo 'haṃ naravyāghra namaste bharatarṣabha /
MBh, 9, 1, 30.1 pāñcālāśca naravyāghrāścedayaśca niṣūditāḥ /
MBh, 9, 1, 31.1 narā vinihatāḥ sarve gajāśca vinipātitāḥ /
MBh, 9, 1, 31.2 rathinaśca naravyāghra hayāśca nihatā yudhi //
MBh, 9, 1, 47.2 dhṛtarāṣṭro naravyāghro muhyamāno muhur muhuḥ //
MBh, 9, 2, 41.1 bhāgadheyasamāyukto dhruvam utpadyate naraḥ /
MBh, 9, 2, 41.2 yaśca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyānnaraḥ //
MBh, 9, 4, 31.1 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ /
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 7, 42.2 upayātā naravyāghrāḥ pāñcālāśca yaśasvinaḥ //
MBh, 9, 7, 43.2 upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho //
MBh, 9, 8, 2.1 narā rathā gajaughāśca sādinaśca sahasraśaḥ /
MBh, 9, 11, 43.2 suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ //
MBh, 9, 16, 53.2 pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ //
MBh, 9, 16, 60.1 vivyādha ca naraśreṣṭho nārācair bahubhistvaran /
MBh, 9, 17, 7.2 sātyakiśca naravyāghro draupadeyāśca sarvaśaḥ //
MBh, 9, 19, 21.2 hāhākārair nādayantaḥ sma yuddhe dvipaṃ samantād rurudhur narāgryāḥ //
MBh, 9, 21, 36.1 narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā /
MBh, 9, 21, 36.1 narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā /
MBh, 9, 22, 76.1 narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate /
MBh, 9, 23, 24.2 saputre vai naravyāghre naivāśāmyata vaiśasam //
MBh, 9, 23, 56.1 narānnāgān samāhatya hayāṃścāpi viśāṃ pate /
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā //
MBh, 9, 24, 7.1 bāndhavāṃśca naravyāghra bhrātṝn saṃbandhinastathā /
MBh, 9, 24, 8.2 niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ //
MBh, 9, 24, 24.2 aśobhanta naravyāghrā grahā vyāptā ghanair iva //
MBh, 9, 27, 1.2 tasmin pravṛtte saṃgrāme naravājigajakṣaye /
MBh, 9, 27, 50.2 saṃkruddho naraśārdūlo vegenābhijagāma ha //
MBh, 9, 28, 63.1 tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ /
MBh, 9, 29, 14.3 pāṇḍukauravasaṃmardājjīvamānānnararṣabhān //
MBh, 9, 30, 18.1 sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ /
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 32, 11.1 na hi paśyāmi taṃ loke gadāhastaṃ narottamam /
MBh, 9, 34, 8.2 akriyāyāṃ naravyāghra pāṇḍavān idam abravīt //
MBh, 9, 34, 22.1 tatra sthitā narā rājan rauhiṇeyasya śāsanāt /
MBh, 9, 34, 26.2 upajahrur narāstatra vastrāṇyābharaṇāni ca //
MBh, 9, 34, 27.2 svargopamastadā vīra narāṇāṃ tatra gacchatām //
MBh, 9, 36, 42.2 tīrthalobhānnaravyāghra nadyāstīraṃ samāśritāḥ //
MBh, 9, 37, 49.1 saptasārasvate cāsmin yo mām arciṣyate naraḥ /
MBh, 9, 46, 19.1 devāḥ sarve naravyāghra bṛhaspatipurogamāḥ /
MBh, 9, 46, 23.2 upatasthur naraśreṣṭha tat tīrthaṃ lāṅgalī tataḥ /
MBh, 9, 49, 35.1 aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca /
MBh, 9, 49, 35.2 āharanti naraśreṣṭhāsteṣāṃ lokeṣvapaśyata //
MBh, 9, 52, 19.1 surarṣabhā brāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ /
MBh, 9, 54, 9.3 vātikāśca narā ye 'tra dṛṣṭvā te harṣam āgatāḥ //
MBh, 9, 54, 17.1 raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau /
MBh, 9, 54, 35.2 tau sametau mahātmānau gadāhastau narottamau //
MBh, 9, 54, 37.2 daityāviva balonmattau rejatustau narottamau //
MBh, 9, 55, 37.2 śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ //
MBh, 9, 56, 7.1 tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau /
MBh, 9, 56, 54.1 teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ /
MBh, 9, 57, 45.1 sa papāta naravyāghro vasudhām anunādayan /
MBh, 9, 57, 59.2 narasiṃhau praśaṃsantau viprajagmur yathāgatam //
MBh, 9, 62, 53.1 tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm /
MBh, 9, 63, 16.2 evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ //
MBh, 9, 64, 10.2 sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā //
MBh, 10, 1, 9.1 na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ /
MBh, 10, 2, 9.1 tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha /
MBh, 10, 3, 16.1 sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ /
MBh, 10, 4, 12.1 ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama /
MBh, 10, 4, 21.1 āturasya kuto nidrā narasyāmarṣitasya ca /
MBh, 10, 5, 22.2 adharmeṇa naravyāghro bhīmasenena pātitaḥ //
MBh, 10, 5, 30.1 ekasārthaṃ prayātau svastvayā saha nararṣabha /
MBh, 10, 8, 50.1 tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave /
MBh, 10, 8, 52.1 sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ /
MBh, 10, 8, 65.2 narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm /
MBh, 10, 8, 78.1 punar utpatataḥ kāṃścid dūrād api narottamān /
MBh, 10, 8, 86.1 tatra kecinnarā bhītā vyalīyanta mahītale /
MBh, 10, 8, 94.1 vicetasaḥ sanidrāśca tamasā cāvṛtā narāḥ /
MBh, 10, 8, 105.2 vyayojayata khaḍgena prāṇair dvijavaro narān //
MBh, 10, 8, 107.1 vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ /
MBh, 10, 8, 111.1 madhyakāyānnarān anyāṃścichedānyāṃśca karṇataḥ /
MBh, 10, 8, 112.1 evaṃ vicaratastasya nighnataḥ subahūnnarān /
MBh, 10, 8, 122.2 nyapātayannarān kruddhaḥ paśūn paśupatir yathā //
MBh, 10, 8, 126.2 āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam //
MBh, 10, 8, 127.2 khādanto naramāṃsāni pibantaḥ śoṇitāni ca //
MBh, 10, 8, 139.2 tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ //
MBh, 10, 9, 35.2 yad vayaṃ nānugacchāmastvāṃ dhig asmānnarādhamān //
MBh, 10, 9, 36.2 sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca //
MBh, 10, 9, 50.2 sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam //
MBh, 10, 10, 4.1 etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ /
MBh, 10, 10, 16.1 kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ /
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 10, 19.2 pramattam arthā hi naraṃ samantāt tyajantyanarthāśca samāviśanti //
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā /
MBh, 10, 13, 10.1 te samārchannaravyāghrāḥ kṣaṇena bharatarṣabha /
MBh, 10, 15, 1.2 dṛṣṭvaiva naraśārdūlastāvagnisamatejasau /
MBh, 10, 16, 15.3 paśya me tapaso vīryaṃ satyasya ca narādhama //
MBh, 10, 17, 5.1 kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha /
MBh, 11, 2, 20.1 anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ /
MBh, 11, 2, 22.2 anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram //
MBh, 11, 3, 4.1 aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha /
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 6, 2.2 kathaṃ vā sa vimucyeta narastasmānmahābhayāt //
MBh, 11, 9, 2.2 etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ /
MBh, 11, 11, 25.2 kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ //
MBh, 11, 16, 7.1 gajāśvanaravīrāṇāṃ niḥsattvair abhisaṃvṛtam /
MBh, 11, 20, 23.1 kām idānīṃ naravyāghra ślakṣṇayā smitayā girā /
MBh, 11, 23, 7.1 etāḥ susūkṣmavasanā madrarājaṃ nararṣabham /
MBh, 11, 23, 16.2 narasūryo 'stam abhyeti sūryo 'stam iva keśava //
MBh, 11, 23, 25.2 gate devavrate svargaṃ devakalpe nararṣabhe //
MBh, 11, 24, 8.2 chinnabāhuṃ naravyāghram arjunena nipātitam //
MBh, 11, 25, 29.3 ye hanyuḥ śastravegena devān api nararṣabhāḥ //
MBh, 11, 25, 45.1 avadhyāste narair anyair api vā devadānavaiḥ /
MBh, 12, 2, 25.2 pātayiṣyati vikramya śatrur gaccha narādhama //
MBh, 12, 5, 6.2 aṅgeṣu naraśārdūla sa rājāsīt sapatnajit //
MBh, 12, 5, 15.2 na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ //
MBh, 12, 12, 7.2 kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ //
MBh, 12, 14, 29.1 kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ /
MBh, 12, 15, 34.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
MBh, 12, 17, 4.1 nāhnā pūrayituṃ śakyā na māsena nararṣabha /
MBh, 12, 18, 37.1 evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ /
MBh, 12, 22, 2.2 jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavān bhṛśam //
MBh, 12, 25, 4.2 duḥkhasyānte naravyāghrāḥ sukhaṃ tvanubhavantvime //
MBh, 12, 26, 15.1 ghnanti cānyānnarā rājaṃstān apyanye narāstathā /
MBh, 12, 26, 15.1 ghnanti cānyānnarā rājaṃstān apyanye narāstathā /
MBh, 12, 27, 6.1 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham /
MBh, 12, 28, 2.3 aśmagītaṃ naravyāghra tannibodha yudhiṣṭhira //
MBh, 12, 28, 4.3 nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā //
MBh, 12, 28, 5.2 utpannam imam ātmānaṃ narasyānantaraṃ tataḥ /
MBh, 12, 28, 27.1 dṛśyate hi yuvaiveha vinaśyan vasumānnaraḥ /
MBh, 12, 28, 34.2 evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha //
MBh, 12, 28, 49.2 naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam //
MBh, 12, 29, 71.2 ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ //
MBh, 12, 30, 24.2 saṃdrakṣyanti narāścānye svarūpeṇa vinākṛtam //
MBh, 12, 30, 42.2 eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama //
MBh, 12, 32, 5.1 tathā yaḥ pratihantyasya śāsanaṃ viṣaye naraḥ /
MBh, 12, 33, 6.2 koṭiśaśca narān anyān paritapye pitāmaha //
MBh, 12, 35, 1.2 kāni kṛtveha karmāṇi prāyaścittīyate naraḥ /
MBh, 12, 35, 2.3 prāyaścittīyate hyevaṃ naro mithyā ca vartayan //
MBh, 12, 36, 4.1 ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ /
MBh, 12, 36, 6.2 ye cāsyāvabhṛthe snānti kecid evaṃvidhā narāḥ //
MBh, 12, 36, 16.2 punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ //
MBh, 12, 36, 30.2 trirātraṃ vāyubhakṣaḥ syāt karma ca prathayennaraḥ //
MBh, 12, 36, 44.2 sevitavyo naravyāghra pretya ceha sukhārthinā //
MBh, 12, 37, 36.2 anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi //
MBh, 12, 38, 27.1 so 'nunīto naravyāghro viṣṭaraśravasā svayam /
MBh, 12, 38, 40.1 narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata /
MBh, 12, 38, 45.1 abhiyāne tu pārthasya narair nagaravāsibhiḥ /
MBh, 12, 48, 4.2 naraśīrṣakapālaiśca śaṅkhair iva samācitam //
MBh, 12, 50, 4.1 aho dhanyo hi loko 'yaṃ sabhāgyāśca narā bhuvi /
MBh, 12, 53, 17.3 yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha //
MBh, 12, 56, 27.1 evaṃ caiva naravyāghra lokatantravighātakāḥ /
MBh, 12, 56, 31.1 evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ /
MBh, 12, 56, 34.1 dayitāśca narāste syur nityaṃ puruṣasattama /
MBh, 12, 56, 35.2 sarveṣu teṣu manyante naradurgaṃ sudustaram //
MBh, 12, 56, 53.2 nirlajjā naraśārdūla vyāharanti ca tadvacaḥ //
MBh, 12, 56, 58.1 helamānā naravyāghra svasthāstasyopaśṛṇvate /
MBh, 12, 57, 4.1 tad etannaraśārdūla hṛdi tvaṃ kartum arhasi /
MBh, 12, 57, 36.2 viṣaye dānarucayo narā yasya sa pārthivaḥ //
MBh, 12, 58, 26.2 astuvaṃste naravyāghraṃ bhīṣmaṃ dharmabhṛtāṃ varam //
MBh, 12, 59, 13.2 niyatastvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ /
MBh, 12, 59, 15.1 pālayānāstathānyonyaṃ narā dharmeṇa bhārata /
MBh, 12, 59, 17.1 naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā /
MBh, 12, 59, 21.1 viplute naraloke 'smiṃstato brahma nanāśa ha /
MBh, 12, 59, 22.2 te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ //
MBh, 12, 59, 24.1 bhagavannaralokasthaṃ naṣṭaṃ brahma sanātanam /
MBh, 12, 59, 106.1 taṃ daṇḍanītiḥ sakalā śritā rājannarottamam /
MBh, 12, 59, 136.1 mahattvena ca saṃyukto vaiṣṇavena naro bhuvi /
MBh, 12, 66, 21.2 āśramasthaṃ tam apyāhur naraśreṣṭhaṃ yudhiṣṭhira //
MBh, 12, 68, 40.2 mahatī devatā hyeṣā nararūpeṇa tiṣṭhati //
MBh, 12, 68, 44.1 aśucīṃśca yadā kruddhaḥ kṣiṇoti śataśo narān /
MBh, 12, 68, 51.2 mṛtyor iva jugupseta rājasvaharaṇānnaraḥ //
MBh, 12, 69, 7.2 madhye ca naraśārdūla tathā rājaniveśane //
MBh, 12, 69, 36.1 kṣetrastheṣu ca sasyeṣu śatror upajapennarān /
MBh, 12, 69, 49.2 bāhyān kuryānnaraśreṣṭha doṣāya syur hi te 'nyathā //
MBh, 12, 70, 10.2 prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca //
MBh, 12, 70, 11.1 vyādhayo na bhavantyatra nālpāyur dṛśyate naraḥ /
MBh, 12, 76, 13.2 narāstam upajīvanti nṛpaṃ sarvārthasādhakam //
MBh, 12, 78, 31.2 priyātithyāstathā dārāste vai svargajito narāḥ //
MBh, 12, 79, 38.1 yam āśritya narā rājan vartayeyur yathāsukham /
MBh, 12, 81, 35.1 nikṛtasya narair anyair jñātir eva parāyaṇam /
MBh, 12, 86, 15.2 dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha //
MBh, 12, 87, 8.1 ūrjasvinaranāgāśvaṃ catvarāpaṇaśobhitam /
MBh, 12, 89, 24.1 naraścet kṛṣigorakṣyaṃ vāṇijyaṃ cāpyanuṣṭhitaḥ /
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 97, 14.2 jīvitaṃ hyapyaticchinnaḥ saṃtyajatyekadā naraḥ //
MBh, 12, 99, 12.3 saṃgrāmayajñaḥ sumahān yaścānyo yudhyate naraḥ //
MBh, 12, 99, 32.2 śoṇitodā susampūrṇā dustarā pāragair naraiḥ //
MBh, 12, 102, 11.2 turaṃgagatinirghoṣāste narāḥ pārayiṣṇavaḥ //
MBh, 12, 105, 7.1 nirvidya hi naraḥ kāmānniyamya sukham edhate /
MBh, 12, 105, 16.2 śoke na hyasti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ //
MBh, 12, 105, 40.2 tadā nirvidyate so 'rthāt paribhagnakramo naraḥ //
MBh, 12, 105, 41.1 dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ /
MBh, 12, 105, 42.1 jīvitaṃ saṃtyajantyeke dhanalobhaparā narāḥ /
MBh, 12, 109, 3.3 atra yukto naro lokān yaśaśca mahad aśnute //
MBh, 12, 110, 1.2 kathaṃ dharme sthātum icchannaro varteta bhārata /
MBh, 12, 115, 2.3 sadā sucetāḥ sahate narasyehālpacetasaḥ //
MBh, 12, 115, 13.1 tasmāt prājño naraḥ sadyastādṛśaṃ pāpacetasam /
MBh, 12, 115, 20.1 vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ /
MBh, 12, 118, 4.2 akulīnanarākīrṇo na rājā sukham edhate //
MBh, 12, 119, 8.2 nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā //
MBh, 12, 119, 9.2 akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ //
MBh, 12, 121, 49.2 maulaśca naraśārdūla śāstroktaśca tathāparaḥ //
MBh, 12, 122, 54.2 itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ /
MBh, 12, 124, 1.2 ime janā naraśreṣṭha praśaṃsanti sadā bhuvi /
MBh, 12, 124, 14.3 viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka //
MBh, 12, 126, 5.1 remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī /
MBh, 12, 126, 7.1 anyair narair mahābāho vapuṣāṣṭaguṇānvitam /
MBh, 12, 126, 11.1 nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha /
MBh, 12, 126, 23.2 śrānto nyaṣīdad dharmātmā yathā tvaṃ narasattama //
MBh, 12, 126, 25.1 tataste munayaḥ sarve parivārya nararṣabham /
MBh, 12, 127, 5.1 upayāto naravyāghra lokapālo yamastadā /
MBh, 12, 127, 7.1 taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham /
MBh, 12, 128, 42.1 evaṃ kośasya mahato ye narāḥ paripanthinaḥ /
MBh, 12, 130, 17.1 devā api vikarmasthaṃ yātayanti narādhamam /
MBh, 12, 135, 19.1 anāgatavidhānaṃ tu yo naraḥ kurute kṣamam /
MBh, 12, 136, 16.1 yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ /
MBh, 12, 137, 56.1 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ /
MBh, 12, 137, 77.1 pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam /
MBh, 12, 137, 80.2 sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ //
MBh, 12, 137, 85.1 gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām /
MBh, 12, 137, 86.2 ityevam avasīdanti narā buddhiviparyaye //
MBh, 12, 138, 19.2 na tuṣāgnir ivānarcir dhūmāyeta naraściram //
MBh, 12, 138, 34.1 na saṃśayam anāruhya naro bhadrāṇi paśyati /
MBh, 12, 139, 23.2 śyāvabhūtanaraprāyā babhūva vasudhā tadā //
MBh, 12, 139, 74.2 kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra /
MBh, 12, 139, 93.2 jīvan puṇyam avāpnoti naro bhadrāṇi paśyati //
MBh, 12, 140, 12.2 te sarve narapāpiṣṭhā dharmasya paripanthinaḥ //
MBh, 12, 142, 9.2 nāsti bhāryāsamaṃ kiṃcinnarasyārtasya bheṣajam //
MBh, 12, 148, 17.1 yasyaivaṃ balam ojaśca sa dharmasya prabhur naraḥ /
MBh, 12, 151, 29.1 vairaṃ na kurvīta naro durbuddhir buddhijīvinā /
MBh, 12, 154, 19.2 samudrakalpaḥ sa naro na kadācana pūryate //
MBh, 12, 155, 6.2 tapasaiva sutaptena naraḥ pāpād vimucyate //
MBh, 12, 158, 2.1 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ /
MBh, 12, 158, 2.2 tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram //
MBh, 12, 158, 2.2 tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram //
MBh, 12, 161, 32.1 samudraṃ cāviśantyanye narāḥ kāmena saṃyutāḥ /
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 162, 11.2 amitram iva yo bhuṅkte sadā mitraṃ nararṣabha //
MBh, 12, 162, 14.2 na rajyati ca kalyāṇe yastyajet tādṛśaṃ naram //
MBh, 12, 162, 26.1 ye ca doṣasamāyuktā narāḥ proktā mayānagha /
MBh, 12, 166, 25.1 mitradrohī nṛśaṃsaśca kṛtaghnaśca narādhamaḥ /
MBh, 12, 167, 22.2 mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ //
MBh, 12, 168, 5.2 ātmamokṣanimittaṃ vai yateta matimānnaraḥ //
MBh, 12, 168, 24.2 te narāḥ sukham edhante kliśyatyantarito janaḥ //
MBh, 12, 168, 32.2 dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram //
MBh, 12, 169, 17.1 taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram /
MBh, 12, 171, 2.3 nirvedaścāvivitsā ca yasya syāt sa sukhī naraḥ //
MBh, 12, 172, 1.3 kiṃ ca kurvannaro loke prāpnoti paramāṃ gatim //
MBh, 12, 172, 37.2 ajagaracaritaṃ vrataṃ mahātmā ya iha naro 'nucared vinītarāgaḥ /
MBh, 12, 173, 1.3 narasya kā pratiṣṭhā syād etat pṛṣṭo vadasva me //
MBh, 12, 174, 10.2 tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā //
MBh, 12, 185, 12.1 iha dharmaparāḥ kecit kecinnaikṛtikā narāḥ /
MBh, 12, 187, 15.1 etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim /
MBh, 12, 187, 22.2 evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā //
MBh, 12, 187, 47.1 evaṃsvabhāvam evaitat svabuddhyā viharennaraḥ /
MBh, 12, 187, 52.1 malināḥ prāpnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ /
MBh, 12, 187, 54.1 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 192, 87.2 dhārayāmi naravyāghra vikṛtasyeha goḥ phalam /
MBh, 12, 192, 90.3 vikṛtasyāsya rājarṣe nikhilena nararṣabha //
MBh, 12, 194, 7.1 jñānaṃ yataḥ prārthayate naro vai tatastadarthā bhavati pravṛttiḥ /
MBh, 12, 194, 11.2 nānāvidhe karmapathe sukhārthī naraḥ pravṛtto na paraṃ prayāti /
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 206, 1.2 rajasā sādhyate mohastamasā ca nararṣabha /
MBh, 12, 206, 8.1 prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ /
MBh, 12, 206, 18.2 duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ //
MBh, 12, 214, 10.2 ṛtavādī sadā ca syājjñānanityaśca yo naraḥ //
MBh, 12, 217, 9.2 naitat samyag vijānanto narā muhyanti vajrabhṛt //
MBh, 12, 217, 14.1 hataṃ hanti hato hyeva yo naro hanti kaṃcana /
MBh, 12, 217, 20.2 naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ //
MBh, 12, 217, 49.2 manyante dhruvam evainaṃ ye narāstattvadarśinaḥ //
MBh, 12, 219, 16.2 sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ //
MBh, 12, 220, 5.1 yasya rājño narāstāta sāttvikīṃ vṛttim āsthitāḥ /
MBh, 12, 220, 32.2 śaknuvanti prativyoḍhum ṛte buddhibalānnarāḥ //
MBh, 12, 221, 91.2 narāmarāḥ kiṃnarayakṣarākṣasāḥ samṛddhimantaḥ sukhino yaśasvinaḥ //
MBh, 12, 224, 46.2 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 233, 9.1 karma tveke praśaṃsanti svalpabuddhitarā narāḥ /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 238, 19.1 yadyapyasya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ /
MBh, 12, 239, 14.1 indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate /
MBh, 12, 240, 12.1 pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ /
MBh, 12, 241, 5.1 anādinidhanaṃ nityam āsādya vicarennaraḥ /
MBh, 12, 241, 7.1 tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ /
MBh, 12, 241, 9.1 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 248, 2.2 ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ //
MBh, 12, 254, 42.2 tāṃśca mātuḥ priyāñ jānann ākramya bahudhā narāḥ /
MBh, 12, 255, 14.2 pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ /
MBh, 12, 256, 6.2 spardhā nihanti vai brahman sāhatā hanti taṃ naram //
MBh, 12, 257, 4.1 avyavasthitamaryādair vimūḍhair nāstikair naraiḥ /
MBh, 12, 257, 5.2 kāmarāgād vihiṃsanti bahir vedyāṃ paśūnnarāḥ //
MBh, 12, 258, 31.2 cetanāvānnaro hanyād yasya nāsuṣiraṃ śiraḥ //
MBh, 12, 258, 36.1 evaṃ strī nāparādhnoti nara evāparādhyati /
MBh, 12, 258, 36.2 vyuccaraṃśca mahādoṣaṃ nara evāparādhyati //
MBh, 12, 262, 19.1 dharmam ekaṃ catuṣpādam āśritāste nararṣabhāḥ /
MBh, 12, 263, 45.1 paśya paśya ca bhūyastvaṃ kāmān icchet kathaṃ naraḥ /
MBh, 12, 267, 23.2 bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ //
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 273, 39.3 kariṣyati naro mohāt tam eṣānugamiṣyati //
MBh, 12, 273, 52.2 alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ /
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 276, 25.1 nirguṇāstveva bhūyiṣṭham ātmasambhāvino narāḥ /
MBh, 12, 276, 52.1 prīyamāṇā narā yatra prayaccheyur ayācitāḥ /
MBh, 12, 277, 13.1 muktā vītabhayā loke caranti sukhino narāḥ /
MBh, 12, 277, 13.2 saktabhāvā vinaśyanti narāstatra na saṃśayaḥ //
MBh, 12, 277, 26.1 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ /
MBh, 12, 279, 7.1 pratipadya naro dharmaṃ svargaloke mahīyate /
MBh, 12, 279, 11.2 sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ //
MBh, 12, 279, 23.1 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ /
MBh, 12, 280, 1.2 manoratharathaṃ prāpya indriyārthahayaṃ naraḥ /
MBh, 12, 280, 3.2 utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā //
MBh, 12, 280, 5.1 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā /
MBh, 12, 280, 11.2 prāyaścittaṃ naraḥ kartum ubhayaṃ so 'śnute pṛthak //
MBh, 12, 281, 22.2 guruśca naraśārdūla paricaryā yathātatham //
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 282, 20.1 atikrame majjamāno vividhena naraḥ sadā /
MBh, 12, 283, 8.2 dharmavṛddhā guṇān eva sevante hi narā bhuvi //
MBh, 12, 283, 18.2 saptarṣayaścānvayuñjannarāṇāṃ daṇḍadhāraṇe //
MBh, 12, 283, 22.2 bhajante tāni cādyāpi ye bāliśatamā narāḥ //
MBh, 12, 283, 29.1 dharmaśīlo naro vidvān īhako 'nīhako 'pi vā /
MBh, 12, 284, 2.2 saṅgāgataṃ naraśreṣṭha bhāvaistāmasarājasaiḥ //
MBh, 12, 284, 3.2 dārāḥ putrāśca bhṛtyāśca bhavantīha narasya vai //
MBh, 12, 284, 5.1 rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam /
MBh, 12, 284, 8.1 sa jānann api cākāryam arthārthaṃ sevate naraḥ /
MBh, 12, 284, 10.2 anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham //
MBh, 12, 284, 13.1 durlabho hi manuṣyendra naraḥ pratyavamarśavān /
MBh, 12, 284, 24.1 sukhito duḥkhito vāpi naro lobhaṃ parityajet /
MBh, 12, 285, 36.3 yāni karmāṇyahiṃsrāṇi naraṃ trāyanti sarvadā //
MBh, 12, 286, 34.1 yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ /
MBh, 12, 286, 40.2 śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ //
MBh, 12, 287, 13.2 tathā narāṇāṃ bhuvi bhāvitātmanāṃ yathāśrayaṃ sattvaguṇaḥ pravartate //
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 287, 29.2 śubhāśubhāni karmāṇi prapadyante naraṃ sadā //
MBh, 12, 287, 33.1 snehapāśair bahuvidhair āsaktamanaso narāḥ /
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 288, 36.1 śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
MBh, 12, 288, 37.2 satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante //
MBh, 12, 289, 22.1 durbalaśca yathā rājan srotasā hriyate naraḥ /
MBh, 12, 290, 39.1 sahasreṣu naraḥ kaścinmokṣabuddhiṃ samāśritaḥ /
MBh, 12, 291, 29.2 veditavyaṃ naraśreṣṭha sadevanaradānave //
MBh, 12, 291, 29.2 veditavyaṃ naraśreṣṭha sadevanaradānave //
MBh, 12, 295, 7.2 vidyā jñeyā naraśreṣṭha vidhiśca paramaḥ smṛtaḥ //
MBh, 12, 297, 16.1 sa eva dharmaḥ so 'dharmastaṃ taṃ pratinaraṃ bhavet /
MBh, 12, 299, 1.2 avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me /
MBh, 12, 299, 8.2 carācarā naraśreṣṭha ityevam anuśuśruma //
MBh, 12, 300, 3.2 codayāmāsa bhagavān avyakto 'haṃkṛtaṃ naram //
MBh, 12, 304, 3.1 pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ /
MBh, 12, 305, 5.1 grīvāyāstam ṛṣiśreṣṭhaṃ naram āpnotyanuttamam /
MBh, 12, 305, 14.1 śavagandham upāghrāti surabhiṃ prāpya yo naraḥ /
MBh, 12, 306, 99.2 dadāti ca naraśreṣṭha pratigṛhṇāti yacca ha /
MBh, 12, 308, 143.1 abhigamyābhigamyainaṃ yācante satataṃ narāḥ /
MBh, 12, 309, 10.1 dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ /
MBh, 12, 309, 15.2 vāmataḥ kuru viśrabdho naraṃ veṇum ivoddhatam //
MBh, 12, 309, 24.2 ṛtvāsyaḥ samabalaśuklakṛṣṇanetro māṃsāṅgo dravati vayohayo narāṇām //
MBh, 12, 309, 74.1 nāstikānniranukrośānnarān pāpamatau sthitān /
MBh, 12, 309, 87.1 saṃcinotyaśubhaṃ karma kalatrāpekṣayā naraḥ /
MBh, 12, 312, 23.1 hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam /
MBh, 12, 317, 17.1 parityajati yo duḥkhaṃ sukhaṃ vāpyubhayaṃ naraḥ /
MBh, 12, 317, 19.1 anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ /
MBh, 12, 318, 43.1 dvaṃdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ /
MBh, 12, 321, 9.2 naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca //
MBh, 12, 321, 17.3 naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā //
MBh, 12, 322, 9.2 śvetāḥ pumāṃso gatasarvapāpāś cakṣurmuṣaḥ pāpakṛtāṃ narāṇām //
MBh, 12, 322, 14.1 ye vimuktā bhavantīha narā bharatasattama /
MBh, 12, 323, 31.1 vratāvasāne suśubhānnarān dadṛśire vayam /
MBh, 12, 323, 37.2 baliḥ kilopahriyate tasya devasya tair naraiḥ //
MBh, 12, 323, 42.1 tair iṣṭaḥ pañcakālajñair harir ekāntibhir naraiḥ /
MBh, 12, 325, 1.3 dadarśa tān eva narāñśvetāṃścandraprabhāñśubhān //
MBh, 12, 326, 44.1 siddhā hyete mahābhāgā narā hyekāntino 'bhavan /
MBh, 12, 326, 91.1 evaṃ lokā vadiṣyanti naranārāyaṇāvṛṣī /
MBh, 12, 326, 99.2 naranārāyaṇau draṣṭuṃ prādravad badarāśramam //
MBh, 12, 326, 116.1 yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ /
MBh, 12, 326, 117.1 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ /
MBh, 12, 327, 54.2 kalpayiṣyanti vo bhāgāṃste narā vedakalpitān //
MBh, 12, 327, 102.2 namo bhagavate kṛtvā samāhitamanā naraḥ //
MBh, 12, 328, 33.1 tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau /
MBh, 12, 328, 35.1 narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ /
MBh, 12, 328, 35.2 āpo nārā iti proktā āpo vai narasūnavaḥ /
MBh, 12, 330, 41.1 naranārāyaṇau pūrvaṃ tapastepatur avyayam /
MBh, 12, 330, 48.1 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ /
MBh, 12, 330, 58.2 naro nārāyaṇaścaiva jātau dharmakulodvahau //
MBh, 12, 331, 15.2 naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune //
MBh, 12, 331, 18.1 kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī /
MBh, 12, 332, 1.1 naranārāyaṇāvūcatuḥ /
MBh, 12, 332, 25.2 divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame //
MBh, 12, 332, 26.2 tam evābhyarcayan devaṃ naranārāyaṇau ca tau //
MBh, 12, 333, 11.1 naranārāyaṇāvūcatuḥ /
MBh, 12, 334, 1.2 śrutvaitannārado vākyaṃ naranārāyaṇeritam /
MBh, 12, 334, 2.1 proṣya varṣasahasraṃ tu naranārāyaṇāśrame /
MBh, 12, 334, 3.1 tāvapi khyātatapasau naranārāyaṇāvṛṣī /
MBh, 12, 335, 1.3 janma dharmagṛhe caiva naranārāyaṇātmakam /
MBh, 12, 340, 4.1 api ca tvaṃ naravyāghra śrotum arhasi me kathām /
MBh, 12, 346, 1.2 atha tena naraśreṣṭha brāhmaṇena tapasvinā /
MBh, 12, 346, 13.3 svam eva bhavanaṃ jagmur akṛtārthā nararṣabha //
MBh, 13, 2, 15.2 vyādhito vā kṛśo vāpi tasminnābhūnnaraḥ kvacit //
MBh, 13, 2, 90.2 ṛte 'tithiṃ naravyāghra manasaitad vicāraya //
MBh, 13, 3, 2.1 viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha /
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 6, 29.2 puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati //
MBh, 13, 6, 42.2 lobhamohasamāpannaṃ na daivaṃ trāyate naram //
MBh, 13, 9, 2.2 pratiśrutya durātmāno na prayacchanti ye narāḥ //
MBh, 13, 10, 23.2 so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha //
MBh, 13, 11, 6.1 vasāmi satye subhage pragalbhe dakṣe nare karmaṇi vartamāne /
MBh, 13, 11, 7.2 na devi tiṣṭhāmi tathāvidheṣu nareṣu saṃsuptamanoratheṣu //
MBh, 13, 11, 8.2 teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi //
MBh, 13, 12, 3.2 aputraḥ sa naravyāghra putrārthaṃ yajñam āharat //
MBh, 13, 13, 6.1 tasmād vākkāyamanasā nācared aśubhaṃ naraḥ /
MBh, 13, 14, 7.3 sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ //
MBh, 13, 14, 24.2 pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya //
MBh, 13, 16, 39.1 taṃ tvāṃ devāsuranarāstattvena na vidur bhavam /
MBh, 13, 17, 133.1 candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ /
MBh, 13, 17, 161.1 ye sarvabhāvopagatāḥ paratvenābhavannarāḥ /
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 21, 14.2 haranti doṣajātāni naraṃ jātaṃ yathecchakam /
MBh, 13, 23, 4.2 śraddhāpūto narastāta durdānto 'pi na saṃśayaḥ /
MBh, 13, 23, 5.2 na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ /
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 24, 10.2 tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 63.2 agārāṇāṃ ca bhettāro narā nirayagāminaḥ //
MBh, 13, 24, 64.2 vañcayanti narā ye ca te vai nirayagāminaḥ //
MBh, 13, 24, 71.1 cāturāśramyabāhyāśca śrutibāhyāśca ye narāḥ /
MBh, 13, 24, 80.1 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ /
MBh, 13, 24, 83.2 ye dharmam anuvartante te narāḥ svargagāminaḥ //
MBh, 13, 24, 84.2 ye pratigrahaniḥsnehāste narāḥ svargagāminaḥ //
MBh, 13, 24, 85.2 yatkṛte pratimucyante te narāḥ svargagāminaḥ //
MBh, 13, 24, 86.2 maṅgalācārayuktāśca te narāḥ svargagāminaḥ //
MBh, 13, 24, 87.2 nivṛttāścaiva madyebhyaste narāḥ svargagāminaḥ //
MBh, 13, 24, 88.2 deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 24, 89.2 kuṭumbānāṃ ca dātāraste narāḥ svargagāminaḥ //
MBh, 13, 24, 90.1 sarvahiṃsānivṛttāśca narāḥ sarvasahāśca ye /
MBh, 13, 24, 90.2 sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ //
MBh, 13, 24, 91.2 bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ //
MBh, 13, 24, 92.2 ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ //
MBh, 13, 24, 93.2 ārādhanasukhāścāpi te narāḥ svargagāminaḥ //
MBh, 13, 24, 95.2 yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 24, 96.2 dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ //
MBh, 13, 24, 97.2 vaprāṇāṃ caiva kartāraste narāḥ svargagāminaḥ //
MBh, 13, 24, 98.2 dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 26, 11.2 karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ /
MBh, 13, 26, 14.2 maheśvarasya niṣṭhāne yo narastvabhiṣicyate /
MBh, 13, 26, 15.2 sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ //
MBh, 13, 26, 19.2 aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ //
MBh, 13, 26, 24.1 mahāpura upaspṛśya trirātropoṣito naraḥ /
MBh, 13, 26, 30.2 ekaviṃśatirātreṇa svargam ārohate naraḥ //
MBh, 13, 26, 37.2 vaivasvatasya tīrthe ca tīrthabhūto bhavennaraḥ //
MBh, 13, 26, 39.1 kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ /
MBh, 13, 26, 39.2 dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet //
MBh, 13, 26, 41.2 agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ /
MBh, 13, 26, 45.1 mahāhrada upaspṛśya śuddhena manasā naraḥ /
MBh, 13, 26, 51.2 sidhyate 'tra mahābāho yo naro jāyate punaḥ //
MBh, 13, 26, 54.1 piṇḍāraka upaspṛśya ekarātroṣito naraḥ /
MBh, 13, 27, 29.1 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ /
MBh, 13, 27, 47.1 vinayācārahīnāśca aśivāśca narādhamāḥ /
MBh, 13, 27, 52.2 amṛtānyupajīvanti tathā gaṅgājalaṃ narāḥ //
MBh, 13, 27, 56.1 vyasanair abhitaptasya narasya vinaśiṣyataḥ /
MBh, 13, 31, 12.1 taṃ tu hatvā naravaraṃ hehayāste mahārathāḥ /
MBh, 13, 31, 37.1 niṣkramya te naravyāghrā daṃśitāścitrayodhinaḥ /
MBh, 13, 32, 18.2 ahiṃsāniratā ye ca ye ca satyavratā narāḥ /
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 34, 20.3 kena svit karmaṇā pāpaṃ vyapohati naro gṛhī //
MBh, 13, 37, 14.2 boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ //
MBh, 13, 37, 17.2 evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ //
MBh, 13, 38, 14.2 pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe //
MBh, 13, 38, 21.1 paṅguṣvapi ca devarṣe ye cānye kutsitā narāḥ /
MBh, 13, 39, 2.2 katham āsāṃ narāḥ saṅgaṃ kurvate kurunandana /
MBh, 13, 39, 7.2 strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ //
MBh, 13, 40, 9.2 tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃstadā //
MBh, 13, 43, 6.2 naro rahasi pāpātmā pāpakaṃ karma vai dvija //
MBh, 13, 43, 7.1 kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā /
MBh, 13, 43, 25.1 vihanyetānyathā kurvannaraḥ kauravanandana /
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
MBh, 13, 47, 3.1 yathā nareṇa kartavyaṃ yaśca dharmaḥ sanātanaḥ /
MBh, 13, 48, 35.1 yathopadeśaṃ parikīrtitāsu naraḥ prajāyeta vicārya buddhimān /
MBh, 13, 48, 37.1 svabhāvaścaiva nārīṇāṃ narāṇām iha dūṣaṇam /
MBh, 13, 48, 38.2 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam /
MBh, 13, 48, 43.2 saṃśrayatyeva tacchīlaṃ naro 'lpam api vā bahu //
MBh, 13, 48, 46.1 śarīram iha sattvena narasya parikṛṣyate /
MBh, 13, 48, 48.1 ātmānam ākhyāti hi karmabhir naraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
MBh, 13, 48, 48.2 pranaṣṭam apyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ //
MBh, 13, 51, 38.3 naraṃ samūlaṃ dahati kakṣam agnir iva jvalan //
MBh, 13, 52, 5.2 rāmasya ca naravyāghra viśvāmitrasya caiva ha //
MBh, 13, 54, 29.1 brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ /
MBh, 13, 55, 1.3 taṃ ca brūhi naraśreṣṭha sarvaṃ sampādayāmi te //
MBh, 13, 55, 20.2 sabhāryasya naraśreṣṭha tena te prītimān aham //
MBh, 13, 55, 28.2 avamanya narendratvaṃ devendratvaṃ ca pārthiva //
MBh, 13, 56, 1.2 avaśyaṃ kathanīyaṃ me tavaitannarapuṃgava /
MBh, 13, 57, 18.1 udavāsaṃ vased yastu sa narādhipatir bhavet /
MBh, 13, 57, 18.2 satyavādī naraśreṣṭha daivataiḥ saha modate //
MBh, 13, 57, 22.1 dīpālokapradānena cakṣuṣmān bhavate naraḥ /
MBh, 13, 57, 26.2 labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ //
MBh, 13, 57, 27.1 suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā /
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 57, 33.1 naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya /
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 57, 40.1 sugandhacitrāstaraṇopapannaṃ dadyānnaro yaḥ śayanaṃ dvijāya /
MBh, 13, 57, 41.1 pitāmahasyānucaro vīraśāyī bhavennaraḥ /
MBh, 13, 58, 6.2 dānāni hi naraṃ pāpānmokṣayanti na saṃśayaḥ //
MBh, 13, 60, 11.2 sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ //
MBh, 13, 61, 6.1 svakarmaivopajīvanti narā iha paratra ca /
MBh, 13, 61, 7.2 punar naratvaṃ samprāpya bhavet sa pṛthivīpatiḥ //
MBh, 13, 61, 29.2 naraḥ pratigrāhya mahīṃ na yāti yamasādanam //
MBh, 13, 61, 39.1 sadā bhavanti codvignāstasya duścaritair narāḥ /
MBh, 13, 61, 66.1 api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye /
MBh, 13, 61, 67.2 sarvam etannaraḥ śakra dadāti vasudhāṃ dadat //
MBh, 13, 61, 85.2 upatiṣṭhanti devendra sadā bhūmipradaṃ naram //
MBh, 13, 62, 15.2 yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat //
MBh, 13, 62, 24.1 dattvā tvannaṃ naro loke tathā sthānam anuttamam /
MBh, 13, 62, 25.1 annaṃ prāṇā narāṇāṃ hi sarvam anne pratiṣṭhitam /
MBh, 13, 62, 33.2 na vartante naraśreṣṭha brahma cātra pralīyate //
MBh, 13, 63, 8.2 narastarati durgāṇi kṣuradhārāṃśca parvatān //
MBh, 13, 63, 15.1 yad yat pradīyate dānam uttarāviṣaye naraiḥ /
MBh, 13, 63, 22.2 dattvā yugaśataṃ cāpi naraḥ svarge mahīyate //
MBh, 13, 63, 34.1 ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ /
MBh, 13, 63, 35.2 gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā //
MBh, 13, 64, 5.2 gāvaḥ pibanti viprāśca sādhavaśca narāḥ sadā //
MBh, 13, 64, 14.2 pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ //
MBh, 13, 65, 50.1 dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām /
MBh, 13, 65, 52.2 akṣayāṃllabhate lokānnaraḥ śatasahasradaḥ //
MBh, 13, 65, 56.2 prāpnuvanti narāḥ śreyo yathehānnapradāḥ prabho //
MBh, 13, 65, 58.1 sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ /
MBh, 13, 65, 59.2 yadanno hi naro rājaṃstadannāstasya devatāḥ //
MBh, 13, 66, 4.1 yad annaṃ yacca pānīyaṃ sampradāyāśnute naraḥ /
MBh, 13, 66, 8.1 anne datte nareṇeha prāṇā dattā bhavantyuta /
MBh, 13, 66, 15.2 tacca sarvaṃ naravyāghra pānīyāt sampravartate //
MBh, 13, 66, 16.2 tacca dadyānnaro nityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 67, 31.1 vāsasāṃ tu pradānena svadāranirato naraḥ /
MBh, 13, 68, 9.2 tṛṣitā hyabhivīkṣantyo naraṃ hanyuḥ sabāndhavam //
MBh, 13, 72, 9.2 ahaṃkārair virahitā yānti śakra narottamāḥ //
MBh, 13, 76, 13.1 acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ /
MBh, 13, 77, 17.2 aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet //
MBh, 13, 77, 24.2 mahābhayeṣu ca naraḥ kīrtayanmucyate bhayāt //
MBh, 13, 78, 25.2 ramayanti naraśreṣṭha gopradānarataṃ naram //
MBh, 13, 78, 25.2 ramayanti naraśreṣṭha gopradānarataṃ naram //
MBh, 13, 79, 8.2 dadhāti sukṛtāṃllokān punāti ca kulaṃ naraḥ //
MBh, 13, 80, 39.2 tāśca dattvā dvijātibhyo naraḥ svargam upāśnute //
MBh, 13, 83, 17.3 piṇḍo deyo nareṇeha tato matir abhūnmama //
MBh, 13, 86, 10.2 samaṃ garbhaṃ suṣuvire kṛttikāstā nararṣabha //
MBh, 13, 86, 34.2 triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ //
MBh, 13, 87, 11.2 kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ //
MBh, 13, 87, 16.2 avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe //
MBh, 13, 89, 2.1 śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ /
MBh, 13, 89, 8.1 bahuputro viśākhāsu pitryam īhan bhavennaraḥ /
MBh, 13, 89, 9.2 naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ //
MBh, 13, 89, 12.1 rājyabhāgī dhaniṣṭhāyāṃ prāpnuyānnāpadaṃ naraḥ /
MBh, 13, 90, 3.2 upetya tasmād devebhyaḥ sarvebhyo dāpayennaraḥ //
MBh, 13, 90, 47.1 yaḥ sahasraṃ sahasrāṇāṃ bhojayed anṛcāṃ naraḥ /
MBh, 13, 93, 13.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā /
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 95, 84.1 tasmāt sarvāsvavasthāsu naro lobhaṃ vivarjayet /
MBh, 13, 95, 85.1 idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet /
MBh, 13, 96, 12.1 purāvarān pratyavarān garīyaso yāvannarā nāvamaṃsyanti sarve /
MBh, 13, 96, 37.2 pāpiṣṭhebhyastvanarghārhaḥ sa naro 'stu svapāpakṛt /
MBh, 13, 99, 16.2 gāvaḥ pibanti pānīyaṃ sādhavaśca narāḥ sadā //
MBh, 13, 99, 21.2 pānīyaṃ naraśārdūla tasmād dātavyam eva hi //
MBh, 13, 101, 19.2 tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ //
MBh, 13, 101, 20.1 devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ /
MBh, 13, 101, 36.2 avajñātāvadhūtāśca nirdahantyadhamānnarān //
MBh, 13, 101, 49.1 ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ /
MBh, 13, 101, 53.2 jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā //
MBh, 13, 102, 20.2 dvijeṣvadharmayuktāni sa karoti narādhamaḥ //
MBh, 13, 103, 37.2 rūpavān dhanavāṃścāpi naro bhavati dīpadaḥ //
MBh, 13, 105, 26.2 yatra cerṣyā nāsti nārīnarāṇāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 106, 35.2 aṣṭābhiḥ sarvamedhaiśca naramedhaiśca saptabhiḥ //
MBh, 13, 107, 12.2 alpāyuṣo bhavantīha narā nirayagāminaḥ //
MBh, 13, 107, 13.1 sarvalakṣaṇahīno 'pi samudācāravānnaraḥ /
MBh, 13, 107, 15.1 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
MBh, 13, 107, 78.1 viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ /
MBh, 13, 107, 89.2 paścād bhuñjīta medhāvī na cāpyanyamanā naraḥ //
MBh, 13, 107, 94.2 jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ //
MBh, 13, 107, 101.2 triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ //
MBh, 13, 107, 119.2 nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ /
MBh, 13, 107, 137.2 hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha //
MBh, 13, 108, 5.1 pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ /
MBh, 13, 108, 8.1 nikṛtī hi naro lokān pāpān gacchatyasaṃśayam /
MBh, 13, 109, 4.2 upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate //
MBh, 13, 109, 23.2 naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet //
MBh, 13, 109, 27.1 prauṣṭhapadaṃ tu yo māsam ekāhāro bhavennaraḥ /
MBh, 13, 109, 29.1 kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam /
MBh, 13, 109, 30.1 iti māsā naravyāghra kṣapatāṃ parikīrtitāḥ /
MBh, 13, 109, 38.1 yastu saṃvatsaraṃ pūrṇam ekāhāro bhavennaraḥ /
MBh, 13, 109, 42.1 ṣaṣṭhe kāle tu kaunteya naraḥ saṃvatsaraṃ kṣapet /
MBh, 13, 109, 48.2 phalaṃ viśvajitastāta prāpnoti sa naro nṛpa //
MBh, 13, 109, 50.1 māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate /
MBh, 13, 109, 52.2 śataṃ cāpsarasaḥ kanyā ramayantyapi taṃ naram //
MBh, 13, 109, 60.2 strīsahasrānucarite sa naraḥ sukham edhate //
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 109, 69.2 viyonijānāṃ ca vijānate rutaṃ dhruvāṃ ca kīrtiṃ labhate narottamaḥ //
MBh, 13, 110, 7.2 taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 14.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 13, 110, 17.2 indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 32.1 phalaṃ bahusuvarṇasya yajñasya labhate naraḥ /
MBh, 13, 110, 33.1 yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ /
MBh, 13, 110, 37.2 puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 42.1 rūpavatyaśca taṃ kanyā ramayanti sadā naram /
MBh, 13, 110, 54.2 nityam āvasate rājannaranārīsamāvṛtam /
MBh, 13, 110, 56.1 raktapadmodayaṃ nāma vimānaṃ sādhayennaraḥ /
MBh, 13, 110, 63.2 jāhnavīvālukākīrṇe pūrṇaṃ saṃvatsaraṃ naraḥ //
MBh, 13, 110, 71.2 āvartanāni catvāri sāgare yātyasau naraḥ //
MBh, 13, 110, 132.1 bahubhir niyamair evaṃ māsān aśnāti yo naraḥ /
MBh, 13, 111, 14.2 kevalaṃ guṇasampannaḥ śucir eva naraḥ sadā //
MBh, 13, 112, 2.1 kena vṛttena rājendra vartamānā narā yudhi /
MBh, 13, 112, 16.2 naraḥ karotyakāryāṇi parārthe lobhamohitaḥ //
MBh, 13, 112, 33.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati //
MBh, 13, 112, 57.1 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 59.1 asūyako naraścāpi mṛto jāyati śārṅgakaḥ /
MBh, 13, 112, 59.2 viśvāsahartā tu naro mīno jāyati durmatiḥ //
MBh, 13, 112, 93.1 bhojanaṃ corayitvā tu makṣikā jāyate naraḥ /
MBh, 13, 112, 94.2 tathā piṇyākasaṃmiśram aśanaṃ corayennaraḥ /
MBh, 13, 112, 94.3 sa jāyate babhrusamo dāruṇo mūṣako naraḥ //
MBh, 13, 112, 97.1 ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ /
MBh, 13, 112, 99.1 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ /
MBh, 13, 112, 101.1 corayitvā naraḥ paṭṭaṃ tvāvikaṃ vāpi bhārata /
MBh, 13, 112, 104.2 sa gatāsur narastādṛṅmatsyayonau prajāyate //
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 112, 107.1 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā /
MBh, 13, 112, 108.2 narāḥ pāpasamācārā lobhamohasamanvitāḥ //
MBh, 13, 112, 109.1 varjayanti ca pāpāni janmaprabhṛti ye narāḥ /
MBh, 13, 113, 4.1 yathā yathā naraḥ samyag adharmam anubhāṣate /
MBh, 13, 113, 6.2 naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate //
MBh, 13, 113, 12.1 brāhmaṇānāṃ sahasrāṇi daśa bhojya nararṣabha /
MBh, 13, 113, 12.2 naro 'dharmāt pramucyeta pāpeṣvabhirataḥ sadā //
MBh, 13, 113, 19.1 nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ /
MBh, 13, 113, 20.1 annam ūrjaskaraṃ loke dattvorjasvī bhavennaraḥ /
MBh, 13, 113, 23.1 annasya hi pradānena naro durgaṃ na sevate /
MBh, 13, 113, 25.1 bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa /
MBh, 13, 114, 3.2 ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ //
MBh, 13, 115, 13.2 niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ //
MBh, 13, 116, 4.2 hanyād vā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ //
MBh, 13, 116, 8.2 prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ //
MBh, 13, 116, 29.2 ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ //
MBh, 13, 116, 42.2 bhakṣayannirayaṃ yāti naro nāstyatra saṃśayaḥ //
MBh, 13, 116, 45.2 hanyājjantuṃ māṃsagṛddhrī sa vai narakabhāṅnaraḥ //
MBh, 13, 116, 51.2 vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan //
MBh, 13, 116, 75.1 tiryagyoniṃ na gaccheta rūpavāṃśca bhavennaraḥ /
MBh, 13, 117, 10.2 nāsti kṣudratarastasmānna nṛśaṃsataro naraḥ //
MBh, 13, 117, 11.2 tasmād dayāṃ naraḥ kuryād yathātmani tathā pare //
MBh, 13, 117, 13.2 yad ahiṃsraṃ bhavet karma tat kuryād ātmavānnaraḥ //
MBh, 13, 117, 21.1 na bhayaṃ vidyate jātu narasyeha dayāvataḥ /
MBh, 13, 121, 18.2 sukhāt sukhataraprāptim āpnute matimānnaraḥ //
MBh, 13, 121, 21.1 trividhānīha vṛttāni narasyāhur manīṣiṇaḥ /
MBh, 13, 128, 23.1 dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ /
MBh, 13, 130, 30.2 ārjaveneha saṃyukto naro dharmeṇa yujyate //
MBh, 13, 130, 32.2 dharme ratamanā nityaṃ naro dharmeṇa yujyate //
MBh, 13, 132, 2.1 karmaṇā manasā vācā trividhaṃ hi naraḥ sadā /
MBh, 13, 132, 9.2 tyaktahiṃsāsamācārāste narāḥ svargagāminaḥ //
MBh, 13, 132, 10.2 dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ //
MBh, 13, 132, 11.2 paradāreṣu vartante te narāḥ svargagāminaḥ //
MBh, 13, 132, 12.2 svabhāgyānyupajīvanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 13.2 agrāmyasukhabhogāśca te narāḥ svargagāminaḥ //
MBh, 13, 132, 14.2 yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ //
MBh, 13, 132, 15.1 eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 16.2 vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 18.3 ye mṛṣā na vadantīha te narāḥ svargagāminaḥ //
MBh, 13, 132, 19.2 anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 20.2 svāgatenābhibhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 21.2 apaiśunyaratāḥ santaste narāḥ svargagāminaḥ //
MBh, 13, 132, 22.2 ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 23.2 sarvabhūtasamā dāntāste narāḥ svargagāminaḥ //
MBh, 13, 132, 24.2 saumyapralāpino nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 25.2 sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ //
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
MBh, 13, 132, 30.1 araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ /
MBh, 13, 132, 30.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 31.2 nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 32.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 33.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ /
MBh, 13, 132, 33.2 bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ //
MBh, 13, 132, 34.2 svair arthaiḥ parisaṃtuṣṭāste narāḥ svargagāminaḥ //
MBh, 13, 132, 35.2 sarvabhūtadayāvantaste narāḥ svargagāminaḥ //
MBh, 13, 132, 36.2 dharmādharmavido nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 37.2 vipākajñāśca ye devi te narāḥ svargagāminaḥ //
MBh, 13, 132, 38.2 samatāṃ samanuprāptāste narāḥ svargagāminaḥ //
MBh, 13, 132, 44.1 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva /
MBh, 13, 132, 47.3 martyaloke narāḥ sarve yena svaṃ bhuñjate phalam //
MBh, 13, 132, 48.2 nityam udyatadaṇḍaśca hanti bhūtagaṇānnaraḥ //
MBh, 13, 132, 50.1 evaṃbhūto naro devi nirayaṃ pratipadyate /
MBh, 13, 132, 51.2 yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ //
MBh, 13, 132, 53.1 pāpena karmaṇā devi baddho hiṃsāratir naraḥ /
MBh, 13, 132, 57.2 tatra dīrghāyur utpannaḥ sa naraḥ sukham edhate //
MBh, 13, 133, 13.2 evaṃbhūtā narā devi nirayaṃ yāntyabuddhayaḥ //
MBh, 13, 133, 16.1 alpabhogakule jātā alpabhogaratā narāḥ /
MBh, 13, 133, 16.2 anena karmaṇā devi bhavantyadhanino narāḥ //
MBh, 13, 133, 21.2 evaṃvidhā narā devi sarve nirayagāminaḥ //
MBh, 13, 133, 22.1 te vai yadi narāstasmānnirayād uttaranti vai /
MBh, 13, 133, 28.1 evaṃbhūto naro devi svargatiṃ pratipadyate /
MBh, 13, 133, 30.2 svakarmaphalam āpnoti svayam eva naraḥ sadā //
MBh, 13, 133, 42.1 sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ /
MBh, 13, 133, 45.2 narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai //
MBh, 13, 133, 50.2 rogārtāste bhavantīha narā duṣkṛtakarmiṇaḥ //
MBh, 13, 133, 52.2 prakīrṇamaithunā ye ca klībā jāyanti te narāḥ //
MBh, 13, 133, 57.2 apare svalpavijñānā dharmavidveṣiṇo narāḥ /
MBh, 13, 133, 58.1 vratavanto narāḥ kecicchraddhādamaparāyaṇāḥ /
MBh, 13, 133, 62.2 nirhomā nirvaṣaṭkārāste bhavanti narādhamāḥ //
MBh, 13, 135, 8.2 yad bhaktyā puṇḍarīkākṣaṃ stavair arcennaraḥ sadā //
MBh, 13, 135, 39.2 satkartā satkṛtaḥ sādhur jahnur nārāyaṇo naraḥ //
MBh, 13, 141, 29.1 etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ /
MBh, 13, 141, 29.2 tasmād etānnaro nityaṃ dūrataḥ parivarjayet //
MBh, 13, 147, 24.1 pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ /
MBh, 13, 148, 2.3 narakaṃ pratipadyante dharmavidveṣiṇo narāḥ //
MBh, 13, 148, 3.2 satyārjavaparāḥ santaste vai svargabhujo narāḥ //
MBh, 13, 148, 23.2 śrutam āpnoti hi naraḥ satataṃ vṛddhasevayā //
MBh, 13, 149, 2.3 kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ //
MBh, 13, 149, 4.1 yadā prayatnaṃ kṛtavān dṛśyate hyaphalo naraḥ /
MBh, 13, 149, 5.1 akāryam asakṛt kṛtvā dṛśyante hyadhanā narāḥ /
MBh, 13, 149, 7.1 yadi vidyām upāśritya naraḥ sukham avāpnuyāt /
MBh, 13, 149, 8.2 dṛṣṭārtho vidyayāpyevam avidyāṃ prajahennaraḥ //
MBh, 13, 150, 5.1 yathā hyupasthitaiśvaryāḥ pūjayante narā narān /
MBh, 13, 150, 5.1 yathā hyupasthitaiśvaryāḥ pūjayante narā narān /
MBh, 13, 150, 9.1 tatra kaścinnayet prājño gṛhītvaiva kare naram /
MBh, 13, 151, 29.1 kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ /
MBh, 13, 151, 43.2 raghur naravaraścaiva tathā daśaratho nṛpaḥ //
MBh, 13, 151, 45.2 karaṃdhamo naraśreṣṭhaḥ kadhmoraśca narādhipaḥ //
MBh, 13, 152, 3.1 upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā /
MBh, 13, 153, 3.2 avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīstadā //
MBh, 13, 153, 42.2 nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam //
MBh, 13, 153, 43.2 naranārāyaṇāvetau sambhūtau manujeṣviti //
MBh, 14, 3, 5.2 pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ //
MBh, 14, 3, 8.2 naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira //
MBh, 14, 8, 31.3 suvarṇam āhariṣyantastatra gacchantu te narāḥ //
MBh, 14, 17, 4.1 kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ /
MBh, 14, 17, 20.1 bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ /
MBh, 14, 17, 23.1 brahmaṇā samparityakto mṛta ityucyate naraḥ /
MBh, 14, 17, 36.3 sthānānyetāni jānīhi narāṇāṃ puṇyakarmaṇām //
MBh, 14, 18, 4.2 naro garbhaṃ praviśati taccāpi śṛṇu cottaram //
MBh, 14, 19, 2.2 vyapetabhayamanyuśca kāmahā mucyate naraḥ //
MBh, 14, 19, 51.2 nareṇākṛtasaṃjñena vidagdhenākṛtātmanā //
MBh, 14, 31, 9.1 akāryam api yeneha prayuktaḥ sevate naraḥ /
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 39, 23.3 jñeyāni nāmadheyāni narair adhyātmacintakaiḥ //
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 42, 45.2 virajāḥ sarvato mukto yo naraḥ sa sukhī sadā //
MBh, 14, 43, 13.1 narakiṃnarayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 14, 44, 14.2 narakiṃnarayakṣāṇāṃ sarveṣām īśvaraḥ prabhuḥ //
MBh, 14, 45, 11.2 yastu veda naro nityaṃ na sa bhūteṣu muhyati //
MBh, 14, 50, 30.1 karma kecit praśaṃsanti mandabuddhitarā narāḥ /
MBh, 14, 51, 24.2 tathā viviśatuścobhau samprahṛṣṭanarākulam //
MBh, 14, 56, 8.2 dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāviha /
MBh, 14, 59, 1.3 narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ //
MBh, 14, 60, 21.2 na hi vyasanam āsādya sīdante sannarāḥ kvacit //
MBh, 14, 63, 1.2 tataste prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 63, 4.1 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ /
MBh, 14, 66, 11.1 akāmaṃ tvā kariṣyāmi brahmabandho narādhama /
MBh, 14, 69, 18.1 bandibhiśca narai rājan strīsahāyaiḥ sahasraśaḥ /
MBh, 14, 72, 25.1 āryāśca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 75, 22.1 sarvam etannaravyāghra bhavatvetāvatā kṛtam /
MBh, 14, 76, 5.2 jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi //
MBh, 14, 76, 30.1 tāṃstu sarvānnaraśreṣṭhaḥ sarvato vicaran balī /
MBh, 14, 77, 34.1 tam ādāya naravyāghra samprāptāsmi tavāntikam /
MBh, 14, 77, 43.1 tataḥ saindhavakān yodhān vinirjitya nararṣabhaḥ /
MBh, 14, 78, 7.2 prakriyeyaṃ tato yuktā bhavet tava narādhama //
MBh, 14, 78, 21.2 jatrudeśe naravyāghraḥ prahasan babhruvāhanaḥ //
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
MBh, 14, 85, 16.1 saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam /
MBh, 14, 88, 2.1 upayātā naravyāghrā ya ime jagadīśvarāḥ /
MBh, 14, 88, 6.2 viviśuste ca veśmāni ratnavanti nararṣabhāḥ //
MBh, 14, 88, 14.1 idam āha mahārāja pārthavākyaṃ naraḥ sa mām /
MBh, 14, 89, 13.2 upāyātaṃ naravyāghram arjunaṃ pratyavedayat //
MBh, 14, 89, 17.1 tatra harṣakalā vāco narāṇāṃ śuśruve 'rjunaḥ /
MBh, 14, 93, 22.1 anukampito naro nāryā puṣṭo rakṣita eva ca /
MBh, 14, 93, 69.1 svargadvāraṃ susūkṣmaṃ hi narair mohānna dṛśyate /
MBh, 14, 94, 7.2 yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha /
MBh, 14, 94, 30.2 dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ //
MBh, 15, 2, 4.3 viparītaśca me śatrur nirasyaśca bhavennaraḥ //
MBh, 15, 3, 13.1 yaśca kaścinnaraḥ kiṃcid apriyaṃ cāmbikāsute /
MBh, 15, 3, 14.2 uvāca duṣkṛtaṃ kiṃcid yudhiṣṭhirabhayānnaraḥ //
MBh, 15, 7, 16.1 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā /
MBh, 15, 8, 16.1 tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ /
MBh, 15, 10, 15.1 deśāntarasthāśca narā vikrāntāḥ sarvakarmasu /
MBh, 15, 12, 6.2 upapanno naro yāyād viparītam ato 'nyathā //
MBh, 15, 12, 17.1 labdhaṃ praśamayed rājā nikṣiped dhanino narān /
MBh, 15, 22, 21.2 tava prajñām upaśrutya vāsudevānnararṣabhāt //
MBh, 15, 30, 1.3 arjunapramukhair guptāṃ lokapālopamair naraiḥ //
MBh, 15, 30, 3.1 kecid yānair narā jagmuḥ kecid aśvair manojavaiḥ /
MBh, 15, 30, 13.1 samṛddhanaranāgāśvaṃ veṇuvīṇānināditam /
MBh, 15, 32, 1.2 sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha /
MBh, 15, 32, 15.1 etāstu sīmantaśiroruhā yāḥ śuklottarīyā nararājapatnyaḥ /
MBh, 15, 33, 8.2 jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha //
MBh, 15, 33, 36.1 yadanno hi naro rājaṃstadanno 'syātithiḥ smṛtaḥ /
MBh, 15, 36, 27.2 ghātitā pṛthivī ceyaṃ sahasā sanaradvipā //
MBh, 15, 39, 4.1 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ /
MBh, 15, 39, 11.2 viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam /
MBh, 15, 40, 20.1 tad utsavamadodagraṃ hṛṣṭanārīnarākulam /
MBh, 15, 41, 25.1 tacchrutvā naradevānāṃ punarāgamanaṃ narāḥ /
MBh, 15, 41, 26.1 priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyānnaraḥ /
MBh, 15, 42, 13.1 nitye 'smin pañcake varge nitye cātmani yo naraḥ /
MBh, 15, 42, 15.1 parāparajñastu naro nābhimānād udīritaḥ /
MBh, 15, 43, 2.2 avāptavānnaraśreṣṭho buddhiniścayam eva ca //
MBh, 15, 47, 14.1 preṣayāmāsa sa narān vidhijñān āptakāriṇaḥ /
MBh, 16, 2, 19.1 yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit /
MBh, 16, 2, 20.2 narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ //
MBh, 16, 4, 6.2 sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ //
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
MBh, 16, 8, 20.2 dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha //
MBh, 16, 8, 26.2 sāmagānāṃ ca nirghoṣo narāṇāṃ rudatām api //
MBh, 16, 8, 67.2 bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ //
MBh, 17, 1, 20.2 samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ //
MBh, 17, 1, 21.1 tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān /
MBh, 17, 1, 24.2 nyavartanta tataḥ sarve narā nagaravāsinaḥ //
MBh, 18, 3, 16.1 āgaccha naraśārdūla muktāste caiva kilbiṣāt /
MBh, 18, 3, 18.2 svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha //
MBh, 18, 5, 5.2 ante vā karmaṇaḥ kāṃ te gatiṃ prāptā nararṣabhāḥ /
MBh, 18, 5, 15.1 uttaraś ca saha bhrātrā śaṅkhena narapuṃgavaḥ /
MBh, 18, 5, 15.2 viśveṣāṃ devatānāṃ te viviśur narasattamāḥ //
MBh, 18, 5, 44.1 sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka /
Manusmṛti
ManuS, 1, 10.1 āpo narā iti proktā āpo vai narasūnavaḥ /
ManuS, 1, 10.1 āpo narā iti proktā āpo vai narasūnavaḥ /
ManuS, 1, 96.2 buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ //
ManuS, 1, 96.2 buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ //
ManuS, 2, 98.1 śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ /
ManuS, 2, 213.1 svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam /
ManuS, 2, 218.1 yathā khanan khanitreṇa naro vāry adhigacchati /
ManuS, 3, 51.2 gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī //
ManuS, 3, 59.2 bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca //
ManuS, 3, 97.1 naśyanti havyakavyāni narāṇām avijānatām /
ManuS, 4, 41.1 rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ /
ManuS, 4, 71.1 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
ManuS, 4, 158.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ManuS, 4, 167.2 duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ //
ManuS, 4, 170.1 adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam /
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 7, 8.2 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
ManuS, 7, 9.1 ekam eva dahaty agnir naraṃ durupasarpiṇam /
ManuS, 7, 16.2 yathārhataḥ sampraṇayen nareṣv anyāyavartiṣu //
ManuS, 7, 22.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
ManuS, 7, 72.2 trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ //
ManuS, 7, 193.2 dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet //
ManuS, 8, 13.2 abruvan vibruvan vāpi naro bhavati kilbiṣī //
ManuS, 8, 95.1 andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha /
ManuS, 8, 103.1 tad vadan dharmato 'rtheṣu jānann apy anyathā naraḥ /
ManuS, 8, 107.1 tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ /
ManuS, 8, 111.1 na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ /
ManuS, 8, 174.1 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
ManuS, 8, 193.1 upadhābhiś ca yaḥ kaścit paradravyaṃ haren naraḥ /
ManuS, 8, 219.2 visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet //
ManuS, 8, 333.1 yas tv etāny upakᄆptāni dravyāṇi stenayen naraḥ /
ManuS, 8, 344.2 nopekṣeta kṣaṇam api rājā sāhasikaṃ naram //
ManuS, 8, 345.2 sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ //
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 9, 73.1 vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ /
ManuS, 9, 75.1 proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ /
ManuS, 9, 224.1 pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ /
ManuS, 9, 231.2 ete sarve pṛthag jñeyā mahāpātakino narāḥ //
ManuS, 9, 284.2 samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā //
ManuS, 10, 26.1 sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ /
ManuS, 10, 57.1 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam /
ManuS, 10, 60.2 saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu //
ManuS, 11, 44.2 prasaktaś cendriyārtheṣu prāyaścittīyate naraḥ //
ManuS, 11, 48.2 prāpnuvanti durātmāno narā rūpaviparyayam //
ManuS, 11, 57.1 nikṣepasyāpaharaṇaṃ narāśvarajatasya ca /
ManuS, 11, 200.2 narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati //
ManuS, 11, 229.1 yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate /
ManuS, 12, 9.1 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
ManuS, 12, 52.2 pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ //
ManuS, 12, 68.1 yad vā tad vā paradravyam apahṛtya balāt naraḥ /
Rāmāyaṇa
Rām, Bā, 1, 5.2 maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram //
Rām, Bā, 1, 7.2 mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ //
Rām, Bā, 1, 78.1 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ /
Rām, Bā, 5, 19.2 suniveśitaveśmāntāṃ narottamasamāvṛtām //
Rām, Bā, 6, 6.2 narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ //
Rām, Bā, 6, 9.1 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ /
Rām, Bā, 6, 15.2 kaścin naro vā nārī vā nāśrīmān nāpy arūpavān /
Rām, Bā, 6, 16.2 dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ //
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Bā, 9, 4.1 indriyārthair abhimatair naracittapramāthibhiḥ /
Rām, Bā, 10, 18.1 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ /
Rām, Bā, 12, 30.2 upayātā naravyāghra rājānas tava śāsanāt //
Rām, Bā, 15, 14.2 prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa //
Rām, Bā, 15, 16.1 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt /
Rām, Bā, 15, 17.1 idaṃ tu naraśārdūla pāyasaṃ devanirmitam /
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Bā, 22, 2.2 uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam //
Rām, Bā, 23, 7.2 brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ //
Rām, Bā, 23, 16.1 etau janapadau sphītau pūrvam āstāṃ narottama /
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Bā, 25, 1.1 muner vacanam aklībaṃ śrutvā naravarātmajaḥ /
Rām, Bā, 26, 6.1 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā /
Rām, Bā, 26, 8.1 pradīpte naraśārdūla prayacchāmi nṛpātmaja /
Rām, Bā, 26, 16.3 pratīccha naraśārdūla rājaputra mahāyaśaḥ //
Rām, Bā, 26, 17.1 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam /
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 30, 6.1 maithilasya naraśreṣṭha janakasya bhaviṣyati /
Rām, Bā, 30, 7.1 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi /
Rām, Bā, 30, 8.1 taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ /
Rām, Bā, 30, 11.1 tad dhanur naraśārdūla maithilasya mahātmanaḥ /
Rām, Bā, 30, 12.2 yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ //
Rām, Bā, 37, 9.1 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam /
Rām, Bā, 37, 17.1 sumatis tu naravyāghra garbhatumbaṃ vyajāyata /
Rām, Bā, 37, 20.1 sa ca jyeṣṭho naraśreṣṭha sagarasyātmasambhavaḥ /
Rām, Bā, 37, 23.2 sagarasya naraśreṣṭha yajeyam iti niścitā //
Rām, Bā, 38, 5.2 sa hi deśo naravyāghra praśasto yajñakarmaṇi //
Rām, Bā, 40, 6.2 prāpadyata naraśreṣṭha tena rājñābhicoditaḥ //
Rām, Bā, 41, 9.2 vyādhinā naraśārdūla kāladharmam upeyivān //
Rām, Bā, 41, 10.2 ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ //
Rām, Bā, 42, 3.1 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam /
Rām, Bā, 43, 3.1 tāritā naraśārdūla divaṃ yātāś ca devavat /
Rām, Bā, 43, 14.1 plāvayasva tvam ātmānaṃ narottama sadocite /
Rām, Bā, 43, 18.1 samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha /
Rām, Bā, 44, 15.1 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām /
Rām, Bā, 44, 24.2 udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam //
Rām, Bā, 45, 8.1 gate tasmin naraśreṣṭha ditiḥ paramaharṣitā /
Rām, Bā, 45, 9.2 sahasrākṣo naraśreṣṭha parayā guṇasampadā //
Rām, Bā, 46, 11.1 ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ /
Rām, Bā, 46, 19.2 śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi //
Rām, Bā, 46, 20.2 śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ //
Rām, Bā, 47, 6.1 kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi /
Rām, Bā, 47, 15.1 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ /
Rām, Bā, 50, 13.1 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava /
Rām, Bā, 51, 9.2 kuśalaṃ te naravyāghra putrapautre tathānagha //
Rām, Bā, 57, 5.1 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ /
Rām, Bā, 60, 1.2 abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ //
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha /
Rām, Bā, 60, 15.2 nāhaṃ jyeṣṭhaṃ naraśreṣṭha vikrīṇīyāṃ kathaṃcana //
Rām, Bā, 60, 16.2 uvāca naraśārdūlam ambarīṣaṃ tapasvinī //
Rām, Bā, 60, 18.1 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ /
Rām, Bā, 61, 1.1 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ /
Rām, Bā, 61, 12.2 sābhimānaṃ naraśreṣṭha salīlam idam abruvan //
Rām, Bā, 61, 26.1 sa ca rājā naraśreṣṭha yajñasya ca samāptavān /
Rām, Bā, 61, 27.2 puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca //
Rām, Bā, 62, 4.2 puṣkareṣu naraśreṣṭha snātuṃ samupacakrame //
Rām, Bā, 66, 17.2 tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ //
Rām, Bā, 66, 19.1 nipetuś ca narāḥ sarve tena śabdena mohitāḥ /
Rām, Bā, 68, 8.3 uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam //
Rām, Bā, 68, 8.3 uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam //
Rām, Bā, 68, 12.2 yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam //
Rām, Bā, 68, 13.1 tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ /
Rām, Bā, 69, 5.2 samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā //
Rām, Bā, 69, 32.2 sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi //
Rām, Bā, 71, 2.1 acintyāny aprameyāni kulāni narapuṃgava /
Rām, Bā, 71, 4.1 vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama //
Rām, Bā, 71, 5.3 sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe //
Rām, Bā, 72, 10.2 putrair naravaraśreṣṭha dātāram abhikāṅkṣate //
Rām, Bā, 73, 8.2 gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam //
Rām, Bā, 74, 12.2 tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā //
Rām, Bā, 76, 12.2 śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ //
Rām, Ay, 1, 4.2 mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau //
Rām, Ay, 3, 15.1 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ /
Rām, Ay, 5, 13.1 hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau /
Rām, Ay, 6, 4.2 śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ //
Rām, Ay, 8, 9.2 pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ //
Rām, Ay, 13, 27.1 sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan /
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 15, 4.2 yathārhaṃ cāpi sampūjya sarvān eva narān yayau //
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
Rām, Ay, 15, 10.2 naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave //
Rām, Ay, 16, 15.1 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ /
Rām, Ay, 16, 23.2 ātmānaṃ ca naraśreṣṭha mama vākyam idaṃ śṛṇu //
Rām, Ay, 16, 39.2 bharataṃ mātulakulād upāvartayituṃ narāḥ //
Rām, Ay, 16, 41.2 naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām //
Rām, Ay, 18, 5.1 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ /
Rām, Ay, 18, 8.1 yāvad eva na jānāti kaścid artham imaṃ naraḥ /
Rām, Ay, 18, 40.1 prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
Rām, Ay, 20, 2.1 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ /
Rām, Ay, 20, 28.2 hastyaśvanarahastoruśirobhir bhavitā mahī //
Rām, Ay, 23, 2.1 virājayan rājasuto rājamārgaṃ narair vṛtam /
Rām, Ay, 23, 11.1 vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
Rām, Ay, 23, 27.2 vanditavyo daśarathaḥ pitā mama nareśvaraḥ //
Rām, Ay, 24, 16.2 tvayā mama naravyāghra nāhaṃ tam api rocaye //
Rām, Ay, 35, 27.2 narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam //
Rām, Ay, 37, 26.1 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ /
Rām, Ay, 38, 2.1 rāghavo naraśārdūla viṣam uptvā dvijihvavat /
Rām, Ay, 38, 11.1 kadā prekṣya naravyāghrāv araṇyāt punarāgatau /
Rām, Ay, 41, 7.1 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam /
Rām, Ay, 46, 62.1 āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ /
Rām, Ay, 46, 72.2 prāptarājye naravyāghre śivena punar āgate //
Rām, Ay, 46, 75.1 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ /
Rām, Ay, 48, 27.1 yāvatā citrakūṭasya naraḥ śṛṅgāṇy avekṣate /
Rām, Ay, 48, 32.2 uvāca naraśārdūlo muniṃ jvalitatejasam //
Rām, Ay, 50, 7.1 paśya bhallātakān phullān narair anupasevitān /
Rām, Ay, 51, 7.2 kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ //
Rām, Ay, 53, 8.2 narā rāmam apaśyanto niḥśvasanti muhur muhuḥ //
Rām, Ay, 55, 3.1 kathaṃ naravaraśreṣṭha putrau tau saha sītayā /
Rām, Ay, 55, 12.2 evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate //
Rām, Ay, 55, 16.1 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
Rām, Ay, 60, 19.1 narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram /
Rām, Ay, 61, 11.1 nārājake janapade kārayanti sabhāṃ narāḥ /
Rām, Ay, 61, 15.2 narā niryānty araṇyāni nārībhiḥ saha kāminaḥ //
Rām, Ay, 61, 21.2 matsyā iva narā nityaṃ bhakṣayanti parasparam //
Rām, Ay, 63, 16.1 naro yānena yaḥ svapne kharayuktena yāti hi /
Rām, Ay, 64, 10.3 kuśalās te naravyāghra yeṣāṃ kuśalam icchasi //
Rām, Ay, 65, 11.2 tatāra ca naravyāghro lauhitye sa kapīvatīm /
Rām, Ay, 65, 17.2 samantān naranārīṇāṃ tam adya na śṛṇomy aham //
Rām, Ay, 65, 18.1 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ /
Rām, Ay, 65, 20.2 niryānto vābhiyānto vā naramukhyā yathāpuram //
Rām, Ay, 66, 31.1 siddhārthās tu narā rāmam āgataṃ sītayā saha /
Rām, Ay, 71, 24.1 utthitau tau naravyāghrau prakāśete yaśasvinau /
Rām, Ay, 73, 5.2 abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha //
Rām, Ay, 73, 11.1 tatraiva taṃ naravyāghram abhiṣicya puraskṛtam /
Rām, Ay, 73, 17.2 panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ //
Rām, Ay, 74, 10.2 bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā //
Rām, Ay, 74, 14.1 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ /
Rām, Ay, 83, 4.1 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ /
Rām, Ay, 84, 1.1 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ /
Rām, Ay, 84, 17.1 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ /
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 85, 57.1 samprahṛṣṭā vinedus te narās tatra sahasraśaḥ /
Rām, Ay, 85, 61.2 rajasā dhvastakeśo vā naraḥ kaścid adṛśyata //
Rām, Ay, 85, 63.2 dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ //
Rām, Ay, 85, 68.2 dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ //
Rām, Ay, 85, 77.1 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
Rām, Ay, 86, 24.1 yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau /
Rām, Ay, 86, 26.1 ity uktvā naraśārdūlo bāṣpagadgadayā girā /
Rām, Ay, 87, 13.2 meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ //
Rām, Ay, 87, 23.1 atha nātra naravyāghrau rājaputrau paraṃtapau /
Rām, Ay, 88, 14.2 ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet //
Rām, Ay, 90, 24.2 śvāpadāḥ parikarṣantu narāṃś ca nihatān mayā //
Rām, Ay, 92, 3.1 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ /
Rām, Ay, 94, 38.1 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ /
Rām, Ay, 94, 48.2 kaccin na mucyate coro dhanalobhān nararṣabha //
Rām, Ay, 95, 2.1 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
Rām, Ay, 95, 32.2 āruroha naravyāghro ramyasānuṃ mahīdharam //
Rām, Ay, 95, 37.2 sukumārās tathaivānye padbhir eva narā yayuḥ //
Rām, Ay, 95, 45.1 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
Rām, Ay, 95, 46.1 sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan /
Rām, Ay, 95, 46.1 sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan /
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 98, 17.2 evaṃ narasya jātasya nānyatra maraṇād bhayam //
Rām, Ay, 98, 18.2 tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ //
Rām, Ay, 99, 5.2 ayācata naraśreṣṭhaṃ dvau varau varavarṇinī //
Rām, Ay, 99, 6.1 tava rājyaṃ naravyāghra mama pravrājanaṃ tathā /
Rām, Ay, 99, 14.2 tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho //
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 100, 2.2 prākṛtasya narasyeva āryabuddhes tapasvinaḥ //
Rām, Ay, 100, 4.1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
Rām, Ay, 100, 5.1 yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset /
Rām, Ay, 100, 7.1 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama /
Rām, Ay, 101, 12.1 udvijante yathā sarpān narād anṛtavādinaḥ /
Rām, Ay, 103, 17.1 brāhmaṇo hy ekapārśvena narān roddhum ihārhati /
Rām, Ay, 103, 18.1 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam /
Rām, Ay, 104, 22.1 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca /
Rām, Ay, 105, 16.1 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara /
Rām, Ay, 106, 2.1 biḍālolūkacaritām ālīnanaravāraṇām /
Rām, Ay, 106, 23.1 taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ /
Rām, Ay, 110, 41.1 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ /
Rām, Ay, 111, 17.2 āpṛcchetāṃ naravyāghrau tāpasān vanagocarān //
Rām, Ār, 4, 25.1 ahaṃ jñātvā naravyāghra vartamānam adūrataḥ /
Rām, Ār, 4, 26.2 akṣayā naraśārdūla jitā lokā mayā śubhāḥ /
Rām, Ār, 4, 27.1 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ /
Rām, Ār, 4, 31.1 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām /
Rām, Ār, 9, 6.2 bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ //
Rām, Ār, 13, 23.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama /
Rām, Ār, 28, 17.1 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ /
Rām, Ār, 31, 5.1 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam /
Rām, Ār, 31, 5.2 varjayanti narā dūrān nadīpaṅkam iva dvipāḥ //
Rām, Ār, 31, 6.1 ye na rakṣanti viṣayam asvādhīnā narādhipāḥ /
Rām, Ār, 31, 9.1 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ /
Rām, Ār, 31, 15.1 atimāninam agrāhyam ātmasaṃbhāvitaṃ naram /
Rām, Ār, 31, 15.2 krodhanaṃ vyasane hanti svajano 'pi narādhipam //
Rām, Ār, 36, 4.2 mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara //
Rām, Ār, 39, 10.2 tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ //
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 41, 3.1 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau /
Rām, Ār, 41, 18.2 ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati //
Rām, Ār, 48, 17.1 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
Rām, Ār, 50, 3.2 avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate //
Rām, Ār, 54, 16.2 tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ //
Rām, Ār, 59, 9.2 mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum //
Rām, Ār, 62, 6.2 ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim //
Rām, Ār, 62, 12.2 śrūyete naraśārdūla na tvaṃ vyathitum arhasi //
Rām, Ār, 62, 15.1 tattvato hi naraśreṣṭha buddhyā samanucintaya /
Rām, Ār, 63, 7.2 tvadvidhā buddhisampannā mahātmāno nararṣabha //
Rām, Ār, 64, 35.1 tato godāvarīṃ gatvā nadīṃ naravarātmajau /
Rām, Ār, 65, 29.2 tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau /
Rām, Ār, 66, 14.1 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham /
Rām, Ār, 66, 15.2 tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava //
Rām, Ār, 67, 17.1 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha /
Rām, Ār, 68, 1.1 evam uktau tu tau vīrau kabandhena nareśvarau /
Rām, Ār, 68, 18.2 naramāṃsāśināṃ loke naipuṇyād adhigacchati //
Rām, Ār, 69, 8.1 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ /
Rām, Ār, 69, 13.3 rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama //
Rām, Ār, 69, 16.1 na tāni kaścin mālyāni tatrāropayitā naraḥ /
Rām, Ār, 71, 6.1 hṛdaye hi naravyāghra śubham āvirbhaviṣyati /
Rām, Ār, 71, 25.1 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha /
Rām, Ki, 1, 11.2 hāṭakapratisaṃchannān narān pītāmbarān iva //
Rām, Ki, 2, 22.2 bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ //
Rām, Ki, 3, 8.2 hastihastopamabhujau dyutimantau nararṣabhau //
Rām, Ki, 7, 10.1 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate /
Rām, Ki, 7, 23.1 mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya /
Rām, Ki, 11, 43.2 praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara //
Rām, Ki, 17, 22.1 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ /
Rām, Ki, 17, 26.2 eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ //
Rām, Ki, 17, 40.2 prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ //
Rām, Ki, 18, 22.2 pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
Rām, Ki, 18, 34.1 vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ /
Rām, Ki, 18, 35.1 pramattān apramattān vā narā māṃsārthino bhṛśam /
Rām, Ki, 18, 41.1 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ /
Rām, Ki, 27, 15.2 sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān //
Rām, Ki, 29, 13.1 evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ /
Rām, Ki, 29, 50.2 tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ //
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 35, 10.1 anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha /
Rām, Ki, 39, 1.2 uvāca naraśārdūlaṃ rāmaṃ parabalārdanam //
Rām, Ki, 39, 7.1 yan manyase naravyāghra prāptakālaṃ tad ucyatām /
Rām, Ki, 39, 27.1 antarjalacarā ghorā naravyāghrā iti śrutāḥ /
Rām, Ki, 42, 8.1 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ /
Rām, Ki, 43, 3.1 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ /
Rām, Ki, 45, 2.2 śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha //
Rām, Ki, 52, 25.2 narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā //
Rām, Ki, 55, 4.1 vidhiḥ kila naraṃ loke vidhānenānuvartate /
Rām, Su, 9, 3.1 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram /
Rām, Su, 11, 54.2 na matkṛte vinaśyeyuḥ sarve te naravānarāḥ //
Rām, Su, 19, 26.1 āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ /
Rām, Su, 24, 44.2 bhrātarau hi naraśreṣṭhau carantau vanagocarau //
Rām, Su, 25, 13.1 tatastau naraśārdūlau dīpyamānau svatejasā /
Rām, Su, 27, 1.2 śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ //
Rām, Su, 32, 5.1 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ /
Rām, Su, 32, 6.2 ehi jīvantamānando naraṃ varṣaśatād api //
Rām, Su, 33, 2.2 vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ //
Rām, Su, 33, 26.1 sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ /
Rām, Su, 33, 31.1 tatra tau kīrtisampannau harīśvaranareśvarau /
Rām, Su, 34, 42.1 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ /
Rām, Su, 36, 34.1 sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha /
Rām, Su, 37, 24.2 tāni haryṛkṣasainyāni tau vā naravarātmajau //
Rām, Su, 37, 41.1 tau hi vīrau naravarau sahitau rāmalakṣmaṇau /
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 63, 15.2 sa mayā naraśārdūla viśvāsam upapāditā //
Rām, Su, 63, 19.1 vijñāpyaśca naravyāghro rāmo vāyusuta tvayā /
Rām, Su, 65, 21.2 sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ //
Rām, Su, 65, 27.1 tāvubhau naraśārdūlau rājaputrāvariṃdamau /
Rām, Su, 66, 1.2 tava snehān naravyāghra sauhārdād anumānya ca //
Rām, Su, 66, 8.2 tāni haryṛkṣasainyāni tau vā naravarātmajau //
Rām, Yu, 4, 37.1 kapibhyām uhyamānau tau śuśubhate nararṣabhau /
Rām, Yu, 6, 9.2 ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram //
Rām, Yu, 6, 10.2 kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ //
Rām, Yu, 10, 6.2 pāśahastānnarān dṛṣṭvā śṛṇu tān gadato mama //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 11, 34.2 kṣipram asminnaravyāghra cāraḥ pratividhīyatām //
Rām, Yu, 11, 39.2 pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara //
Rām, Yu, 11, 40.2 yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha //
Rām, Yu, 13, 20.1 kimarthaṃ no naravyāghra na rociṣyati rāghava /
Rām, Yu, 14, 6.2 sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram //
Rām, Yu, 21, 32.1 vaktuṃ na śakto rāmasya naraḥ kaścid guṇān kṣitau /
Rām, Yu, 26, 32.2 kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa //
Rām, Yu, 28, 1.1 naravānararājau tau sa ca vāyusutaḥ kapiḥ /
Rām, Yu, 51, 16.1 ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ /
Rām, Yu, 59, 96.1 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ /
Rām, Yu, 67, 28.2 hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān //
Rām, Yu, 67, 30.1 atimātraṃ śaraugheṇa pīḍyamānau narottamau /
Rām, Yu, 70, 29.2 sarvam etad yathākāmaṃ kākutstha kurute naraḥ //
Rām, Yu, 71, 16.1 tyajemaṃ naraśārdūla mithyāsaṃtāpam āgatam /
Rām, Yu, 71, 18.1 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ /
Rām, Yu, 75, 28.1 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ /
Rām, Yu, 75, 32.2 nararākṣasasiṃhau tau prahṛṣṭāvabhyayudhyatām //
Rām, Yu, 75, 33.1 susamprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau /
Rām, Yu, 76, 16.1 mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ /
Rām, Yu, 76, 23.2 ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau //
Rām, Yu, 77, 1.1 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau /
Rām, Yu, 78, 28.2 śaraśreṣṭhaṃ dhanuḥśreṣṭhe naraśreṣṭho 'bhisaṃdadhe //
Rām, Yu, 80, 44.1 athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 94, 1.2 rathaṃ rākṣasarājasya nararājo dadarśa ha //
Rām, Yu, 95, 3.1 samprayuddhau tato dṛṣṭvā balavannararākṣasau /
Rām, Yu, 104, 14.1 tvayā tu naraśārdūla krodham evānuvartatā /
Rām, Yu, 105, 28.1 amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ /
Rām, Yu, 105, 28.3 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ //
Rām, Yu, 107, 19.1 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam /
Rām, Yu, 114, 2.2 eti jīvantam ānando naraṃ varṣaśatād api //
Rām, Yu, 115, 2.2 sugandhamālyair vāditrair arcantu śucayo narāḥ //
Rām, Yu, 115, 8.2 rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ //
Rām, Yu, 115, 27.2 dadṛśustaṃ vimānasthaṃ narāḥ somam ivāmbare //
Rām, Yu, 116, 35.2 narā modakahastāś ca rāmasya purato yayuḥ //
Rām, Yu, 116, 56.1 abhyaṣiñcan naravyāghraṃ prasannena sugandhinā /
Rām, Utt, 5, 16.2 trātāraṃ nādhigacchanti nirayasthā yathā narāḥ //
Rām, Utt, 7, 27.2 indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ //
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 15, 20.2 prāpnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ //
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 23, 19.1 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ /
Rām, Utt, 32, 53.2 gadāprahārāṃstadvat tau sahete nararākṣasau //
Rām, Utt, 32, 58.2 parasparaṃ vinighnantau nararākṣasasattamau //
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Rām, Utt, 40, 4.2 upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata //
Rām, Utt, 45, 6.2 praviśya sītām āsādya vyājahāra nararṣabhaḥ //
Rām, Utt, 47, 12.2 ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha /
Rām, Utt, 49, 13.1 mahārājasamīpe ca mama caiva nararṣabha /
Rām, Utt, 50, 18.2 sītārthe rāghavārthe vā dṛḍho bhava narottama //
Rām, Utt, 51, 5.1 rājñastu bhavanadvāri so 'vatīrya narottamaḥ /
Rām, Utt, 51, 15.1 evam etannaraśreṣṭha yathā vadasi lakṣmaṇa /
Rām, Utt, 52, 2.3 prīyamāṇā naravyāghra yamunātīravāsinaḥ //
Rām, Utt, 52, 14.2 upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ //
Rām, Utt, 56, 5.2 sambhāṣya saṃpradānena rañjayasva narottama //
Rām, Utt, 57, 26.2 madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam //
Rām, Utt, 60, 6.1 īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama /
Rām, Utt, 60, 13.2 pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate //
Rām, Utt, 63, 11.2 āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava //
Rām, Utt, 65, 21.2 na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha //
Rām, Utt, 65, 22.1 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ /
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure vā durmatir naraḥ /
Rām, Utt, 65, 26.2 bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam //
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 67, 8.2 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava //
Rām, Utt, 67, 13.2 tasmāt pradāsye vidhivat tat pratīccha nararṣabha //
Rām, Utt, 72, 20.2 kṛtodakā naravyāghra ādityaṃ paryupāsate //
Rām, Utt, 73, 4.1 sa bhuktavānnaraśreṣṭhastad annam amṛtopamam /
Rām, Utt, 77, 1.2 kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat //
Rām, Utt, 78, 2.1 evam etannaraśreṣṭha yathā vadasi lakṣmaṇa /
Rām, Utt, 78, 4.2 rājyaṃ caiva naravyāghra putravat paryapālayat //
Rām, Utt, 81, 2.2 akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi //
Rām, Utt, 82, 11.1 rājānaśca naravyāghra ye me priyacikīrṣavaḥ /
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Rām, Utt, 85, 4.2 pārthivāṃśca naravyāghraḥ paṇḍitānnaigamāṃstathā //
Rām, Utt, 86, 15.2 upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ //
Rām, Utt, 87, 5.2 rājānaśca naravyāghrāḥ sarva eva samāgatāḥ //
Rām, Utt, 88, 17.2 rājānaśca naravyāghrā vismayānnoparemire //
Rām, Utt, 90, 9.1 mātulaste mahābāho vākyam āha nararṣabha /
Rām, Utt, 94, 13.2 kālo naravaraśreṣṭha samīpam upavartitum //
Rām, Utt, 96, 3.2 hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ //
Saundarānanda
SaundĀ, 1, 9.2 śuśubhe vavṛdhe caiva naraḥ sādhanavāniva //
SaundĀ, 1, 48.2 yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva //
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
SaundĀ, 6, 19.1 necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām /
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
SaundĀ, 9, 10.1 yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam /
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
SaundĀ, 12, 33.1 antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā /
SaundĀ, 16, 72.1 aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa /
SaundĀ, 16, 81.2 yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam //
SaundĀ, 18, 51.1 avaiti buddhaṃ naradamyasārathiṃ kṛtī yathārhannupaśāntamānasaḥ /
Agnipurāṇa
AgniPur, 1, 12.3 vidyāsāraṃ yadviditvā sarvajño jāyate naraḥ //
AgniPur, 4, 20.3 avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ //
AgniPur, 6, 43.1 narā nāryo 'tha rurudur ānīto bharatastadā /
AgniPur, 14, 19.1 bahūn hatvā narādīṃś ca bhīmasenamathābravīt /
AgniPur, 16, 12.2 viṣṇor daśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ //
AgniPur, 17, 7.2 āpo nārā iti proktā āpo vai narasūnavaḥ //
AgniPur, 249, 16.1 ārohet prathamaṃ vīro jitalakṣastato naraḥ /
Amarakośa
AKośa, 2, 265.1 manuṣyā mānuṣā martyā manujā mānavā narāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 15.1 samīraṇātapāyāsaiḥ kim utālpabalair narān /
AHS, Sū., 18, 29.2 krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ //
AHS, Sū., 18, 49.2 durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ //
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
AHS, Sū., 28, 28.1 asthidaṣṭe naraṃ padbhyāṃ pīḍayitvā vinirharet /
AHS, Sū., 28, 40.2 vāmayeccāmukhaṃ bhasmarāśau vā nikhanen naram //
AHS, Śār., 1, 19.2 naraṃ viśeṣāt kṣīrājyair madhurauṣadhasaṃskṛtaiḥ //
AHS, Śār., 5, 92.2 anekopadravayutaḥ pādābhyāṃ prasṛto naram //
AHS, Śār., 5, 128.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
AHS, Śār., 6, 32.1 narasya vardhamānasya devatānāṃ nṛpasya ca /
AHS, Śār., 6, 37.2 mṛgapakṣinarāṇāṃ ca śobhināṃ śobhanā giraḥ //
AHS, Śār., 6, 67.1 narāśanaṃ dīptatanuṃ samantād rudhirokṣitam /
AHS, Śār., 6, 68.2 śailaprāsādasaphalavṛkṣasiṃhanaradvipān //
AHS, Nidānasthāna, 2, 77.1 tato naraḥ śvasan svidyan kūjan vamati ceṣṭate /
AHS, Nidānasthāna, 6, 39.2 saṃnyāse vinimajjantaṃ naram āśu nivartayet //
AHS, Nidānasthāna, 13, 15.1 purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ /
AHS, Nidānasthāna, 16, 40.2 vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ //
AHS, Cikitsitasthāna, 3, 99.1 amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 165.2 pibed upari bhuktasya yavakṣārayutaṃ naraḥ //
AHS, Cikitsitasthāna, 8, 2.2 śayane phalake vānyanarotsaṅge vyapāśritam //
AHS, Cikitsitasthāna, 10, 72.1 sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet /
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 11, 46.2 ājānuphalakasthasya narasyāṅke vyapāśritam //
AHS, Cikitsitasthāna, 11, 54.2 mūtraprasekakṣaṇanān narasyāpyapi caikadhā //
AHS, Cikitsitasthāna, 15, 52.1 sopastambho 'pi vā vāyurādhmāpayati yaṃ naram /
AHS, Cikitsitasthāna, 15, 123.2 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram //
AHS, Cikitsitasthāna, 16, 47.1 hāridranetramūtratvak śvetavarcās tadā naraḥ /
AHS, Cikitsitasthāna, 21, 1.4 vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ //
AHS, Cikitsitasthāna, 21, 13.1 dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram /
AHS, Cikitsitasthāna, 22, 11.1 kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ /
AHS, Kalpasiddhisthāna, 1, 33.2 naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute //
AHS, Kalpasiddhisthāna, 2, 14.2 nareṣu sukumāreṣu nirapāyaṃ virecanam //
AHS, Kalpasiddhisthāna, 3, 30.1 phalānyamlāni khādeyustasya cānye 'grato narāḥ /
AHS, Kalpasiddhisthāna, 4, 72.2 medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ //
AHS, Utt., 4, 9.1 gṛhṇanti śuklapratipattrayodaśyoḥ surā naram /
AHS, Utt., 4, 35.1 tṛṇacchidaṃ ca pretena gṛhītaṃ naram ādiśet /
AHS, Utt., 4, 39.2 ugravākyaṃ ca jānīyān naram aukiraṇārditam //
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
AHS, Utt., 35, 36.1 bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ /
AHS, Utt., 36, 85.2 ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ //
AHS, Utt., 39, 12.1 snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate /
AHS, Utt., 39, 30.1 svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudraghṛtānvitāni /
AHS, Utt., 39, 93.2 anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram //
AHS, Utt., 39, 100.2 piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ //
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 149.2 niṣevamāṇasya bhaven narasya tāruṇyalāvaṇyam avipraṇaṣṭam //
AHS, Utt., 39, 152.2 niyamena narā niṣevitāro yadi jīvantyarujaḥ kim atra citram //
AHS, Utt., 40, 9.2 yathaikaścaikaśākhaśca nirapatyastathā naraḥ //
AHS, Utt., 40, 28.1 sa naro 'śītivarṣo 'pi yuveva parihṛṣyati /
AHS, Utt., 40, 32.1 dhāroṣṇena naraḥ pītvā payasā rāsabhāyate /
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya //
Bodhicaryāvatāra
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 2, 56.1 ekenāpi yataḥ sarve jambudvīpagatā narāḥ /
BoCA, 4, 5.1 manasā cintayitvāpi yo na dadyātpunarnaraḥ /
BoCA, 4, 7.2 yadbodhicittatyāge'pi mocayatyeva tānnarān //
BoCA, 5, 24.1 vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu /
BoCA, 7, 19.1 kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
BoCA, 8, 1.2 vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ //
BoCA, 10, 17.2 bhavantu sukhinaḥ pretā yathottarakurau narāḥ //
BoCA, 10, 50.2 devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 7.1 vāhanena nareṇaiva kubero naravāhanaḥ /
BKŚS, 6, 33.2 bhoḥ sādhu sādhu narakuñjara sādhu mantrin ity ujjhitāsanam abhāṣata nirvyavastham //
BKŚS, 16, 19.2 apaśyam amarākāraṃ naraṃ nāgarakeśvaram //
BKŚS, 17, 6.1 āsīc ca mama taṃ dṛṣṭvā vikṛtaṃ naravānaram /
BKŚS, 18, 177.1 narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ /
BKŚS, 18, 370.1 tatrālaṃkāram ādāya dvāv upāgamatāṃ narau /
BKŚS, 18, 396.2 rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ //
BKŚS, 18, 396.2 rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ //
BKŚS, 18, 414.1 mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ /
BKŚS, 18, 587.2 svapne 'pi na narair dṛṣṭā samṛddhiḥ kaiścid apy asau //
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
BKŚS, 20, 30.2 gambhīrekṣaṇam adrākṣaṃ naraṃ vyāttāsyakandaram //
BKŚS, 20, 98.2 haṃkārāntena mantreṇa juhvatī naraśoṇitam //
BKŚS, 21, 144.1 pāviśann eva cāpaśyan naradhātuparicchadam /
BKŚS, 22, 230.2 nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm //
BKŚS, 23, 3.2 yuvānam api vainītyāllajjitasthaviraṃ naram //
BKŚS, 27, 18.2 ko hi varṇayituṃ śakto naro meror adhityakām //
BKŚS, 28, 12.2 dviprakārān alaṃkārān naranārījanocitān //
BKŚS, 28, 108.1 sarvathā puṇyavantas te surāsuranaroragāḥ /
Daśakumāracarita
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 43.0 sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya //
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
Divyāvadāna
Divyāv, 2, 90.2 pravibhaktā niśāmyanti yathāṅgārastathā narāḥ //
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Divyāv, 2, 436.0 kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi //
Divyāv, 2, 655.1 jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya /
Divyāv, 5, 3.2 devātidevo naradamyasārathis tīrṇo 'si pāraṃ bhavasāgarasya //
Divyāv, 5, 35.1 yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām /
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 13, 285.3 pūjyaḥ sa naradevānāṃ pūjyaḥ pūjyatamairapi //
Harivaṃśa
HV, 1, 40.1 āyuṣmān kīrtimān dhanyaḥ prajāvāṃś ca bhaven naraḥ /
HV, 6, 30.2 śāvaṃ kapālam ādāya prajā bhoktuṃ nararṣabha //
HV, 7, 46.2 atītānāgatānāṃ vai maharṣīṇāṃ sadā naraḥ //
HV, 11, 36.2 tān yajanti sma lokā vai sadevanaradānavāḥ /
HV, 13, 57.3 satyavantaṃ mahātmānaṃ te 'pi svargajito narāḥ //
HV, 14, 4.2 jātāḥ kauśikadāyādāḥ kurukṣetre nararṣabha //
HV, 15, 46.2 ṛtvigbhir devakalpaiś ca suhṛdbhir narapuṃgava //
HV, 22, 45.1 svasthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ /
HV, 23, 59.2 śūnyā varṣasahasraṃ vai bhavitrīti nararṣabha //
HV, 27, 31.2 ātmano vipulaṃ vaṃśaṃ prajāvān āpnute naraḥ //
HV, 28, 35.1 sabhākṣo bhaṅgakārāt tu nāreyaś ca narottamau /
HV, 28, 40.1 carmabhṛc cārivarmā ca gṛdhramojā naras tathā /
Kirātārjunīya
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kir, 15, 3.2 āviveśa kṛpā ketau kṛtoccairvānaraṃ naram //
Kir, 16, 2.1 madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ /
Kāmasūtra
KāSū, 1, 2, 38.2 evam arthaṃ ca kāmaṃ ca dharmaṃ copācaran naraḥ /
KāSū, 1, 3, 20.1 naraḥ kalāsu kuśalo vācālaścāṭukārakaḥ /
KāSū, 1, 5, 28.3 alabhyām apyayatnena striyaṃ saṃsādhayen naraḥ //
KāSū, 2, 2, 31.1 śāstrāṇāṃ viṣayastāvad yāvan mandarasā narāḥ /
KāSū, 2, 9, 28.3 keṣāṃcid eva kurvanti narāṇām aupariṣṭakam //
KāSū, 2, 9, 32.1 tasmād guṇavatastyaktvā caturāṃstyāgino narān /
KāSū, 2, 10, 27.2 sa goṣṭhyāṃ naranārīṇāṃ kathāsvagraṃ vigāhate //
KāSū, 5, 1, 18.2 vyāvṛttikāraṇocchedī naro yoṣitsu sidhyati //
KāSū, 5, 3, 15.2 tato 'bhiyuñjīta naraḥ striyaṃ vigatasādhvasaḥ //
KāSū, 7, 1, 1.5 etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 27.2 svayaṃ kāryāṇi kurvīta narāṇām avivādinām //
KātySmṛ, 1, 115.2 rājakāryaniyuktaś ca ye ca pravrajitā narāḥ //
KātySmṛ, 1, 331.2 arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ //
KātySmṛ, 1, 404.2 brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ //
KātySmṛ, 1, 430.2 necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ //
KātySmṛ, 1, 440.2 śuddhes tu saṃśaye caiva parīkṣeta punar naram //
KātySmṛ, 1, 445.1 nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
KātySmṛ, 1, 627.1 bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
KātySmṛ, 1, 670.1 rājapravartitān dharmān yo naro nānupālayet /
KātySmṛ, 1, 686.1 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
KātySmṛ, 1, 697.1 sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
KātySmṛ, 1, 773.2 anyasaṃjñānuyogī vā vāgduṣṭaṃ taṃ naraṃ viduḥ //
KātySmṛ, 1, 774.2 anyāpadeśavādī ca vāgduṣṭaṃ taṃ naraṃ viduḥ //
KātySmṛ, 1, 777.2 mahatā praṇidhānena vāgduṣṭaṃ sādhayen naram //
KātySmṛ, 1, 789.1 śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ /
KātySmṛ, 1, 798.1 ekaṃ ced bahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ /
KātySmṛ, 1, 807.1 kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
KātySmṛ, 1, 936.2 asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam //
Kāvyādarśa
KāvĀ, 1, 8.1 guṇadoṣān aśāstrajñaḥ kathaṃ vibhajate naraḥ /
Kāvyālaṃkāra
KāvyAl, 3, 34.2 udayaḥ patanāyeti śrīmato bodhayannarān //
Kūrmapurāṇa
KūPur, 1, 4, 14.1 yathā mado narastrīṇāṃ yathā vā mādhavo 'nilaḥ /
KūPur, 1, 4, 61.1 narāṇāmayano yasmāt tena nārāyaṇaḥ smṛtaḥ /
KūPur, 1, 7, 60.2 narakinnararakṣāṃsi vayaḥ paśumṛgoragān /
KūPur, 1, 11, 3.1 ardhanārīnaravapuḥ duṣprekṣyo 'tibhayaṅkaraḥ /
KūPur, 1, 11, 181.2 nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī //
KūPur, 1, 11, 275.2 tat prayatnena kurvanti matpriyāste hi ye narāḥ //
KūPur, 1, 14, 26.2 naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ //
KūPur, 1, 14, 87.2 mohād avedaniṣṭhatvāt te yānti narakaṃ narāḥ //
KūPur, 1, 15, 49.2 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā //
KūPur, 1, 18, 7.2 naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ //
KūPur, 1, 19, 62.2 candrāvayavalakṣmāṇaṃ naranārītanuṃ haram //
KūPur, 1, 24, 72.2 naranārīśarīrāya sāṃkhyayogapravartine //
KūPur, 1, 27, 11.1 kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
KūPur, 1, 28, 1.3 sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ //
KūPur, 1, 29, 35.2 aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 29, 50.2 vāyubhakṣaśca satataṃ vārāṇasyāṃ sthito naraḥ //
KūPur, 1, 29, 51.1 yadi pāpo yadi śaṭho yadi vādhārmiko naraḥ /
KūPur, 1, 29, 51.2 vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ //
KūPur, 1, 29, 76.1 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ /
KūPur, 1, 33, 26.1 tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām /
KūPur, 1, 33, 33.2 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 34, 15.3 prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam //
KūPur, 1, 34, 27.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
KūPur, 1, 34, 29.1 yojanānāṃ sahasreṣu gaṅgāṃ yaḥ smarate naraḥ /
KūPur, 1, 34, 31.1 vyādhito yadi vā dīnaḥ kruddho vāpi bhavennaraḥ /
KūPur, 1, 35, 2.1 prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit /
KūPur, 1, 35, 5.1 aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
KūPur, 1, 35, 19.1 tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ /
KūPur, 1, 35, 20.1 kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
KūPur, 1, 36, 9.1 adhaḥśirās tvayodhārām ūrdhvapādaḥ pibennaraḥ /
KūPur, 1, 36, 10.1 tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
KūPur, 1, 38, 40.1 naro gayasya tanayastasya putro virāḍabhūt /
KūPur, 1, 43, 19.2 tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate //
KūPur, 1, 45, 1.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ /
KūPur, 1, 45, 21.3 karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām //
KūPur, 1, 47, 40.2 śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ //
KūPur, 2, 1, 19.2 nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā //
KūPur, 2, 1, 30.2 na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā //
KūPur, 2, 13, 30.1 pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
KūPur, 2, 14, 40.1 kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
KūPur, 2, 16, 39.2 kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ //
KūPur, 2, 18, 43.2 viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam //
KūPur, 2, 20, 19.1 ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
KūPur, 2, 21, 28.1 api vidyākulairyuktā hīnavṛttā narādhamāḥ /
KūPur, 2, 22, 16.2 svāmibhistad vihanyeta mohād yat kriyate naraiḥ //
KūPur, 2, 23, 60.1 yāvattadannamaśnāti durbhikṣopahato naraḥ /
KūPur, 2, 26, 36.1 yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ /
KūPur, 2, 26, 49.2 indhanānāṃ pradānena dīptāgnirjāyate naraḥ //
KūPur, 2, 26, 52.2 tīvritāpaṃ ca tarati chatropānatprado naraḥ //
KūPur, 2, 26, 62.2 sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ //
KūPur, 2, 32, 15.2 aśvamedhāvabhṛthake snātvā vā śudhyate naraḥ //
KūPur, 2, 33, 8.1 naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
KūPur, 2, 33, 104.2 pūjayet saptajanmotthairmucyate pātakairnaraḥ //
KūPur, 2, 34, 7.2 kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ //
KūPur, 2, 34, 26.2 tasyāṃ snātvā naro viprā brahmaloke mahīyate //
KūPur, 2, 34, 32.2 taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ //
KūPur, 2, 34, 37.2 prāṇāṃstatra narastyaktvā hṛṣīkeśaṃ prapaśyati //
KūPur, 2, 36, 24.2 daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ //
KūPur, 2, 36, 38.1 alpenāpi tu kālena naro dharmaparāyaṇaḥ /
KūPur, 2, 36, 40.3 ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ //
KūPur, 2, 36, 47.2 tatra nārāyaṇo devo nareṇāste sanātanaḥ //
KūPur, 2, 36, 53.2 prāṇāniha narastyaktvā na bhūyo janma vindati //
KūPur, 2, 37, 109.1 naranārīśarīrāya yogināṃ gurave namaḥ /
KūPur, 2, 37, 119.1 ajñānād yadi vā jñānād yat kiṃcit kurute naraḥ /
KūPur, 2, 38, 11.1 tatra snātvā naro rājan niyamastho jitendriyaḥ /
KūPur, 2, 38, 27.2 tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt //
KūPur, 2, 38, 30.1 tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
KūPur, 2, 38, 35.2 tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ //
KūPur, 2, 39, 4.3 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 39, 5.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 10.2 snātamātro narastatra indrasyārdhāsanaṃ labhet //
KūPur, 2, 39, 12.2 tatra snātvā naro rājan siṃhāsanapatir bhavet //
KūPur, 2, 39, 15.2 snātamātro narastatra śivaloke mahīyate //
KūPur, 2, 39, 16.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 18.2 yatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 39, 20.2 snātamātro narastatra sarvaduḥkhaiḥ pramucyate //
KūPur, 2, 39, 27.3 tatra snātvā naro rājan gāṇapatyamavāpnuyāt //
KūPur, 2, 39, 33.2 tatra snātvā naro rājyaṃ labhate nātra saṃśayaḥ //
KūPur, 2, 39, 34.2 snātamātro narastatra somaloke mahīyate //
KūPur, 2, 39, 35.2 tatra snātvā naro rājan sarvayajñaphalaṃ labhet //
KūPur, 2, 39, 39.2 snātamātro narastatra svargalokamavāpnuyāt //
KūPur, 2, 39, 44.1 yatra tatra narotpanno varastatra priyo bhavet /
KūPur, 2, 39, 45.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 46.2 snātamātro narastatra sarvapāpaiḥ pramucyate //
KūPur, 2, 39, 50.2 snātamātro narastatra somaloke mahīyate //
KūPur, 2, 39, 54.1 tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
KūPur, 2, 39, 58.2 snātamātro narastatra gāṇapatyapadaṃ labhet //
KūPur, 2, 39, 74.2 tatra snātvā naro rājan punarjanma na vindati //
KūPur, 2, 39, 80.2 saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ /
KūPur, 2, 39, 85.2 tatra snātvā naro rājan narakaṃ naiva paśyati //
KūPur, 2, 39, 87.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 88.2 tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu //
KūPur, 2, 39, 95.1 snātamātro narastatra rudraloke mahīyate /
KūPur, 2, 39, 98.2 amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam //
KūPur, 2, 40, 7.1 tatra snātvā naro rājan upavāsaparāyaṇaḥ /
KūPur, 2, 40, 8.2 na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ //
KūPur, 2, 40, 9.3 tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati //
KūPur, 2, 40, 12.2 tatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 40, 14.3 snātamātro narastatra candraloke mahīyate //
KūPur, 2, 40, 15.3 snātamātro narastatra pṛthivyāmekarāḍ bhavet //
KūPur, 2, 40, 20.2 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 40, 21.2 snātvā tatra naro rājan rudraloke mahīyate //
KūPur, 2, 40, 22.2 tatra snātvā naro rājan durgatiṃ naiva gacchati //
KūPur, 2, 40, 32.1 tatra snātvā naro rājan narmadodadhisaṃgame /
KūPur, 2, 40, 33.2 tatra snātvā naro rājan rudraloke mahīyate //
KūPur, 2, 44, 85.2 darśanaṃ devadevasya naranārīśarīratā //
Laṅkāvatārasūtra
LAS, 2, 39.2 uhoḍimā narāḥ kena brūhi me cittasārathe //
LAS, 2, 41.2 kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me //
LAS, 2, 58.1 naranārīvanaṃ kena harītakyāmalīvanam /
LAS, 2, 80.1 dhaneśvarā narāḥ kena rājānaścakravartinaḥ /
LAS, 2, 81.2 annapānasya vaicitryaṃ naranārivanāḥ katham //
LAS, 2, 93.2 uhoḍimā narā yoge kāmadhātau na budhyase //
Liṅgapurāṇa
LiPur, 1, 6, 31.1 kena gacchanti narakaṃ narāḥ kena mahāmate /
LiPur, 1, 15, 9.2 goghnaścaiva kṛtaghnaś ca strīghnaḥ pāpayuto naraḥ //
LiPur, 1, 15, 12.2 brāhmaṇasvāpahartā ca svarṇasteyī narādhamaḥ //
LiPur, 1, 15, 13.2 gurutalparato vāpi mātṛghno vā narādhamaḥ //
LiPur, 1, 21, 63.1 naranārīśarīrāya devyāḥ priyakarāya ca /
LiPur, 1, 23, 43.1 tasmācca dvipadāḥ sarve dvistanāś ca narāḥ śubhāḥ /
LiPur, 1, 24, 96.1 aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ /
LiPur, 1, 25, 11.1 saritsarastaḍāgeṣu sarveṣv ā pralayaṃ naraḥ /
LiPur, 1, 26, 23.1 yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ /
LiPur, 1, 26, 32.1 bhuktvā ca sūkarāṇāṃ tu yonau vai jāyate naraḥ /
LiPur, 1, 31, 43.1 ajñānādyadi vijñānād yat kiṃcit kurute naraḥ /
LiPur, 1, 35, 11.1 svecchayaiva naro bhūtvā narapālo babhūva saḥ /
LiPur, 1, 35, 11.1 svecchayaiva naro bhūtvā narapālo babhūva saḥ /
LiPur, 1, 40, 1.3 sādhayanti narāstatra tamasā vyākulendriyāḥ //
LiPur, 1, 40, 6.1 utsīdanti narāścaiva kṣatriyāś ca viśaḥ kramāt /
LiPur, 1, 43, 7.1 hastināṃ caritaṃ caiva narāṇāṃ caiva lakṣaṇam /
LiPur, 1, 43, 36.1 tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate /
LiPur, 1, 52, 12.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ //
LiPur, 1, 52, 33.2 suvarṇavarṇāś ca narāḥ striyaścāpsarasopamāḥ //
LiPur, 1, 52, 36.2 na jarā bādhate tena na ca jīryanti te narāḥ //
LiPur, 1, 52, 41.1 trayodaśasahasrāṇi varṣāṇāṃ te narottamāḥ /
LiPur, 1, 54, 42.2 tasmādācchādayeddhūmamabhicārakṛtaṃ naraḥ //
LiPur, 1, 62, 42.2 tasmādyo vāsudevāya praṇāmaṃ kurute naraḥ /
LiPur, 1, 65, 59.1 mahātmā sarvabhūtaś ca virūpo vāmano naraḥ /
LiPur, 1, 65, 105.1 nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ /
LiPur, 1, 67, 16.1 tābhir eva naraḥ śrīmānnānyathā karmakoṭikṛt /
LiPur, 1, 67, 27.1 dhanī prajāvān āyuṣmān kīrtimāṃś ca bhavennaraḥ /
LiPur, 1, 70, 250.1 sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsuranarānpitṝn /
LiPur, 1, 70, 251.2 narakinnararakṣāṃsi vayaḥpaśumṛgoragān //
LiPur, 1, 70, 326.1 ardhanārīnaravapustejasā jvalanopamaḥ /
LiPur, 1, 70, 341.2 ye paṭhanti narāsteṣāṃ vidyate na ca pātakam //
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 71, 115.2 ya idaṃ prātarutthāya śucirbhūtvā japennaraḥ /
LiPur, 1, 72, 42.2 tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ //
LiPur, 1, 72, 100.2 nareśvaraiścaiva gaṇaiś ca devaiḥ suretaraiś ca trividhairmunīndrāḥ //
LiPur, 1, 74, 27.2 kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ //
LiPur, 1, 74, 28.2 darśanātsparśanāttasya labhante nirvṛtiṃ narāḥ //
LiPur, 1, 75, 33.2 evamabhyarcayantyeva sadārāḥ sasutā narāḥ //
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 76, 40.1 bhuktvā tu vipulāṃstatra bhogān yugaśataṃ naraḥ /
LiPur, 1, 77, 11.2 jñānayogaṃ samāsādya gāṇapatyaṃ labhennaraḥ //
LiPur, 1, 77, 26.2 vṛttyarthaṃ vā prakurvīta naraḥ karma śivālaye //
LiPur, 1, 77, 37.1 narāvatāre tacchiṣye tacchiṣye ca praśiṣyake /
LiPur, 1, 77, 53.2 snātvā teṣu naro bhaktyā tīrtheṣu dvijasattamāḥ //
LiPur, 1, 77, 55.2 madhyāhne śivatīrtheṣu snātvā bhaktyā sakṛnnaraḥ //
LiPur, 1, 77, 57.2 dvijās triṣavaṇaṃ snātvā śivatīrthe sakṛnnaraḥ //
LiPur, 1, 77, 65.2 savyāpasavyanyāyena mṛdugatyā śucirnaraḥ //
LiPur, 1, 77, 103.1 tatra bhuktvā mahābhogānkalpakoṭiśataṃ naraḥ /
LiPur, 1, 78, 8.2 manasā karmaṇā vācā sarvadāhiṃsakaṃ naram //
LiPur, 1, 78, 10.1 tatphalaṃ koṭiguṇitaṃ labhate 'hiṃsako naraḥ /
LiPur, 1, 78, 24.2 bhaktihīnā narāḥ sarve bhave paramakāraṇe //
LiPur, 1, 79, 7.1 khyātiśīlas tathā cāndraṃ strīṣu sakto narādhamaḥ /
LiPur, 1, 80, 60.1 yaḥ śrāvayecchucir viprāñchṛṇuyādvā śucirnaraḥ /
LiPur, 1, 81, 53.2 gāṇapatyapadaṃ vāpi sakto'pi labhate naraḥ //
LiPur, 1, 83, 6.1 dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ /
LiPur, 1, 83, 43.1 yakṣalokamanuprāpya yakṣarājo bhavennaraḥ /
LiPur, 1, 84, 1.3 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 84, 14.2 kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt //
LiPur, 1, 84, 15.2 upavāsaratā nārī naro'pi dvijasattamāḥ //
LiPur, 1, 84, 71.2 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 84, 72.1 naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt /
LiPur, 1, 85, 101.1 yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavennaraḥ /
LiPur, 1, 85, 154.1 mārjāraś ca gṛhe yasya so'pyantyajasamo naraḥ /
LiPur, 1, 85, 190.1 śanaiścaradine spṛṣṭvā dīrghāyuṣyaṃ labhennaraḥ /
LiPur, 1, 85, 192.2 samastavyādhiśāntyarthaṃ palāśasamidhair naraḥ //
LiPur, 1, 85, 201.2 grahanakṣatrapīḍāsu japedbhaktyāyutaṃ naraḥ //
LiPur, 1, 85, 202.2 duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ //
LiPur, 1, 85, 211.2 pāpaśuddhiryathā samyak kartumabhyudyato naraḥ //
LiPur, 1, 85, 215.2 saṃdhyopāsanavicchede japedaṣṭaśataṃ naraḥ //
LiPur, 1, 85, 217.1 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ /
LiPur, 1, 86, 157.1 yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ /
LiPur, 1, 89, 121.2 yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ //
LiPur, 1, 90, 4.2 na hi yogātparaṃ kiṃcin narāṇāṃ dṛśyate śubham //
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 91, 17.1 chidraṃ vā svasya kaṇṭhasya svapne yo vīkṣate naraḥ /
LiPur, 1, 91, 21.2 krośantyabhimukhaṃ pretya sa gatāyurbhavennaraḥ //
LiPur, 1, 91, 27.1 muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ /
LiPur, 1, 91, 36.2 tyaktvā khedaṃ viṣādaṃ ca upekṣed buddhimān naraḥ //
LiPur, 1, 91, 74.1 yena kenāpi vā dehaṃ saṃtyajen mucyate naraḥ /
LiPur, 1, 91, 74.2 śrīparvate vā viprendrāḥ saṃtyajetsvatanuṃ naraḥ //
LiPur, 1, 92, 63.1 viṣayāsaktacitto'pi tyaktadharmaratirnaraḥ /
LiPur, 1, 92, 76.2 dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ //
LiPur, 1, 92, 78.2 prāṇān iha narastyaktvā na punarjāyate kvacit //
LiPur, 1, 92, 94.2 mṛtaś ca na punarjantuḥ saṃsārī tu bhavennaraḥ //
LiPur, 1, 95, 62.1 siṃhāttato naro bhūtvā jagāma ca yathākramam /
LiPur, 1, 98, 155.2 ekajyotir nirātaṅko naro nārāyaṇapriyaḥ //
LiPur, 1, 104, 6.1 putrārthaṃ caiva nārīṇāṃ narāṇāṃ karmasiddhaye /
LiPur, 1, 105, 18.1 varṇāccyutānāṃ nārīṇāṃ narāṇāṃ narapuṅgava /
LiPur, 1, 105, 18.1 varṇāccyutānāṃ nārīṇāṃ narāṇāṃ narapuṅgava /
LiPur, 1, 108, 12.2 naraiḥ striyātha vā kāryaṃ maṣībhājanalekhanīm //
LiPur, 2, 4, 19.1 tasmāt sampūjayed bhaktyā vaiṣṇavān viṣṇuvannaraḥ /
LiPur, 2, 5, 96.2 sā prāha pitaraṃ trastā imau tau naravānarau //
LiPur, 2, 6, 4.2 jyeṣṭhāmalakṣmīmaśubhāṃ vedabāhyān narādhamān //
LiPur, 2, 6, 37.1 brāhmaṇāśca narā mūḍhā na vadanti durātmakāḥ /
LiPur, 2, 6, 66.2 atyāśanaratā martyā atipānaratā narāḥ //
LiPur, 2, 6, 71.2 rajasvalāṃ striyaṃ gaccheccāṇḍālīṃ vā narādhamaḥ //
LiPur, 2, 11, 41.1 sarvākārau sthitāvetau naraiḥ śreyo 'rthibhiḥ śivau /
LiPur, 2, 12, 46.1 śreyo'rthibhir narair nityaṃ śreyasāmekahetavaḥ //
LiPur, 2, 47, 2.2 munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ //
Matsyapurāṇa
MPur, 1, 2.3 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MPur, 4, 52.1 dvipadaścābhavan kecit kecid bahupadā narāḥ /
MPur, 7, 14.2 tadabhāve kathāṃ kuryātkāmakeśavayornaraḥ //
MPur, 9, 37.2 ṣaḍūnaṃ yugasāhasram ebhir vyāptaṃ narādhipa //
MPur, 10, 32.1 na puragrāmadurgāṇi na cāyudhadharā narāḥ /
MPur, 12, 56.2 vīrasenasutastadvannaiṣadhaśca narādhipaḥ //
MPur, 13, 54.2 eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ //
MPur, 13, 57.1 tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ /
MPur, 16, 7.1 pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa /
MPur, 16, 42.2 tāneva viprānprathamaṃ prāśayedyatnato naraḥ //
MPur, 17, 58.2 aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa //
MPur, 18, 15.1 yāvad abdaṃ naraśreṣṭha satilodakapūrvakam /
MPur, 22, 60.2 tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet //
MPur, 22, 92.0 śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ //
MPur, 23, 9.1 yuvānamakarodbrahmā sarvāyudhadharaṃ naram /
MPur, 27, 23.1 uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ /
MPur, 28, 1.2 yaḥ pareṣāṃ naro nityamativādāṃstitikṣati /
MPur, 30, 9.2 ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa /
MPur, 30, 12.2 sarvameva naravyāghra vidhānamanuvartate /
MPur, 31, 13.2 sā tvāṃ yāce prasādyeha rantumehi narādhipa //
MPur, 34, 2.2 prītiyukto naraśreṣṭhaścacāra viṣayānpriyān //
MPur, 37, 4.2 surarṣigandharvanarāvamānātkṣayaṃ gatā me yadi śakralokāḥ /
MPur, 39, 12.3 āpadyamāno narayonimetāmācakṣva me saṃśayātpṛcchatastvam //
MPur, 43, 26.1 pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ /
MPur, 44, 8.2 śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa //
MPur, 44, 64.2 aśvamedhaṃ ca putrārthamājahāra narottamaḥ //
MPur, 44, 85.2 ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ //
MPur, 49, 36.1 bṛhatkṣatro mahāvīryo naro gargaśca vīryavān /
MPur, 49, 36.2 narasya saṃkṛtiḥ putrastasya putro mahāyaśāḥ //
MPur, 52, 25.2 dānairvratopavāsaiśca japahomādinā naraḥ //
MPur, 53, 19.3 śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ //
MPur, 53, 21.1 sārasvatasya kalpasya madhye ye syurnarottamāḥ /
MPur, 53, 49.2 gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ //
MPur, 55, 30.2 idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti //
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 57, 5.1 tadā snānaṃ naraḥ kuryātpañcagavyena sarṣapaiḥ /
MPur, 57, 18.1 evaṃ saṃvatsaraṃ yāvadupāsya vidhivannaraḥ /
MPur, 59, 9.1 kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara /
MPur, 59, 18.1 yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayennaraḥ /
MPur, 60, 40.2 evaṃ saṃvatsaraṃ yāvadupoṣya vidhivannaraḥ //
MPur, 60, 45.1 ya icchankīrtimāpnoti pratimāsaṃ narādhipa /
MPur, 61, 24.2 saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ /
MPur, 61, 48.2 dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya //
MPur, 61, 49.1 ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa /
MPur, 62, 4.3 narāṇāmatha nārīṇāmārādhanamanuttamam //
MPur, 62, 34.3 naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ //
MPur, 63, 27.1 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ /
MPur, 63, 27.2 suvarṇakamalaṃ gauri māsi māsi dadannaraḥ /
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 64, 23.2 yāmupoṣya naro yāti śambhoryatparamaṃ padam //
MPur, 65, 4.3 akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān //
MPur, 65, 6.1 ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ /
MPur, 68, 13.2 alaṃ kleśena mahatā putrastava narādhipa /
MPur, 68, 38.1 sadānena vidhānena dīrghāyurabhavannaraḥ /
MPur, 69, 55.2 taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam //
MPur, 72, 17.1 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ /
MPur, 75, 1.3 yāmupoṣya naraḥ śokaṃ na kadācidihāśnute //
MPur, 76, 1.3 yāmupoṣya naraḥ pāpādvimuktaḥ svargabhāgbhavet //
MPur, 79, 2.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ /
MPur, 79, 14.2 gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ //
MPur, 80, 1.3 yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate //
MPur, 80, 7.1 anena vidhinā dadyānmāsi māsi sadā naraḥ /
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 82, 17.2 tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa //
MPur, 82, 26.2 yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam //
MPur, 83, 2.3 yatpradānānnaro lokānāpnoti surapūjitān //
MPur, 84, 1.3 yatpradānānnaro lokānāpnoti śivasaṃyutān //
MPur, 85, 1.3 yatpradānānnaraḥ svargamāpnoti surapūjitam //
MPur, 87, 1.3 yatpradānānnaro yāti viṣṇulokaṃ sanātanam //
MPur, 88, 1.3 yatpradānānnaro nityamāpnoti paramaṃ padam //
MPur, 90, 10.1 yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa /
MPur, 91, 1.3 yatpradānānnaro yāti somalokamanuttamam //
MPur, 92, 13.1 yo dadyāccharkarāśailamanena vidhinā naraḥ /
MPur, 93, 112.1 na vāpyalpadhanaḥ kuryāllakṣahomaṃ naraḥ kvacit /
MPur, 93, 137.1 yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ /
MPur, 95, 27.1 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ /
MPur, 96, 11.2 tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ //
MPur, 98, 9.2 vatsarānte'thavā kuryātsarvaṃ dvādaśadhā naraḥ //
MPur, 99, 2.2 āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ /
MPur, 100, 21.1 iti bhaktistadā jātā dampatyostu narādhipa /
MPur, 101, 6.1 āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ /
MPur, 101, 10.2 kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ /
MPur, 101, 19.1 lakṣmīmabhyarcya pañcamyāmupavāsī bhavennaraḥ /
MPur, 101, 23.2 ekabhaktaṃ naraḥ kuryādabdamekaṃ vimatsaraḥ //
MPur, 101, 37.1 āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ /
MPur, 101, 64.2 govastrakāñcanairviprānpūjayecchaktito naraḥ /
MPur, 101, 70.1 anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ /
MPur, 101, 72.1 tadvaddhemarathaṃ dadyātkaribhyāṃ saṃyutaṃ naraḥ /
MPur, 103, 9.2 yatra sthitvā naro yāti viṣṇulokamanuttamam //
MPur, 103, 25.3 prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām //
MPur, 104, 2.1 kathaṃ prayāgagamanaṃ narāṇāṃ tatra kīdṛśam /
MPur, 104, 11.2 svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa /
MPur, 104, 12.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
MPur, 104, 14.1 yojanānāṃ sahasreṣu gaṅgāyāḥ smaraṇānnaraḥ /
MPur, 105, 3.1 vyādhito yadi vā dīno vṛddho vāpi bhavennaraḥ /
MPur, 106, 4.1 prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit /
MPur, 106, 7.1 aiśvaryalobhamohādvā gacchedyānena yo naraḥ /
MPur, 106, 20.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
MPur, 106, 28.2 narastārayate sarvāndaśa pūrvāndaśāparān //
MPur, 106, 29.1 kṛtvābhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 106, 35.2 sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa //
MPur, 106, 36.1 urvaśīṃ tu sadā paśyetsvargaloke narottama /
MPur, 106, 47.1 kṛtābhiṣekastu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 107, 3.1 gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ /
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
MPur, 107, 16.1 paribhraṣṭastu rājendra so'gnihotrī bhavennaraḥ /
MPur, 108, 10.2 narastārayate sarvānyastu prāṇānparityajet //
MPur, 109, 6.3 narasyāśraddadhānasya pāpopahatacetasaḥ //
MPur, 109, 21.1 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ /
MPur, 109, 22.2 gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ //
MPur, 112, 6.1 yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ /
MPur, 112, 9.1 prayāgamanugacchedvā vasate vāpi yo naraḥ /
MPur, 112, 13.2 prāpyante pārthivairetaiḥ samṛddhairvai naraiḥ kvacit //
MPur, 113, 63.2 jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ //
MPur, 113, 66.1 ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ /
MPur, 114, 65.2 suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ //
MPur, 114, 67.2 harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham //
MPur, 114, 72.2 trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ //
MPur, 115, 14.1 upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam /
MPur, 117, 4.2 meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ //
MPur, 118, 42.2 vividhaiścaiva nīvārairmunibhojyairnarādhipa //
MPur, 118, 43.2 na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa //
MPur, 118, 44.1 nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat /
MPur, 118, 71.1 vānaraiḥ krīḍamānaiśca deśāddeśānnarādhipa /
MPur, 119, 38.2 tataḥ sammukham udvīkṣya vavande sa narādhipaḥ //
MPur, 120, 31.1 āpānagoṣṭhīṣu tathā tāsāṃ sa narapuṃgavaḥ /
MPur, 122, 101.2 ārogyabalavantaśca ekāntasukhino narāḥ //
MPur, 126, 52.1 ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ /
MPur, 135, 73.2 svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām //
MPur, 136, 66.2 parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ //
MPur, 139, 46.2 vichāyatāṃ hi samupetya na bhāti tadvadbhāgyakṣaye dhanapatiśca naro vivarṇaḥ //
MPur, 148, 35.1 labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ /
MPur, 148, 84.2 narayuktarathe devo rākṣaseśo viyaccaraḥ //
MPur, 150, 25.1 na tu vyarthaśatodghuṣṭasaṃbhāvitadhano naraḥ /
MPur, 153, 140.2 na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam //
MPur, 154, 502.2 tadudvartanakaṃ gṛhya naraṃ cakre gajānanam //
MPur, 156, 17.2 na kaścic ca vinā mṛtyuṃ naro dānava vidyate /
MPur, 160, 30.3 śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ //
MPur, 160, 33.3 tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ //
MPur, 161, 37.1 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā /
MPur, 162, 1.3 narasiṃhavapuśchannaṃ bhasmacchannamivānalam //
MPur, 164, 10.2 dagdhe devāsuranare pranaṣṭoragarākṣase //
MPur, 169, 11.1 yāni padmasya parṇāni bhūrīṇi tu narādhipa /
MPur, 172, 49.2 āsañchubhānīndriyāṇi narāṇāmantarātmasu //
Narasiṃhapurāṇa
NarasiṃPur, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
Nāradasmṛti
NāSmṛ, 1, 2, 24.2 vādasaṃkramaṇāj jñeyo hīnavādī sa vai naraḥ //
NāSmṛ, 1, 3, 9.2 abruvan vibruvan vāpi naro bhavati kilbiṣī //
NāSmṛ, 2, 1, 45.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
NāSmṛ, 2, 1, 140.1 śrotriyās tāpasā vṛddhā ye ca pravrajitā narāḥ /
NāSmṛ, 2, 1, 157.1 abhyagracihno vijñeyo daṇḍapāruṣyakṛn naraḥ /
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 2, 8.1 pratigṛhṇāti pogaṇḍaṃ yaś ca sapradhanaṃ naraḥ /
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 5, 35.1 vikrīṇīte ya ātmānaṃ svatantraḥ san narādhamaḥ /
NāSmṛ, 2, 11, 2.2 nagaragrāmagaṇino ye ca vṛddhatamā narāḥ //
NāSmṛ, 2, 11, 9.1 naikaḥ samunnayet sīmāṃ naraḥ pratyayavān api /
NāSmṛ, 2, 11, 34.1 gobhis tu bhakṣitaṃ dhānyaṃ yo naraḥ pratimārgati /
NāSmṛ, 2, 12, 24.1 pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet /
NāSmṛ, 2, 18, 10.1 rājñā pravartitān dharmān yo naro nānupālayet /
NāSmṛ, 2, 19, 4.2 suptān pramattāṃś ca narā muṣṇanty ākramya caiva te //
NāSmṛ, 2, 19, 6.2 anusṛtya gṛhītavyā gūḍhapraṇihitair naraiḥ //
NāSmṛ, 2, 19, 19.1 dasyuvṛtte yadi nare śaṅkā syāt taskare 'pi vā /
NāSmṛ, 2, 20, 3.2 alpeṣu ca naraḥ śreṣṭhaḥ śapathaiḥ śāpayen naram //
NāSmṛ, 2, 20, 3.2 alpeṣu ca naraḥ śreṣṭhaḥ śapathaiḥ śāpayen naram //
NāSmṛ, 2, 20, 10.1 tulayitvā naraṃ pūrvaṃ cihnaṃ kuryād dhaṭasya tu /
NāSmṛ, 2, 20, 11.1 samayaiḥ parigṛhyainaṃ punar āropayen naraḥ /
NāSmṛ, 2, 20, 12.2 samo vā hīyamāno vā na viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 20.2 adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 26.2 pratyānītasya tasyātha sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 40.2 śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava //
Nāṭyaśāstra
NāṭŚ, 1, 113.1 uttamādhamamadhyānāṃ narāṇāṃ karmasaṃśrayam /
NāṭŚ, 2, 2.2 bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani //
NāṭŚ, 2, 5.3 narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā //
NāṭŚ, 2, 42.1 kāṣāyavasanāścaiva vikalāścaiva ye narāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 19.1 yathā vivṛtagātro 'pi śirasi prāvṛto naraḥ /
PABh zu PāśupSūtra, 1, 9, 151.3 ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam //
PABh zu PāśupSūtra, 1, 9, 203.3 rākṣaso vā piśāco vā krodhiṣṇur jāyate naraḥ //
PABh zu PāśupSūtra, 1, 9, 204.3 pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ //
PABh zu PāśupSūtra, 1, 9, 205.2 krūradharmā durācāraḥ krodhiṣṇur jāyate naraḥ //
PABh zu PāśupSūtra, 2, 14, 4.2 hriyate buddhirmano'pi narasya dehendriyaiḥ /
PABh zu PāśupSūtra, 4, 7.1, 28.2 saṃcitvā naramevainaṃ kāmānāmavitṛptikam /
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 24, 12.0 dhyeyaṃ cintayamānastu pāpaṃ kṣapayate naraḥ //
PABh zu PāśupSūtra, 5, 34, 31.1 śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate /
PABh zu PāśupSūtra, 5, 34, 47.3 kleśayanti yathā ghorās tathāhi viṣayā naram //
Saṃvitsiddhi
SaṃSi, 1, 21.1 tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 12, 12.2 rogasya saṃsthānamavekṣya samyaṅnarasya marmāṇi balābalaṃ ca /
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ /
Su, Sū., 15, 30.1 yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ /
Su, Sū., 15, 35.2 atyantagarhitāvetau sadā sthūlakṛśau narau /
Su, Sū., 20, 19.2 viruddharasavīryāṇi bhuñjāno 'nātmavānnaraḥ //
Su, Sū., 23, 9.2 ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām //
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /
Su, Sū., 29, 81.1 evaṃrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ /
Su, Sū., 30, 15.1 viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ /
Su, Sū., 31, 9.2 syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam //
Su, Sū., 31, 25.1 paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ /
Su, Sū., 33, 7.2 naraṃ rujārtamantaś ca vātavyādhirvināśayet //
Su, Sū., 33, 15.2 śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ //
Su, Sū., 33, 17.2 saṃtatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ //
Su, Sū., 33, 18.2 kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //
Su, Sū., 33, 19.2 viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet //
Su, Sū., 33, 22.2 rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram //
Su, Sū., 33, 25.1 avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ /
Su, Sū., 34, 4.2 rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ //
Su, Sū., 35, 34.1 karśayedbṛṃhayeccāpi sadā sthūlakṛśau narau /
Su, Sū., 35, 36.1 kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ /
Su, Sū., 44, 59.1 bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ /
Su, Sū., 44, 66.2 lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ //
Su, Sū., 46, 445.1 balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ /
Su, Sū., 46, 472.1 aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ /
Su, Sū., 46, 500.2 kāle 'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya //
Su, Sū., 46, 510.1 annaṃ vidagdham hi narasya śīghraṃ śītāmbunā vai paripākameti /
Su, Nid., 1, 85.2 narān karotyakriyakān mūkaminmiṇagadgadān //
Su, Nid., 5, 21.2 krameṇa dhātūn vyāpnoti narasyāpratikāriṇaḥ //
Su, Nid., 5, 34.2 aupasargikarogāśca saṃkrāmanti narānnaram //
Su, Nid., 5, 34.2 aupasargikarogāśca saṃkrāmanti narānnaram //
Su, Nid., 10, 7.1 sadyaḥkṣatavraṇam upetya narasya pittaṃ raktaṃ ca doṣabahulasya karoti śopham /
Su, Nid., 11, 18.2 praduṣṭamāṃsasya narasya bāḍham etad bhavenmāṃsaparāyaṇasya //
Su, Nid., 13, 51.2 alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ //
Su, Śār., 2, 7.1 pāyayeta naraṃ sarpirbhiṣak kuṇaparetasi /
Su, Śār., 2, 26.1 pūrvaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā /
Su, Śār., 2, 43.2 tatra kanyā yadi bhavet sā bhavennaraceṣṭitā //
Su, Śār., 2, 57.2 bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ //
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Su, Śār., 4, 40.2 nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śatam //
Su, Śār., 4, 67.2 gṛdhrakākakharādīnām anūkaiḥ kīrtitā narāḥ //
Su, Śār., 4, 71.2 vyāghrarkṣanakulānūkaiḥ paittikāstu narāḥ smṛtāḥ //
Su, Śār., 4, 76.2 tārkṣyahaṃsasamānūkāḥ śleṣmaprakṛtayo narāḥ //
Su, Śār., 4, 80.1 prakṛtimiha narāṇāṃ bhautikīṃ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ /
Su, Śār., 4, 87.2 jñānavijñānasampannam ṛṣisattvaṃ naraṃ viduḥ //
Su, Śār., 4, 90.1 vihārācāracapalaṃ sarpasattvaṃ vidurnaram /
Su, Śār., 4, 94.1 lolupaṃ cāpyadātāraṃ pretasattvaṃ vidurnaram /
Su, Śār., 4, 97.2 vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 34.2 snāyubhir bahubhir baddhāstena bhārasahā narāḥ //
Su, Śār., 6, 31.1 chinneṣu pāṇicaraṇeṣu sirā narāṇāṃ saṃkocam īyurasṛgalpamato nireti /
Su, Śār., 6, 43.1 marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām /
Su, Śār., 6, 43.2 prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ //
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 1, 82.2 māṃsāśināṃ ca māṃsāni bhakṣayedvidhivannaraḥ //
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 3, 30.2 tailapūrṇe kaṭāhe vā droṇyāṃ vā śāyayennaram //
Su, Cik., 3, 38.1 avaṭāvatha hanvoś ca pragṛhyonnamayennaram /
Su, Cik., 5, 33.2 snehavarjaṃ pibettatra cūrṇaṃ ṣaḍdharaṇaṃ naraḥ //
Su, Cik., 8, 54.2 saṃvatsaraṃ parihareduparūḍhavraṇo naraḥ //
Su, Cik., 13, 28.1 pañcāhaṃ prapibettailamanena vidhinā naraḥ /
Su, Cik., 13, 31.2 anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram //
Su, Cik., 13, 34.1 śodhayanti naraṃ pītā majjānastasya mātrayā /
Su, Cik., 15, 39.1 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ /
Su, Cik., 15, 39.2 sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ //
Su, Cik., 16, 28.2 ūṣakādipratīvāpaṃ pibet sukhakaraṃ naraḥ //
Su, Cik., 18, 3.2 rakṣedbalaṃ cāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ nihanti //
Su, Cik., 18, 52.1 medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanor narasya /
Su, Cik., 19, 5.2 kośāmratilvakairaṇḍaphalatailāni vā naram //
Su, Cik., 19, 56.2 madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ //
Su, Cik., 24, 104.2 hemante ca vasante ca sīdhvariṣṭau pibennaraḥ //
Su, Cik., 24, 113.2 tribhistribhir ahobhir vā samīyāt pramadāṃ naraḥ //
Su, Cik., 24, 116.2 sandhyāparvasvagamyāṃ ca nopeyāt pramadāṃ naraḥ //
Su, Cik., 24, 121.2 rajasvalāṃ prāptavato narasyāniyatātmanaḥ //
Su, Cik., 25, 12.1 pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ /
Su, Cik., 26, 22.2 naraścaṭakavadgaccheddaśavārānnirantaram //
Su, Cik., 26, 27.1 mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ /
Su, Cik., 26, 27.2 aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ //
Su, Cik., 26, 28.2 vidārimūlakalkaṃ tu śṛtena payasā naraḥ //
Su, Cik., 26, 30.1 avalihya payaḥ pītvā tena vājī bhavennaraḥ /
Su, Cik., 26, 33.2 dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet //
Su, Cik., 26, 34.2 svayaṃguptāphalair yuktaṃ māṣasūpaṃ pibennaraḥ //
Su, Cik., 26, 35.2 khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram //
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Cik., 27, 13.2 payasā saha siddhāni naraḥ śaṇaphalāni yaḥ /
Su, Cik., 28, 10.2 śrīsūktena naraḥ kalye sasuvarṇaṃ dine dine //
Su, Cik., 30, 6.3 kuryuretāḥ krameṇa iva dvisahasrāyuṣaṃ naram //
Su, Cik., 31, 17.2 mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ //
Su, Cik., 31, 24.1 snehapītasya cet tṛṣṇā pibeduṣṇodakaṃ naraḥ /
Su, Cik., 31, 34.1 pariṣicyādbhir uṣṇābhir jīrṇasnehaṃ tato naram /
Su, Cik., 31, 48.1 akāle durdine caiva na ca snehaṃ pibennaraḥ /
Su, Cik., 33, 31.1 virecanair yānti narā vināśamajñaprayuktair avirecanīyāḥ //
Su, Cik., 33, 38.2 calā hy upekṣitā doṣāḥ kleśayeyuściraṃ naram //
Su, Cik., 33, 44.1 prāgapītaṃ naraṃ śodhyaṃ pāyayetauṣadhaṃ mṛdu /
Su, Cik., 36, 34.2 tathā bahupurīṣaṃ ca kṣipramādhmāpayennaram //
Su, Cik., 37, 5.1 utsṛṣṭānilaviṇmūtre nare bastiṃ vidhāpayet /
Su, Cik., 37, 49.2 nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam //
Su, Cik., 37, 68.2 laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi //
Su, Cik., 37, 76.2 vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet //
Su, Cik., 38, 90.1 narasyottamasattvasya tīkṣṇaṃ bastiṃ nidhāpayet /
Su, Cik., 38, 117.1 sukhināmalpadoṣāṇāṃ nityaṃ snigdhāśca ye narāḥ /
Su, Cik., 39, 15.1 narānupoṣitāṃścāpi viriktavadupācaret /
Su, Cik., 40, 15.2 naro dhūmopayogācca prasannendriyavāṅmanāḥ /
Su, Cik., 40, 54.1 nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ /
Su, Cik., 40, 71.2 doṣaghnam anabhiṣyandi bhojayecca tathā naram //
Su, Ka., 1, 6.1 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ /
Su, Ka., 2, 17.1 cireṇocchvasiti śyāvo naro hālāhalena vai /
Su, Ka., 2, 28.2 bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ //
Su, Ka., 3, 8.1 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān /
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 3, 38.2 yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ //
Su, Ka., 3, 44.1 sāriṣṭam atyartham aveginaṃ ca jahyānnaraṃ tatra na karma kuryāt //
Su, Ka., 5, 31.2 raktāvasekāñjanāni naratulyānyajāvike //
Su, Ka., 5, 40.2 virecayecchakṛdvāyusaṅgapittāturaṃ naram //
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Su, Ka., 7, 40.1 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ /
Su, Ka., 7, 46.2 yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ //
Su, Ka., 7, 64.1 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ /
Su, Ka., 8, 78.2 ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayennaram //
Su, Ka., 8, 83.1 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ /
Su, Utt., 3, 17.1 kaṇḍūmatālpatodena vartmaśophena yo naraḥ /
Su, Utt., 6, 10.1 vṛddhairetairabhiṣyandair narāṇāmakriyāvatām /
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 35.2 pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ //
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 7, 39.1 śokajvarāyāsaśiro'bhitāpair abhyāhatā yasya narasya dṛṣṭiḥ /
Su, Utt., 7, 40.2 vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat //
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 16, 3.2 tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva //
Su, Utt., 16, 4.2 kanīnakāpāṅgasamaṃ samantādyavākṛti snigdhatanor narasya //
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 17, 71.1 sirāvyadhavidhau pūrvaṃ narā ye ca vivarjitāḥ /
Su, Utt., 19, 3.1 abhyāhate tu nayane bahudhā narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān /
Su, Utt., 19, 18.1 sahasrairapi vā proktamarthamalpamatirnaraḥ /
Su, Utt., 20, 7.2 śṛṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam //
Su, Utt., 20, 8.2 tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu //
Su, Utt., 21, 5.1 snigdhaṃ vātaharaiḥ svedair naraṃ snehavirecitam /
Su, Utt., 24, 16.2 sarva eva pratiśyāyā narasyāpratikāriṇaḥ //
Su, Utt., 37, 16.1 narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān /
Su, Utt., 39, 105.1 prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam /
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Su, Utt., 39, 137.1 dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam /
Su, Utt., 39, 143.2 kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ //
Su, Utt., 39, 164.2 śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ //
Su, Utt., 39, 261.2 nirūhayedvā matimān susvinnaṃ tadaharnaram //
Su, Utt., 40, 76.1 naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayedghṛtam /
Su, Utt., 40, 152.1 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 41, 26.1 durgandhavadanocchvāso bhinnavarṇasvaro naraḥ /
Su, Utt., 41, 34.2 dṛḍhe 'gnau bṛṃhayeccāpi nivṛttopadravaṃ naram //
Su, Utt., 42, 48.2 busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ //
Su, Utt., 42, 80.2 nirucchvāsī bhavettena vedanāpīḍito naraḥ //
Su, Utt., 42, 83.1 vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ /
Su, Utt., 42, 104.1 sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ /
Su, Utt., 42, 118.2 sūcībhiriva nistodaṃ kṛcchrocchvāsī tadā naraḥ //
Su, Utt., 43, 18.2 phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ //
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Su, Utt., 47, 65.1 harṣayeyurnaraṃ nāryaḥ svaguṇai rahasi sthitāḥ /
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 49, 27.2 muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate //
Su, Utt., 49, 34.1 sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ /
Su, Utt., 51, 9.1 ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ /
Su, Utt., 51, 11.1 ādhmāto dahyamānena bastinā sarujaṃ naraḥ /
Su, Utt., 51, 35.2 sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditair naraiḥ //
Su, Utt., 51, 55.2 lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa //
Su, Utt., 52, 11.2 viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tamāhuḥ //
Su, Utt., 53, 8.1 snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca /
Su, Utt., 54, 23.1 pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā /
Su, Utt., 55, 9.1 purīṣamāsyād api vā nireti purīṣavege 'bhihate narasya /
Su, Utt., 55, 9.2 mūtrasya vege 'bhihate narastu kṛcchreṇa mūtraṃ kurute 'lpamalpam //
Su, Utt., 55, 22.1 elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ /
Su, Utt., 55, 33.2 ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram //
Su, Utt., 55, 35.1 bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ /
Su, Utt., 55, 35.2 nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ //
Su, Utt., 55, 39.2 vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ //
Su, Utt., 56, 11.2 kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya //
Su, Utt., 58, 9.1 vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ /
Su, Utt., 58, 30.1 surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibennaraḥ /
Su, Utt., 58, 34.2 naro mārutapittotthamūtrāghātanivāraṇam //
Su, Utt., 58, 41.1 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ /
Su, Utt., 58, 43.1 śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ /
Su, Utt., 58, 45.1 akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ /
Su, Utt., 58, 56.1 etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā /
Su, Utt., 60, 8.2 tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ //
Su, Utt., 62, 17.2 bhīmākārair narair nāgair dāntair vyālaiśca nirviṣaiḥ //
Su, Utt., 64, 55.2 ṛtāvṛtau ya etena vidhinā vartate naraḥ //
Su, Utt., 64, 58.2 aklinnakāyāṃśca narānuṣṇairannairupācaret //
Su, Utt., 64, 59.2 vyāyāminaścāpi narān snigdhairannairupācaret //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
Tantrākhyāyikā
TAkhy, 2, 19.2 na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam //
TAkhy, 2, 158.1 arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam /
TAkhy, 2, 381.1 hīyate hi naras tāta hīnaiḥ saha samāgamāt /
Vaikhānasadharmasūtra
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Varāhapurāṇa
VarPur, 27, 39.2 etāḥ sampūjayed bhaktyā bilvāhāro naraḥ sadā /
Viṣṇupurāṇa
ViPur, 1, 4, 6.1 āpo nārā iti proktā āpo vai narasūnavaḥ /
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 6, 9.1 niṣpādyante narais tais tu svakarmābhirataiḥ sadā /
ViPur, 1, 6, 10.1 svargāpavargau mānuṣyāt prāpnuvanti narā mune /
ViPur, 1, 7, 10.3 ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān //
ViPur, 1, 8, 9.1 sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha /
ViPur, 1, 9, 126.2 tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale //
ViPur, 1, 9, 143.1 yaś caitacchṛṇuyājjanma lakṣmyā yaś ca paṭhen naraḥ /
ViPur, 1, 11, 42.2 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
ViPur, 1, 11, 51.2 rājaputra yathā viṣṇor ārādhanaparair naraiḥ /
ViPur, 1, 11, 52.1 bāhyārthād akhilāccittaṃ tyājayet prathamaṃ naraḥ /
ViPur, 1, 12, 89.2 mām ārādhya naro muktim avāpnoty avilambitam //
ViPur, 1, 13, 94.1 ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ /
ViPur, 1, 17, 89.2 tām āpnotyamale nyasya keśave hṛdayaṃ naraḥ //
ViPur, 1, 19, 43.2 tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
ViPur, 1, 20, 37.1 ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ /
ViPur, 2, 1, 37.2 naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ //
ViPur, 2, 6, 7.2 yaścānyadanṛtaṃ vakti sa naro yāti rauravam //
ViPur, 2, 6, 12.2 avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ //
ViPur, 2, 6, 16.1 pitṛdevātithīn yastu paryaśnāti narādhamaḥ /
ViPur, 2, 6, 17.1 karoti karṇino yaśca yaśca khaḍgādikṛnnaraḥ /
ViPur, 2, 6, 19.1 vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅnaraḥ //
ViPur, 2, 6, 24.1 madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ //
ViPur, 2, 6, 29.1 divā svapneṣu skandante ye narā brahmacāriṇaḥ /
ViPur, 2, 6, 32.1 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ /
ViPur, 2, 6, 34.1 sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ /
ViPur, 2, 6, 41.2 nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ //
ViPur, 2, 11, 19.1 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 3, 1, 19.1 naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā /
ViPur, 3, 7, 7.2 na bhavanti narā yena tatkarma kathayāmalam //
ViPur, 3, 8, 2.1 ārādhitācca govindādārādhanaparairnaraiḥ /
ViPur, 3, 8, 19.2 teṣu tiṣṭhannaro viṣṇumārādhayati nānyathā //
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 10, 22.2 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ //
ViPur, 3, 11, 56.1 ityuccārya naro dadyādannaṃ śraddhāsamanvitaḥ /
ViPur, 3, 11, 57.1 śvacaṇḍālavihaṃgānāṃ bhuvi dadyāttato naraḥ /
ViPur, 3, 11, 70.1 tasmādatithipūjāyāṃ yateta satataṃ naraḥ /
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 82.2 nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
ViPur, 3, 11, 90.2 abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ //
ViPur, 3, 11, 101.2 anyatrāturabhāvāttu prāyaścittīyate naraḥ //
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 3, 11, 108.1 tasmātsvaśaktyā rājendra sūryoḍham atithiṃ naraḥ /
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 3, 12, 2.2 gāruḍāni ca ratnāni bibhṛyātprayato naraḥ //
ViPur, 3, 12, 3.2 sitāḥ sumanaso hṛdyā bibhṛyācca naraḥ sadā //
ViPur, 3, 12, 39.2 yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan //
ViPur, 3, 13, 37.2 dauhitrairvā naraśreṣṭha kāryāstattanayaistathā //
ViPur, 3, 14, 22.1 api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ /
ViPur, 3, 14, 24.2 bhojayiṣyati viprāgryāṃstanmātravibhavo naraḥ //
ViPur, 3, 15, 23.1 yogino vividhai rūpairnarāṇām upakāriṇaḥ /
ViPur, 3, 17, 4.1 ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet /
ViPur, 3, 17, 27.2 janārdana namastasmai tvadrūpāya narātmane //
ViPur, 3, 18, 38.2 parivrāḍvāpi maitreya sa nagnaḥ pāpakṛnnaraḥ //
ViPur, 3, 18, 43.2 prayāntyanarcitānyatra na tasmātpāpakṛnnaraḥ //
ViPur, 3, 18, 50.2 yo bhuṅkte tasya saṃbhāṣātpatanti narake narāḥ //
ViPur, 3, 18, 51.1 tasmādetānnaro nagnāṃstrayīsaṃtyāgadūṣitān /
ViPur, 3, 18, 80.1 narendra smaryatām ātmā hyalaṃ te gṛdhraceṣṭayā /
ViPur, 3, 18, 98.2 tasyāvalokanātsūryaṃ paśyeta matimānnaraḥ //
ViPur, 3, 18, 104.2 toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇādapi narā narakaṃ prayānti //
ViPur, 4, 1, 1.2 bhagavan yannaraiḥ kāryaṃ sādhukarmaṇyavasthitaiḥ /
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 11, 4.1 yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate /
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 15, 50.1 prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā /
ViPur, 4, 24, 142.2 dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ //
ViPur, 4, 24, 150.1 etad viditvā na nareṇa kāryaṃ mamatvam ātmanyapi paṇḍitena /
ViPur, 5, 7, 7.2 na narairgodhanair vāpi tṛṣārtairupabhujyate //
ViPur, 5, 10, 31.1 yo 'nyasyāḥ phalamaśnanvai pūjayatyaparāṃ naraḥ /
ViPur, 5, 13, 5.2 yathā tvadvīryamālokya na tvāṃ manyāmahe naram //
ViPur, 5, 16, 20.1 yuddhotsuko 'hamatyarthaṃ naravājimahāhavam /
ViPur, 5, 19, 13.1 strībhirnaraiśca sānandaṃ locanairabhivīkṣitau /
ViPur, 5, 19, 23.1 punaḥ punaḥ praṇamyāsau mālākāro narottamau /
ViPur, 5, 20, 70.1 kaṃso 'pi koparaktākṣaḥ prāhoccairvyāpṛtānnarān /
ViPur, 5, 23, 19.1 so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram /
ViPur, 5, 23, 43.2 avāpya tāpānpaśyanti pretarājānanaṃ narāḥ //
ViPur, 5, 23, 44.2 prāpnuvanti narā duḥkham asvarūpavidastava //
ViPur, 5, 24, 4.3 guhāmukhādviniṣkrāntaḥ dadṛśe so 'lpakānnarān //
ViPur, 5, 24, 5.2 naranārāyaṇasthānaṃ prayayau gandhamādanam //
ViPur, 5, 27, 10.2 nararatnamidaṃ subhru visrabdhā paripālaya //
ViPur, 5, 30, 16.1 yaiḥ svadharmaparairnātha narairārādhito bhavān /
ViPur, 5, 34, 3.3 narāvatāre kṛṣṇena dagdhā vārāṇasī yathā //
ViPur, 5, 37, 32.4 naranārāyaṇasthāne tatpāvitamahītale //
ViPur, 5, 37, 35.3 naranārāyaṇasthānaṃ keśavenānumoditaḥ //
ViPur, 5, 37, 65.1 gataśca dadṛśe tatra caturbāhudharaṃ naram /
ViPur, 5, 38, 89.1 tasmāttvayā naraśreṣṭha jñātvaitadbhrātṛbhiḥ saha /
ViPur, 6, 1, 40.2 nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati //
ViPur, 6, 1, 49.2 nārcayiṣyanti maitreya pāṣaṇḍopahatā narāḥ //
ViPur, 6, 1, 50.2 ity evaṃ vipra vakṣyanti pāṣaṇḍopahatā narāḥ //
ViPur, 6, 1, 55.2 iti codāhariṣyanti śvaśurānugatā narāḥ //
ViPur, 6, 1, 56.2 narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ //
ViPur, 6, 2, 25.1 svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā /
ViPur, 6, 2, 34.2 narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ //
ViPur, 6, 5, 21.1 ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ /
ViPur, 6, 5, 24.2 avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ //
ViPur, 6, 5, 37.1 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ /
ViPur, 6, 5, 51.1 punaś ca garbhe bhavati jāyate ca punar naraḥ /
ViPur, 6, 5, 60.1 tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ /
ViPur, 6, 8, 15.2 cāturvarṇyaṃ tathā puṃsāṃ viśiṣṭacaritā narāḥ //
ViPur, 6, 8, 29.2 kṛtopavāsaḥ prāpnoti tad asya śravaṇān naraḥ //
ViPur, 6, 8, 40.1 yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān /
ViPur, 6, 8, 51.2 yaḥ śṛṇoti naraḥ pāpaiḥ sa sarvair dvija mucyate //
Viṣṇusmṛti
ViSmṛ, 5, 183.1 eko 'śnīyād yad utpannaṃ naraḥ saṃvatsaraṃ phalam /
ViSmṛ, 5, 184.1 yayor nikṣipta ādhis tau vivadetāṃ yadā narau /
ViSmṛ, 5, 195.2 niyuktaś cāpy adaṇḍyānāṃ daṇḍakārī narādhamaḥ //
ViSmṛ, 10, 12.1 tatas tvāropayecchikye bhūya evātha taṃ naram /
ViSmṛ, 10, 13.1 śikyacchedākṣabhaṅgeṣu bhūyas tvāropayennaram /
ViSmṛ, 11, 8.2 na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ //
ViSmṛ, 20, 37.2 nopakuryān naraḥ śocan pretasyātmana eva ca //
ViSmṛ, 20, 38.2 dharmam ekaṃ sahāyārthaṃ varayadhvaṃ sadā narāḥ //
ViSmṛ, 20, 39.1 mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtam /
ViSmṛ, 20, 50.1 gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ /
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 37, 35.1 upapātakinas tvete kuryuś cāndrāyaṇaṃ narāḥ /
ViSmṛ, 44, 44.1 yad vā tad vā paradravyam apahṛtya balān naraḥ /
ViSmṛ, 58, 12.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
ViSmṛ, 59, 20.1 tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt //
ViSmṛ, 64, 42.2 nityasnānena pūyante ye 'pi pāpakṛto narāḥ //
ViSmṛ, 71, 92.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ViSmṛ, 78, 52.1 api jāyeta so 'smākaṃ kule kaścin narottamaḥ /
ViSmṛ, 85, 70.1 api jāyeta so 'smākaṃ kule kaścin narottamaḥ /
ViSmṛ, 99, 17.2 vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca //
ViSmṛ, 100, 3.2 śrāddheṣu śrāvaṇīyaṃ ca bhūtikāmair naraiḥ sadā //
ViSmṛ, 100, 4.1 ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā /
Yājñavalkyasmṛti
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
YāSmṛ, 2, 76.1 abruvan hi naraḥ sākṣyam ṛṇaṃ sadaśabandhakam /
YāSmṛ, 2, 77.1 na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ /
YāSmṛ, 2, 109.1 samakālam iṣuṃ muktam ānīyānyo javī naraḥ /
YāSmṛ, 2, 169.1 naṣṭāpahṛtam āsādya hartāraṃ grāhayen naram /
YāSmṛ, 2, 218.1 śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ /
YāSmṛ, 2, 273.2 prasahyaghātinaś caiva śūlān āropayen narān //
YāSmṛ, 3, 195.1 yajñena tapasā dānair ye hi svargajito narāḥ /
YāSmṛ, 3, 219.2 anigrahāccendriyāṇāṃ naraḥ patanam ṛcchati //
YāSmṛ, 3, 221.1 prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ /
YāSmṛ, 3, 225.2 anvitā yānty acaritaprāyaścittā narādhamāḥ //
Śatakatraya
ŚTr, 1, 3.2 jñānalavadurvidagdhaṃ brahmāpi taṃ naraṃ na rañjayati //
ŚTr, 1, 9.1 kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam /
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 1, 41.1 yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ /
ŚTr, 1, 44.2 kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ //
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 1, 102.2 kṛtsnā ca bhūr bhavati sannidhiratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya //
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
Śikṣāsamuccaya
ŚiSam, 1, 41.2 tasmād buddhānusāritvaṃ bhajeta matimān naraḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.2 vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.2 māse madhau madhurakokilabhṛṅganādairnāryā haranti hṛdayaṃ prasabhaṃ narāṇām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 27.1 tadviṣṭapravaranarapratāpahīnā nīśauryā varavāraṇāśvayodhamukhāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 22.2 pañcendriyā eva devā narā nairayikā api //
AbhCint, 2, 47.1 kalpadruphalasaṃtuṣṭāścaturthe tvarake narāḥ /
AbhCint, 3, 1.1 martyaḥ pañcajano bhūspṛkpuruṣaḥ pūruṣo naraḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.2 tadvaddantī prabhāvāt tu virecayati sā naram //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 16.1 sukhe duḥkhe nare nāryāṃ sampatsu ca vipatsu ca /
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.2 nutvā natvā samabhyarcya tasthivān narasaṃsidi //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāgPur, 1, 3, 6.1 yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ /
BhāgPur, 1, 3, 9.2 turye dharmakalāsarge naranārāyaṇāv ṛṣī //
BhāgPur, 1, 3, 29.2 janma guhyaṃ bhagavato ya etat prayato naraḥ //
BhāgPur, 1, 11, 36.1 sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā /
BhāgPur, 1, 12, 31.2 pūrvaṃ dṛṣṭam anudhyāyan parīkṣeta nareṣviha //
BhāgPur, 1, 14, 10.1 paśyotpātān naravyāghra divyān bhaumān sadaihikān /
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 3, 22.1 barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye /
BhāgPur, 2, 6, 12.2 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ //
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 2, 10, 38.1 kinnarāpsaraso nāgān sarpān kimpuruṣān narān /
BhāgPur, 2, 10, 42.2 puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ //
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 4, 22.1 yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 30, 28.2 bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ //
BhāgPur, 3, 30, 34.1 adhastān naralokasya yāvatīr yātanādayaḥ /
BhāgPur, 4, 1, 52.1 mūrtiḥ sarvaguṇotpattir naranārāyaṇāv ṛṣī /
BhāgPur, 4, 7, 61.2 yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhaktibhāvataḥ //
BhāgPur, 4, 14, 43.2 mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ //
BhāgPur, 4, 20, 3.1 sudhiyaḥ sādhavo loke naradeva narottamāḥ /
BhāgPur, 4, 23, 33.1 triḥ kṛtva idamākarṇya naro nāryathavādṛtā /
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 4, 25, 35.1 ete sakhāyaḥ sakhyo me narā nāryaśca mānada /
BhāgPur, 10, 2, 11.1 nāmadheyāni kurvanti sthānāni ca narā bhuvi /
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 2, 35.1 yān āsthāya naro rājan na pramādyeta karhicit /
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 6, 4.2 vapuṣā yena bhagavān naralokamanoramaḥ /
BhāgPur, 11, 8, 10.1 aṇubhyaś ca mahadbhyaś ca śāstrebhyaḥ kuśalo naraḥ /
BhāgPur, 11, 8, 32.2 straiṇān narād yārthatṛṣo 'nuśocyāt krītena vittaṃ ratim ātmanecchatī //
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
BhāgPur, 11, 15, 18.2 dhārayañchvetatāṃ yāti ṣaḍūrmirahito naraḥ //
BhāgPur, 11, 20, 13.1 na naraḥ svargatiṃ kāṅkṣen nārakīṃ vā vicakṣaṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
BhāMañj, 1, 67.2 paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam //
BhāMañj, 1, 364.1 āruhya puṇyapātheyo narastridaśamandiram /
BhāMañj, 1, 369.2 bhuvi puṇyaparo yāti punaḥ svargagatiṃ naraḥ //
BhāMañj, 1, 765.1 ānayaitānnarāngaccha vilokyādūravartinaḥ /
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 1338.2 tataḥ kālena sa prāpya naranārāyaṇau bhuvi //
BhāMañj, 1, 1377.1 naranārāyaṇau devau kṛṣṇau te viditau dhruvam /
BhāMañj, 5, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 5, 180.1 prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ /
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
BhāMañj, 5, 219.2 hatā narāvatāreṇa pārthenetyāha nāradaḥ //
BhāMañj, 5, 264.2 vidvānapi nirācāro bhavatyevādhano naraḥ //
BhāMañj, 5, 265.2 mūrkho 'pi pratibhodbhedaṃ dhanena labhate naraḥ //
BhāMañj, 5, 288.1 vikāraṃ ko hi vismṛtya parākramadharo naraḥ /
BhāMañj, 5, 371.1 sa badaryāśramaṃ prāpya naranārāyaṇau nṛpaḥ /
BhāMañj, 5, 372.1 tato naradhanurdaṇḍapracaṇḍeṣīkakhaṇḍitaḥ /
BhāMañj, 5, 384.2 bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ //
BhāMañj, 5, 523.2 kṛṣṇārjunopadiṣṭāni sādaraṃ bhejire narāḥ //
BhāMañj, 5, 654.2 strīrūpa eva pāpa tvaṃ narastvastu śikhaṇḍinī /
BhāMañj, 6, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 6, 288.2 naranāgāśvadehotthā sasarpa rudhirāpagā //
BhāMañj, 6, 324.2 nareṇa sākaṃ bhūbhāraśāntyai kṣitimavātarat //
BhāMañj, 6, 325.2 naraśca vijayo dhīraḥ pravaraḥ sarvadhanvinām //
BhāMañj, 6, 491.2 narāvatāraṃ prītātmā sādaraṃ tamapūjayat //
BhāMañj, 7, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 7, 792.2 vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī //
BhāMañj, 8, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 9, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 10, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 11, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 12, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 52.1 yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram /
BhāMañj, 13, 180.2 paścāttāpam anāsādya prāyaścittaṃ naro 'rhati //
BhāMañj, 13, 181.2 brahmahatyābhayāttīvrādvratānte mucyate naraḥ //
BhāMañj, 13, 286.1 hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram /
BhāMañj, 13, 782.3 yo naraḥ sa sadācāraḥ prāpnoti padamuttamam //
BhāMañj, 13, 822.1 narāḥ karmaphalaistaistaistattadākārabhedataḥ /
BhāMañj, 13, 857.1 bhuñjāno 'pyupavāsī syādyuktāhāro naraḥ sadā /
BhāMañj, 13, 858.1 sadā rataḥ svadāreṣu brahmacārī bhavennaraḥ /
BhāMañj, 13, 860.1 naraḥ karmaphale kartā kiṃ na vetti kṣamābhujā /
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1165.1 vyādhidagdhā vipadyante narā vaidyaśatairvṛtāḥ /
BhāMañj, 13, 1193.2 icchāmātrasamunmeṣo naraścāhaṃ ca nārada //
BhāMañj, 13, 1198.1 śvetadvīpaṃ samāsādya nārado rucirānnarān /
BhāMañj, 13, 1201.1 jitantādyena mantreṇa stūyamānaṃ sitairnaraiḥ /
BhāMañj, 13, 1239.2 karmasūtrairviceṣṭante narā yantramayā iva //
BhāMañj, 13, 1295.1 narau janmāntare pūrvaṃ kapijambukatāṃ gatau /
BhāMañj, 13, 1402.1 narāntaraṃ prayāntyetā nimnānimnam ivāpagāḥ /
BhāMañj, 13, 1423.1 puṇyatīrthāni cānyāni naraḥ prāpya jitendriyaḥ /
BhāMañj, 13, 1470.1 tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti /
BhāMañj, 13, 1530.1 prayāti vasulokaṃ ca tiladhenuprado naraḥ /
BhāMañj, 13, 1542.2 dhanair gobhir narairaśvair yatnādakaravaṃ pṛthak //
BhāMañj, 13, 1551.2 bhāsvarābharaṇasmerānnarānsukṛtaśālinaḥ //
BhāMañj, 13, 1627.2 ālokadurlabhastasmāddīpaṃ dadyānnaraḥ sadā //
BhāMañj, 13, 1645.1 gatvā yatra śarīrānte narāḥ kālavaśīkṛtāḥ /
BhāMañj, 13, 1650.2 narā vyāmiśrakarmāṇaḥ prayānti yamamandiram //
BhāMañj, 13, 1655.1 sadācārāḥ satyavanto jyeṣṭhaśuśrūṣavo narāḥ /
BhāMañj, 13, 1660.2 pañcadhā yātamutsṛjya svapnavacceṣṭate naraḥ //
BhāMañj, 13, 1674.1 kṛmistriḥsaptakṛtvaśca bhavati bhrūṇahā naraḥ /
BhāMañj, 13, 1685.1 māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ /
BhāMañj, 14, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 15, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 16, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 17, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 12.1 asipatravanotkṛttanaranārīkṛtasvane /
BhāMañj, 19, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 19, 6.2 tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ //
BhāMañj, 19, 12.2 tataḥ samudabhūtkharvo naraḥ kṛṣṇo bhayākulaḥ //
Devīkālottarāgama
DevīĀgama, 1, 82.1 īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 4.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
DhanvNigh, 6, 36.2 dehasya nāśaṃ vidadhāti nūnaṃ kuṣṭhādidoṣāñjanayennarāṇām //
DhanvNigh, 6, 49.1 rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā /
DhanvNigh, 6, 51.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca duṣṭam /
Garuḍapurāṇa
GarPur, 1, 1, 1.5 oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
GarPur, 1, 12, 16.1 cakrāṅkitaiḥ pūjitaḥ syāndrṛhe rakṣetsadānaraiḥ /
GarPur, 1, 13, 14.2 etajjapannaro bhaktyā śatrūnvijayate sadā //
GarPur, 1, 15, 1.3 narastanme paraṃ japyaṃ pathaya tvaṃ janārdana //
GarPur, 1, 15, 2.3 viṣṇuṃ nāmasahasreṇa stuvanmukto bhavennaraḥ //
GarPur, 1, 15, 85.1 śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ /
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 20, 6.1 dhūmārakte karaṃ madhye dhyātvā khe cintayennaraḥ /
GarPur, 1, 23, 58.2 dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ //
GarPur, 1, 31, 23.1 ebhir mantrairmahādeva pūjyā aṅgādayo naraiḥ /
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 32, 1.3 yena vijñānamātreṇa naro yāti paraṃ padam //
GarPur, 1, 32, 21.1 āsanaṃ pūjayetpaścādāvāhya vidhivannaraḥ /
GarPur, 1, 32, 32.1 narapūjyāya kīrtyāya stutyāya varadāya ca /
GarPur, 1, 32, 40.1 pañcatattvasamāyuktaṃ dhyāyed viṣṇuṃ naro hṛdi /
GarPur, 1, 32, 41.2 etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 32, 42.1 idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
GarPur, 1, 33, 6.2 pūjayitvā japenmantraṃ śatamaṣṭottaraṃ naraḥ //
GarPur, 1, 34, 24.2 anugrahā karṇikāyāṃ pūjyā śreyo'rthibhir naraiḥ //
GarPur, 1, 44, 8.2 vijñānasārathiryastu manaḥpragrahavānnaraḥ //
GarPur, 1, 47, 47.2 prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ /
GarPur, 1, 49, 29.2 ānandamaiśvaraṃ yasmānmukto nāvartate naraḥ //
GarPur, 1, 51, 17.1 sarvapāpavinirmukto naro bhavati niścitam /
GarPur, 1, 51, 17.2 yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ //
GarPur, 1, 51, 27.1 indhanānāṃ pradānena dīptāgnirjāyate naraḥ /
GarPur, 1, 51, 29.1 tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ /
GarPur, 1, 51, 33.2 nivārayati pāpātmā tiryagyoniṃ vrajennaraḥ //
GarPur, 1, 52, 7.2 setubandhe naraḥ snātvā mucyate brahmahatyayā //
GarPur, 1, 53, 3.1 padmena lakṣitaścaiva sāttviko jāyate naraḥ /
GarPur, 1, 53, 13.2 svapoṣaṇaparaḥ śaṅkhī dadyātparanare vṛthā //
GarPur, 1, 54, 10.2 plakṣādiṣu narā rudra ye vasanti sanātanāḥ //
GarPur, 1, 54, 17.1 naro gayasya tanayastatputro 'bhūd virāḍagataḥ /
GarPur, 1, 60, 17.2 vilikhya ravicakraṃ tu bhāskaro narasannibhaḥ //
GarPur, 1, 60, 21.1 caraṇasyena ṛkṣeṇa alpāyurjāyate naraḥ /
GarPur, 1, 63, 1.2 narastrīlakṣaṇaṃ vakṣye saṃkṣepācchṛṇu śaṅkara /
GarPur, 1, 63, 8.2 pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ //
GarPur, 1, 63, 11.1 sukhī putrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ /
GarPur, 1, 63, 11.2 catvāriṃśacca varṣāṇi dvirekhādarśanān naraḥ //
GarPur, 1, 63, 13.2 vyaktāvyaktābhī rekhābhirviṃśatyāyurbhavennaraḥ //
GarPur, 1, 63, 14.2 bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi //
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 65, 8.2 keśāśca vai kuñcitāśca pravāse mriyate naraḥ //
GarPur, 1, 65, 10.1 mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ /
GarPur, 1, 65, 12.1 alpe tvatanayo liṅge śirāle 'tha sukhī naraḥ /
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 65, 30.2 anuddhataiścūcukaiśca bhavanti subhagā narāḥ //
GarPur, 1, 65, 41.1 pitṛvittavināśaśca nimnāt karatalānnarāḥ /
GarPur, 1, 65, 43.1 prottānakaradātāro viṣamairviṣamā narāḥ /
GarPur, 1, 65, 44.1 paradāraratāḥ pītai rūkṣair niḥsvā narā matāḥ /
GarPur, 1, 65, 44.2 tuṣatulyanakhāḥ klībāḥ kuṭilaiḥ sphuṭitairnarāḥ //
GarPur, 1, 65, 48.1 yugamīnāṅkitanaro bhavetsatraprado naraḥ /
GarPur, 1, 65, 48.1 yugamīnāṅkitanaro bhavetsatraprado naraḥ /
GarPur, 1, 65, 74.1 nirdhanā dhanavantaśca ardhendusadṛśairnarāḥ /
GarPur, 1, 65, 80.1 keśāntopagatābhiśca aśītyāyurnaro bhavet /
GarPur, 1, 65, 91.2 narāṇāṃ lakṣaṇaṃ proktaṃ vadāmi strīṣu lakṣaṇam //
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 75, 5.1 evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhālaṅkṛtaye narā ye /
GarPur, 1, 81, 25.1 idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
GarPur, 1, 82, 8.1 yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 82, 19.1 gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ /
GarPur, 1, 83, 9.2 taṃ praṇamya prayatnena na bhūyo jāyate naraḥ //
GarPur, 1, 83, 20.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 83, 26.1 haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 28.2 uttare mānase śrāddhī na bhūyo jāyate naraḥ //
GarPur, 1, 83, 29.2 svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 37.1 rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake /
GarPur, 1, 83, 40.2 janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 83, 57.1 agniṣṭomamavāpnoti śrāddhī prāyāddivaṃ naraḥ /
GarPur, 1, 83, 71.1 rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam /
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
GarPur, 1, 83, 77.1 dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ /
GarPur, 1, 84, 15.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 84, 26.1 rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ /
GarPur, 1, 86, 28.2 nārāyaṇaṃ tu sampūjya narāṇāmadhipo bhavet //
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 86, 32.2 brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate //
GarPur, 1, 86, 33.1 kāleśvaraṃ samabhyarcya naraḥ kālaṃjayo bhavet /
GarPur, 1, 86, 35.1 kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ /
GarPur, 1, 87, 23.1 agniṣṇur atirātraśca sudyumnaśca tathā naraḥ /
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 92, 1.3 yena vijñātamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 96, 71.1 cāṣān matsyātraktapādañcagddhvā vai kāmato naraḥ /
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
GarPur, 1, 105, 1.2 anigrahāccendriyāṇāṃ naraḥ patanamṛcchati //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 108, 2.1 sadbhiḥ saṅgaṃ prakurvīta siddhikāmaḥ sadā naraḥ /
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 110, 2.1 vāgyantrahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste /
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 113, 31.1 anīkṣamāṇo 'pi naro videśastho 'pi mānavaḥ /
GarPur, 1, 113, 33.2 naraḥ śīghratarādeva karmaṇaḥ kaḥ palāyate //
GarPur, 1, 114, 20.1 phalārthī phalinaṃ vṛkṣaṃ yaśchindyāddurmatirnaraḥ /
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 114, 52.2 mārjāra iva lumpeta tathā prārthayitāra naraḥ //
GarPur, 1, 115, 17.2 paropakāreṣu narasya mṛtyuḥ prajāyate duścaritāni pañca //
GarPur, 1, 115, 69.1 sukhaṃ svapity anṛṇavān vyādhimuktaśca yo naraḥ /
GarPur, 1, 115, 73.2 sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ //
GarPur, 1, 117, 15.1 gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
GarPur, 1, 121, 7.2 śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ //
GarPur, 1, 127, 20.1 evaṃ kṛtvā naro vidyānna bhūyastanapo bhavet /
GarPur, 1, 128, 4.1 kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ /
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
GarPur, 1, 135, 1.3 devīṃ vipraṃllakṣam ekaṃ japedvīraṃ vratī naraḥ //
GarPur, 1, 136, 4.2 śilāpiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ //
GarPur, 1, 137, 5.2 tannāmnānte 'tacyutaṃ teṣu samyak sampūjayennaraḥ //
GarPur, 1, 137, 13.1 kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
GarPur, 1, 138, 10.1 rājavardhāt sudhṛtiśca naro 'bhūtsudhṛteḥ sutaḥ /
GarPur, 1, 138, 10.2 narācca kevalaḥ putraḥ kevalāddhundhumānapi //
GarPur, 1, 140, 6.1 vitathasya suto manyurmanyoścaiva naraḥ smṛtaḥ /
GarPur, 1, 140, 6.2 narasya saṃkṛtiḥ putro gargo vai saṃkṛteḥ sutaḥ //
GarPur, 1, 141, 15.1 ātmā pareśvaro viṣṇureko nārāyaṇo naraḥ /
GarPur, 1, 145, 43.2 bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ //
GarPur, 1, 148, 12.2 anubandhi balaṃ yasya śāntapittanarasya ca //
GarPur, 1, 150, 11.1 sa yāpyastamakaḥ sādhyo narasya balino bhavet /
GarPur, 1, 155, 33.2 saṃnyāse vinimajjantaṃ naramāśu nivartayet //
GarPur, 1, 161, 6.2 jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ //
GarPur, 1, 161, 12.2 nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham //
GarPur, 1, 163, 12.1 hikkāṃ ca sa gato 'vasthāmīdṛśīṃ labhate naraḥ /
GarPur, 1, 167, 38.2 patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ //
GarPur, 1, 167, 56.2 sarvarogavivekāya narādyāyuḥpravṛddhaye //
GarPur, 1, 168, 11.1 hāridraṃ haritatvaṃ ca pittaliṅgānvitairnaraḥ /
GarPur, 1, 168, 30.2 avikārī mahotsāho mahāsāhasiko naraḥ //
GarPur, 1, 168, 32.1 garbhiṇyāḥ ślaiṣmikairbhakṣyaiḥ ślaiṣmiko jāyate naraḥ /
GarPur, 1, 168, 33.1 kṛśo rūkṣo 'lpakeśaśca calacitto naraḥ sthitaḥ /
GarPur, 1, 168, 33.2 bahuvākyarataḥ svapne vātaprakṛtiko naraḥ //
GarPur, 1, 168, 35.2 svapne jalaśilālokī śleṣmaprakṛtiko naraḥ //
GarPur, 1, 168, 36.1 saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 18.3 gṛhṇan śulkaṃ ca lobhena syānnaro'patyavikrayī //
Hitopadeśa
Hitop, 0, 5.1 saṃyojayati vidyaiva nīcagāpi naraṃ sarit /
Hitop, 0, 23.1 yasya kasya prasūto 'pi guṇavān pūjyate naraḥ /
Hitop, 0, 25.2 āhāranidrābhayamaithunāni sāmānyam etat paśubhir narāṇām /
Hitop, 0, 25.3 jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ //
Hitop, 1, 7.3 na saṃśayam anāruhya naro bhadrāṇi paśyati /
Hitop, 1, 57.10 āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam //
Hitop, 1, 65.8 sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye /
Hitop, 1, 65.9 sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ //
Hitop, 1, 75.7 vipat saṃnihitā tasya sa naraḥ śatrunandanaḥ //
Hitop, 1, 103.7 sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ /
Hitop, 1, 160.1 māsam ekaṃ naro yāti dvau māsau mṛgaśūkarau /
Hitop, 1, 163.5 āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ //
Hitop, 1, 167.3 sodyogaṃ naram āyānti vivaśāḥ sarvasampadaḥ //
Hitop, 2, 3.2 brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
Hitop, 2, 30.4 avyāpāreṣu vyāpāraṃ yo naraḥ kartum icchati /
Hitop, 2, 46.6 loke gurutvaṃ viparītatāṃ vā svaceṣṭitāny eva naraṃ nayanti //
Hitop, 2, 48.1 yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ /
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 61.3 virakteśvaracihnāni jānīyān matimān naraḥ //
Hitop, 2, 66.12 tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa //
Hitop, 2, 75.2 aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca /
Hitop, 2, 80.20 āpannikaṣapāṣāṇe naro jānāti sāratām //
Hitop, 2, 82.3 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
Hitop, 2, 112.19 ahaś ca rātriś ca ubhe ca sandhye dharmaś ca jānāti narasya vṛttam //
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 2, 124.24 kalyāṇavacanaṃ brūyād apṛṣṭo 'pi hito naraḥ //
Hitop, 3, 48.2 tad yuddhaṃ hastinā sārdhaṃ narāṇāṃ mṛtyum āvahet //
Hitop, 3, 80.2 na narasya naro dāso dāsas tv arthasya bhūpate /
Hitop, 3, 80.2 na narasya naro dāso dāsas tv arthasya bhūpate /
Hitop, 3, 130.3 tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ //
Hitop, 3, 149.4 bhartṛbhaktāḥ kṛtajñāś ca te narāḥ svargagāminaḥ //
Hitop, 4, 3.1 viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ /
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Hitop, 4, 108.2 jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
Kathāsaritsāgara
KSS, 1, 5, 36.2 dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān //
KSS, 1, 6, 144.2 jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ //
KSS, 2, 5, 167.1 yo naraḥ prāpyate tatra rātrau saha parastriyā /
KSS, 3, 4, 268.2 vārakrameṇa gehebhyo nayatyeva narāniha //
KSS, 3, 4, 269.1 evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi /
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 281.2 bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat //
KSS, 3, 4, 286.1 itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti /
KSS, 3, 6, 114.2 bhakṣitās tatra cāsmābhiḥ sametya bahavo narāḥ //
KSS, 6, 1, 40.2 mṛtyubhīto hi yatate naro mokṣāya buddhimān //
Kālikāpurāṇa
KālPur, 55, 5.2 chāgalāḥ śarabhāścaiva naraścaiva yathākramāt //
KālPur, 55, 52.2 ātmanā yojayenmālāṃ nāmantro yojayennaraḥ //
KālPur, 55, 69.1 evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ /
KālPur, 55, 71.2 navamyāṃ śuklapakṣasya rajobhiḥ pañcabhirnaraḥ //
KālPur, 55, 81.2 sa mantrasteyapāpena tāmisre narake naraḥ //
KālPur, 55, 84.2 lakṣadvayena mantrasya japena narasattamau //
KālPur, 55, 86.2 yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ //
KālPur, 55, 89.1 avaśyaṃ tu smarenmantraṃ yo'tibhaktiyuto naraḥ /
KālPur, 55, 93.1 karma kuryānnaro nityaṃ sūtake mṛtake tathā /
KālPur, 55, 94.2 jalasyāpi naraśreṣṭha bhojanād bheṣajādṛte //
KālPur, 55, 96.2 viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ //
KālPur, 56, 9.2 imāni kavacānyaṣṭau yo jānāti narottamaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 220.2 medhiḥ kāryo narairnaiva yadīcchedātmanaḥ śubham //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.1 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
KAM, 1, 7.2 ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ //
KAM, 1, 10.2 keśave kaṃsakeśighne na yāti narakaṃ naraḥ //
KAM, 1, 23.2 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
KAM, 1, 32.2 yo yān icchen naraḥ kāmān nārī vā varavarṇinī /
KAM, 1, 40.2 na bādhyate naro nityaṃ vāsudevam anusmaran //
KAM, 1, 47.1 nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām /
KAM, 1, 47.1 nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām /
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
KAM, 1, 90.1 saṃsārārṇavam agrānāṃ narāṇāṃ pāpakarmaṇām /
KAM, 1, 109.1 tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ /
KAM, 1, 113.1 yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ /
KAM, 1, 122.1 pūrvaviddhāṃ prakurvāṇo naro dharmān nikṛntati /
KAM, 1, 166.1 nedṛśaṃ pāvanaṃ kiṃcin narāṇāṃ bhuvi vidyate /
KAM, 1, 172.1 ekādaśīdine puṇye bhuñjate ye narādhamāḥ /
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
KAM, 1, 216.2 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
KAM, 1, 227.2 evaṃ tvayi nānyatheto 'sti na karma lipyate nare //
Mahācīnatantra
Mahācīnatantra, 7, 3.2 akathyam etat cārvaṅgi devāsuranareṣv api /
Maṇimāhātmya
MaṇiMāh, 1, 36.3 vikhyātaḥ sa mahāmaṇir viṣaharo baddho narāṇāṃ kare /
Mukundamālā
MukMā, 1, 17.2 yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam //
Mātṛkābhedatantra
MBhT, 6, 49.2 yadi bhāgyavaśād devi śaktiyogaṃ labhen naraḥ //
MBhT, 6, 55.1 sahasrāvṛttipāṭhena yat phalaṃ labhate naraḥ /
MBhT, 6, 56.1 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ //
MBhT, 6, 68.1 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ /
MBhT, 7, 14.3 yasya śravaṇamātreṇa saṃsārān mucyate naraḥ //
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 10, 11.1 balidānaṃ prakartavyaṃ na māṃsaṃ bhakṣayen naraḥ /
MBhT, 10, 13.2 tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ //
MBhT, 12, 23.1 svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ /
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 19.2 anyatantreṣu ye muktā dharmādharmakṣayān narāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
Narmamālā
KṣNarm, 2, 30.2 naropapattidīkṣāsu strīṇāṃ samayadevatā //
KṣNarm, 2, 139.1 ante narakapālairye vṛtā vetālatāṃ gatāḥ /
KṣNarm, 3, 34.1 turagādyācitānītastabdhadīrghadhvajo naraḥ /
KṣNarm, 3, 46.1 tataḥ praviviśuste te dīkṣāsamayino narāḥ /
KṣNarm, 3, 110.2 uccaiḥkṛtakaṭiḥ prāṇānutsasarja narādhamaḥ //
KṣNarm, 3, 111.2 saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 166.2 tadbhogīkṛtarūpeṇa vyāpyate siddhimānnaraḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.2 rudhiraṃ vāhayet teṣāṃ yastu mohānnarādhamaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 485.1 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ /
Rasahṛdayatantra
RHT, 1, 25.1 rāgadveṣavimuktāḥ satyācārā narā mṛṣārahitāḥ /
RHT, 17, 4.1 kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /
RHT, 19, 8.1 akṛtakṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
RHT, 19, 77.2 kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ //
Rasamañjarī
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 1, 37.2 dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //
RMañj, 2, 62.2 rasendro harate rogānnarakuñjaravājinām //
RMañj, 4, 21.2 kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //
RMañj, 6, 75.2 prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
RMañj, 6, 146.2 tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //
RMañj, 6, 264.2 vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ //
RMañj, 6, 300.2 kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam //
RMañj, 7, 20.2 śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ //
RMañj, 8, 26.1 lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī /
RMañj, 9, 3.2 veṣṭyā kaniṣṭhikā dhāryā naro vīryaṃ na muñcati //
RMañj, 9, 8.1 tasyāsthi dhārayet kaṭyāṃ naro vīryaṃ na muñcati /
RMañj, 9, 11.2 na muñcati naro vīryamekaikena na saṃśayaḥ //
RMañj, 10, 12.1 viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ /
RMañj, 10, 15.2 piśācoraganāgānāṃ vikṛtāmapi yo naraḥ //
RMañj, 10, 25.2 dṛṣṭvaikādaśamāsāstu naraścordhvaṃ na jīvati //
RMañj, 10, 27.1 kvacit paśyati yo dīptaṃ svarṇavat kānanaṃ naraḥ /
RMañj, 10, 29.2 vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān //
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
RMañj, 10, 43.2 yasya vijñānamātreṇa trikālajño bhavennaraḥ //
RMañj, 10, 56.2 naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam //
Rasaprakāśasudhākara
RPSudh, 1, 139.2 yena vijñātamātreṇa vedhajño jāyate naraḥ //
RPSudh, 1, 159.2 anyathā bhakṣitaścaiva viṣavanmārayennaram //
RPSudh, 3, 17.0 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //
RPSudh, 4, 20.3 yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /
RPSudh, 5, 71.1 sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /
RPSudh, 5, 124.1 kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake /
RPSudh, 7, 20.2 naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //
RPSudh, 11, 74.2 veṣṭitaṃ narakeśena drute nāge nimajjitam //
Rasaratnasamuccaya
RRS, 1, 26.2 rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ //
RRS, 2, 149.1 naramūtre sthito māsaṃ rasako rañjayeddhruvam /
RRS, 3, 125.2 kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ //
RRS, 4, 27.1 vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
RRS, 5, 20.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /
RRS, 5, 40.1 saptadhā naramūtreṇa bhāvayeddevadālikām /
RRS, 5, 144.1 suradālibhavaṃ bhasma naramūtreṇa gālitam /
RRS, 10, 74.2 karkaṭīśiśumārī ca gośūkaranarodbhavā /
RRS, 12, 60.2 phaṇivallīdalānyantargartāyāṃ prakṣipennaraḥ //
RRS, 14, 6.1 gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā /
RRS, 16, 114.2 śuddhadeho narastasya pānaṃ yadbhojanottaram //
RRS, 16, 115.2 udarāgnirnarasyāsya vaḍavāgnisamo bhavet /
Rasaratnākara
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 3, 15.2 kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ //
RRĀ, R.kh., 4, 11.2 gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //
RRĀ, R.kh., 7, 13.1 naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /
RRĀ, R.kh., 7, 20.1 mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /
RRĀ, R.kh., 10, 13.2 guñjākarañjaphalaṃ ca naramūtreṇa bhāvayet //
RRĀ, R.kh., 10, 35.1 kṣīrāśine pradātavyaṃ rasāyanavate nare /
RRĀ, Ras.kh., 1, 12.2 rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ //
RRĀ, Ras.kh., 2, 16.1 māsaṣaṭkaprayogeṇa rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 2, 48.2 divyakāyo naraḥ siddho bhaved viṣṇuparākramaḥ //
RRĀ, Ras.kh., 2, 56.1 jarāmṛtyuvinirmukto jīved brahmadinaṃ naraḥ /
RRĀ, Ras.kh., 2, 57.2 ṣaṇmāsena jarāṃ hanti jīved brahmadinaṃ naraḥ //
RRĀ, Ras.kh., 2, 114.2 varṣaikena na saṃdeho rasakāyo bhaven naraḥ //
RRĀ, Ras.kh., 2, 129.2 marditaṃ lehayenmāṣaṃ māsādbālo bhaven naraḥ //
RRĀ, Ras.kh., 3, 35.1 bhakṣayet krāmaṇārthaṃ tu brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 3, 39.2 varṣamātrāj jarāṃ hanti jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 3, 43.2 varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ //
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 60.1 miśritaṃ pāyayec cānu lakṣāyurjāyate naraḥ /
RRĀ, Ras.kh., 3, 89.1 varṣamātrān na saṃdeho rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 110.1 valīpalitanirmukto divyakāyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 118.2 vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 130.2 varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ //
RRĀ, Ras.kh., 3, 204.1 goghṛtaṃ naratailaṃ ca samabhāgena melayet /
RRĀ, Ras.kh., 3, 221.1 dṛṣṭvā samastamanubhūya rasāyaneṣu sārātisārasukhasādhyataraṃ narāṇām /
RRĀ, Ras.kh., 4, 28.2 lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 4, 32.1 lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 4, 48.1 evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 52.1 bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ /
RRĀ, Ras.kh., 4, 62.2 jīvedbrahmadinaṃ yāvaddivyakāyo bhavennaraḥ //
RRĀ, Ras.kh., 4, 68.1 jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 71.1 punarnavādevadālyor nīrair nityaṃ pibennaraḥ /
RRĀ, Ras.kh., 4, 78.1 varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ /
RRĀ, Ras.kh., 4, 88.1 varṣamātraprayogeṇa śivatulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 105.2 valīpalitanirmukto jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 4, 108.1 caturmāsaprayogeṇa vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
RRĀ, Ras.kh., 5, 67.1 narāśvagajavājināṃ śuklīkaraṇamuttamam /
RRĀ, Ras.kh., 7, 11.2 naro nārīsahasraikaṃ gacchanvīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 16.2 na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet //
RRĀ, Ras.kh., 7, 17.2 tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 24.1 jihvopari sthite tasminnaro vīryaṃ na muñcati /
RRĀ, Ras.kh., 7, 26.1 na muñcati naro vīryaṃ karṣaikena pṛthakpṛthak /
RRĀ, Ras.kh., 7, 30.1 bhāvayettena lepena naro vīryaṃ na muñcati /
RRĀ, Ras.kh., 7, 37.2 vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 8, 19.1 chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ /
RRĀ, Ras.kh., 8, 27.2 ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 70.1 evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 71.1 sarvavāṅmayavettā ca vāyuvegī bhavennaraḥ /
RRĀ, Ras.kh., 8, 78.1 guñjāmātraṃ sadā khādenmāsādbālo bhavennaraḥ /
RRĀ, Ras.kh., 8, 95.2 tena bhakṣitamātreṇa vajrakāyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 122.1 tataḥ śiraḥ samāruhya khecaratvaṃ labhennaraḥ /
RRĀ, Ras.kh., 8, 132.1 tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 152.2 bhāgamātmani bhuñjīta jīvetkalpāyutaṃ naraḥ //
RRĀ, Ras.kh., 8, 163.1 mūrchā bhaveddivārātraṃ prabuddho jāyate naraḥ /
RRĀ, Ras.kh., 8, 175.2 yatheṣṭāni tu saptāhaṃ vajrakāyo bhavennaraḥ //
RRĀ, V.kh., 2, 11.2 narāśvaśikhigomatsyapittāni pittavargake //
RRĀ, V.kh., 2, 12.1 matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /
RRĀ, V.kh., 4, 14.1 tad gandhaṃ karṣamekaṃ tu narapittena lolitam /
RRĀ, V.kh., 7, 127.2 vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //
RRĀ, V.kh., 8, 19.1 gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 10, 48.1 nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /
RRĀ, V.kh., 10, 49.1 indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /
RRĀ, V.kh., 13, 85.2 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /
RRĀ, V.kh., 13, 95.1 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /
RRĀ, V.kh., 15, 1.2 jāritasya narapāradasya vai tatsamastamadhunā nigadyate //
RRĀ, V.kh., 15, 40.2 tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //
RRĀ, V.kh., 15, 41.2 gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ //
RRĀ, V.kh., 17, 1.2 nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //
RRĀ, V.kh., 17, 27.1 narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /
RRĀ, V.kh., 17, 33.1 narakeśodbhavaistailaiḥ secayedabhrasattvakam /
RRĀ, V.kh., 17, 34.1 bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /
RRĀ, V.kh., 17, 42.1 śatadhā naramūtreṇa bhāvayeddevadālikām /
RRĀ, V.kh., 17, 43.1 suradālībhavaṃ bhasma naramūtreṇa bhāvitam /
RRĀ, V.kh., 20, 2.2 mardayettriphalākvāthairnaramūtrairyutaistataḥ //
RRĀ, V.kh., 20, 5.2 dravairhariṇakhuryā vā naramūtrayutaṃ rasam //
RRĀ, V.kh., 20, 48.1 tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /
RRĀ, V.kh., 20, 132.2 naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //
RRĀ, V.kh., 20, 134.2 rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //
Rasendracintāmaṇi
RCint, 1, 33.1 sāmānyena tu tīkṣṇena naraḥ śakratvamāpnuyāt //
RCint, 3, 61.2 kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //
RCint, 3, 185.1 pañcakarmabhayatrastaiḥ sukumārairnarairiha /
RCint, 3, 187.1 akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
RCint, 3, 201.2 trisaptāhādvarārohe kāmāndho jāyate naraḥ //
RCint, 4, 15.2 evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //
RCint, 6, 84.2 ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
RCint, 7, 35.2 kṣīrāśini prayoktavyaṃ rasāyanarate nare //
RCint, 7, 98.1 naramūtre ca gomūtre jalāmle vā sasaindhave /
Rasendracūḍāmaṇi
RCūM, 9, 20.1 bhekakūrmavarāhāhinaramāṃsasamutthayā /
RCūM, 10, 117.1 naramūtre sthito māsaṃ rasako rañjayed dhruvam /
RCūM, 11, 77.2 kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //
RCūM, 12, 20.1 vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
RCūM, 12, 21.2 ambudendradhanurvāri naraṃ puṃvajramucyate //
RCūM, 14, 127.1 kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /
RCūM, 14, 210.2 saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //
RCūM, 15, 16.2 itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //
RCūM, 16, 47.1 baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /
RCūM, 16, 69.1 prakarotyekavāreṇa naraṃ sarvāṅgasundaram /
RCūM, 16, 98.2 vinihanti na sandehaḥ kuryācchatadhanaṃ naram //
Rasendrasārasaṃgraha
RSS, 1, 87.1 narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet /
RSS, 1, 194.2 naramūtraiśca gomūtrair yavāmlaiśca sasaindhavaiḥ /
RSS, 1, 240.1 naramūtragataṃ ṭaṃgaṃ gavāṃ mūtragataṃ tathā /
RSS, 1, 348.2 ayaḥsamānaṃ nahi kiṃcid asti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
RSS, 1, 384.2 guñjādisarvabījānāṃ naramūtraiḥ paṭu vinā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Rasādhyāya
RAdhy, 1, 187.2 kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //
RAdhy, 1, 213.2 narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam //
RAdhy, 1, 437.2 ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 458.2, 2.0 tato narakapālaṃ tathā dhattūrakamūlaṃ ca pṛthak pṛthak ghṛṣṭvā samabhāgena ekīkṛtya pūrvasādhitahīrakabhasmano gadyāṇa ekastanmadhye kṣepyaḥ //
Rasārṇava
RArṇ, 2, 9.1 ye narāḥ kumbhakuddāladhvajaśaṅkhādilāñchitaiḥ /
RArṇ, 5, 36.0 pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //
RArṇ, 5, 37.0 vasā pañcavidhā matsyameṣāhinarabarhijā //
RArṇ, 8, 25.2 cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /
RArṇ, 8, 28.1 cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /
RArṇ, 10, 31.2 viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /
RArṇ, 11, 169.1 gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /
RArṇ, 11, 218.2 rasendro harati vyādhīn narakuñjaravājinām //
RArṇ, 12, 87.2 bhakṣite tolakaikena sparśavedhī bhavennaraḥ //
RArṇ, 12, 196.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
RArṇ, 12, 200.1 daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /
RArṇ, 12, 274.1 tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /
RArṇ, 12, 276.3 bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //
RArṇ, 12, 294.1 kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /
RArṇ, 12, 311.3 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //
RArṇ, 12, 333.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
RArṇ, 12, 372.2 triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //
RArṇ, 12, 380.2 dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /
RArṇ, 13, 14.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /
RArṇ, 14, 33.2 navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
RArṇ, 14, 36.1 svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /
RArṇ, 14, 61.1 saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /
RArṇ, 14, 158.1 cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /
RArṇ, 15, 38.1 ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ /
RArṇ, 15, 91.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
RArṇ, 15, 106.3 saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //
RArṇ, 15, 145.1 bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /
RArṇ, 18, 19.2 evaṃ varṣaprayogeṇa sahasrāyur bhavennaraḥ //
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 43.3 catuḥpalena deveśi śivatvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 44.3 tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ //
RArṇ, 18, 47.2 trisaptāhaṃ varārohe kāmāndho jāyate naraḥ //
RArṇ, 18, 61.1 same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ /
RArṇ, 18, 82.1 tadvṛddhyā jāyate siddho divyatejā bhavennaraḥ /
RArṇ, 18, 93.2 bhakṣayedvarṣamekaṃ tu brahmāyurjāyate naraḥ //
RArṇ, 18, 94.0 sarvāstā bhakṣayet paścāt rudrāyuḥ sa bhavennaraḥ //
RArṇ, 18, 109.2 evaṃ vadanti bhūtādyā bhīṣayanti sma taṃ naram //
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
Ratnadīpikā
Ratnadīpikā, 1, 23.2 rātrau nivārayedbhūtān naro hi karadhāraṇāt //
Rājanighaṇṭu
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Āmr, 258.1 anidhāya mukhe parṇaṃ pūgaṃ khādate yo naraḥ /
RājNigh, Pānīyādivarga, 66.2 tasmānnaro vahnivivardhanārthaṃ muhur muhur vāri pibed abhūri //
RājNigh, Kṣīrādivarga, 56.2 yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ //
RājNigh, Śālyādivarga, 81.2 hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām //
RājNigh, Manuṣyādivargaḥ, 1.1 manuṣyā mānuṣā martyā manujā mānavā narāḥ /
RājNigh, Manuṣyādivargaḥ, 2.1 puruṣaḥ pūruṣo nā ca naraḥ pañcajanaḥ pumān /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 21.2, 6.0 kāle coṣṇe grīṣmādau kṛśeṣu ca nareṣu hitaḥ //
SarvSund zu AHS, Utt., 39, 12.1, 1.0 harītakyādikaṃ yogam uṣṇajalena prāk snigdhasvinno naraḥ pibet //
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
Skandapurāṇa
SkPur, 3, 2.2 imāṃ kathāmanubrūyāttathā cāsūyake nare //
SkPur, 6, 12.2 narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
SkPur, 6, 13.2 taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ /
SkPur, 6, 14.1 ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā /
SkPur, 7, 29.1 evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati /
SkPur, 7, 38.2 paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
SkPur, 9, 9.1 namo narasya kartre ca sthitikartre namaḥ sadā /
SkPur, 10, 37.1 tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 17, 6.2 sūdamāhūya covāca ārtavatsa narādhipaḥ //
SkPur, 17, 8.2 rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 17, 14.2 sa evamuktaḥ sūdena tasminkāle narādhipaḥ /
SkPur, 17, 15.2 rākṣaso rudhiro nāma saṃviveśa narādhipam //
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 20, 36.1 hastināṃ caritaṃ yacca naranāryośca lakṣaṇam /
SkPur, 21, 55.2 ya imaṃ prātarutthāya paṭhedavimanā naraḥ /
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
Smaradīpikā
Smaradīpikā, 1, 8.1 nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
Tantrāloka
TĀ, 1, 279.1 śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ /
TĀ, 3, 112.2 hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ //
TĀ, 4, 248.2 nararṣidevadruhiṇaviṣṇurudrādyudīritam //
TĀ, 5, 116.1 naraśaktisamunmeṣi śivarūpādvibheditam /
TĀ, 5, 118.1 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
TĀ, 8, 57.2 iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ //
TĀ, 8, 127.2 ye haranti kṛtaṃ karma narāṇāmakṛtātmanām //
TĀ, 8, 130.2 abdā apsarasaścātra ye ca puṇyakṛto narāḥ //
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
TĀ, 17, 5.2 naraśaktiśivākhyasya trayasya bahubhedatām //
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 9.3 yasyāḥ prasaṅgamātreṇa jīvanmukto bhavennaraḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 35.2 niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ //
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
Ānandakanda
ĀK, 1, 2, 194.1 tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ /
ĀK, 1, 2, 232.2 yo na jānāti sūtendra sa māṃ vetti kathaṃ naraḥ //
ĀK, 1, 4, 198.1 svarṇaṃ narakapālaṃ ca guñjā ṭaṅkaṇamabhrakam /
ĀK, 1, 4, 515.1 nararaktaṃ brahmasomā surasā śailajaṃ priye /
ĀK, 1, 6, 48.1 sahasrāyuṣyakaraṃ sūtaṃ māṣamātraṃ bhajennaraḥ /
ĀK, 1, 6, 55.2 sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ //
ĀK, 1, 6, 71.1 caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ /
ĀK, 1, 6, 72.2 tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ //
ĀK, 1, 6, 76.1 triḥsaptāhādvarārohe kāmāndho jāyate naraḥ /
ĀK, 1, 6, 101.2 liṅgastrīnarakhaṭvānāṃ tathā dvīpivibhītayoḥ //
ĀK, 1, 7, 12.1 klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ /
ĀK, 1, 7, 113.2 rakṣāyai lohanarayorayamekodbhavo manuḥ /
ĀK, 1, 9, 67.2 māsaṣoḍaśayoge divyakāyo bhavennaraḥ //
ĀK, 1, 12, 22.1 vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ /
ĀK, 1, 12, 139.2 mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ //
ĀK, 1, 12, 170.2 tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam //
ĀK, 1, 12, 179.1 valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ /
ĀK, 1, 15, 12.2 evaṃ tailopayogena māsājjñānī bhavennaraḥ //
ĀK, 1, 15, 28.2 mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ //
ĀK, 1, 15, 44.2 valīpalitanirmukto vatsarājjāyate naraḥ //
ĀK, 1, 15, 53.1 karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ /
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 69.2 saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ //
ĀK, 1, 15, 84.1 rasena devadālyāśca nayanaṃ tvañjayennaraḥ /
ĀK, 1, 15, 137.1 māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ /
ĀK, 1, 15, 266.1 saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ /
ĀK, 1, 15, 279.1 rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ /
ĀK, 1, 15, 311.1 dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ /
ĀK, 1, 15, 620.1 trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 16.1 evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ /
ĀK, 1, 16, 21.2 vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ //
ĀK, 1, 16, 35.2 kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ //
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
ĀK, 1, 17, 93.2 nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ //
ĀK, 1, 19, 146.1 ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ /
ĀK, 1, 19, 156.1 bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ /
ĀK, 1, 19, 200.2 narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā //
ĀK, 1, 21, 101.2 pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ //
ĀK, 1, 21, 108.2 śīlayetsatataṃ devi śuddhadeho bhavennaraḥ //
ĀK, 1, 22, 11.2 sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ //
ĀK, 1, 22, 15.2 badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ //
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 29.1 haste baddhvā spṛśennārīṃ naraṃ vā vaśayeddhruvam /
ĀK, 1, 22, 30.1 kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ /
ĀK, 1, 22, 58.1 baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet /
ĀK, 1, 22, 63.1 bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 76.1 kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
ĀK, 1, 23, 38.1 naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām /
ĀK, 1, 23, 222.2 gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam //
ĀK, 1, 23, 317.1 bhakṣite tolakaikena sparśavedhī bhavennaraḥ /
ĀK, 1, 23, 423.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
ĀK, 1, 23, 496.2 kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ //
ĀK, 1, 23, 512.1 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ /
ĀK, 1, 23, 532.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
ĀK, 1, 23, 572.2 trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt //
ĀK, 1, 23, 580.2 dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ //
ĀK, 1, 23, 595.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ //
ĀK, 1, 23, 625.2 saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
ĀK, 1, 23, 627.2 svacchandagamano bhūtvā śivarūpo bhavennaraḥ //
ĀK, 1, 23, 651.2 saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ //
ĀK, 1, 23, 736.2 cūrṇe narakapālasya mṛtavajraṃ ca dāpayet //
ĀK, 1, 24, 81.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
ĀK, 1, 24, 95.2 saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //
ĀK, 1, 24, 136.1 tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ /
ĀK, 2, 1, 94.1 mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ /
ĀK, 2, 1, 106.2 kulutthakodravakvāthanaramūtrāmlavetasaiḥ //
ĀK, 2, 1, 324.1 vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 2.0 sarvāsu naragohastikīṭādiyoniṣu //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 4.0 hāvo naraṃ prati strīṇāṃ śṛṅgāraceṣṭāviśeṣaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.1 anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā /
Śukasaptati
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Śusa, 1, 11.8 pūrṇayoktam tarhi manmataṃ naraṃ bhaja /
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 2, 3.15 mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ /
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 9, 4.14 tena ca rājñā tasyā mañjūṣāsthito naro dṛṣṭo vināśitaḥ /
Śusa, 11, 4.3 tadbhāryā rambhikābhidhā paranarapriyā /
Śusa, 11, 14.3 so 'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ //
Śusa, 12, 2.2 tasya bhāryā śobhikā nāma paraṃ kulaṭā naralampaṭā ca /
Śusa, 13, 2.4 vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti /
Śusa, 14, 7.3 tatastayā sā narāntareṇa yojitā /
Śusa, 15, 6.1 anyadā sā śvaśureṇa narāntarasahitā suptā dṛṣṭā /
Śusa, 16, 1.1 anyadā sā calitā śukaṃ prāha śukāhaṃ narāntaraṃ gamiṣyāmi /
Śusa, 17, 1.1 anyadā sā hasantī narāntaragamanāya śukaṃ pṛcchati /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 21, 2.19 marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ //
Śusa, 21, 10.5 na nīcajanasaṃsargānnaro bhadrāṇi paśyati /
Śusa, 22, 3.4 tāṃ ca bhaktahāriṇīṃ pathi gacchantīm eko bahiḥ sūrapālākhyo naro bhuṅkte /
Śusa, 23, 26.4 nāsāhasaṃ samālambya naro bhadrāṇi paśyati /
Śusa, 23, 34.2 hariharanaragovindāḥ viḍambitā madanacoreṇa //
Śyainikaśāstra
Śyainikaśāstra, 3, 43.1 narāstasyāṃ sādhanānāmānantyamupalakṣyate /
Śyainikaśāstra, 3, 46.1 vāgurābhiśca kūṭaiśca pāśaiśca vividhair narāḥ /
Śyainikaśāstra, 5, 30.2 kṣudbodhāya lavaṅgena naramūtreṇa vā punaḥ //
Śyainikaśāstra, 5, 49.2 śasyate kalaviṅkāder narāsṛksiktam āmiṣam //
Śyainikaśāstra, 6, 54.2 nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 75.2 naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 1.0 atha rasakaśodhanaṃ vyācaṣṭe naramūtrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 3.0 naramūtrairgomūtraiśca pṛthak pacet na tu militamūtradvayaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.1 naramūtraṃ saptāhaṃ yāvat cet dolāyantreṇa athavā gomūtraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.2 saptāhāt sveditaḥ śuddho rasako naravāriṇā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.1 narakeśaṃ śaṇaṃ kiṃcit dattvā tāvat prakuṭṭayet /
Abhinavacintāmaṇi
ACint, 1, 14.2 naro narakapātī syāt tasya sambhāṣaṇād api //
Agastīyaratnaparīkṣā
AgRPar, 1, 7.1 ratnānām uttamaṃ vajraṃ yo bibharti narottamaḥ /
AgRPar, 1, 18.1 vajram ca trividhaṃ proktaṃ naro narī napuṃsakam /
Bhāvaprakāśa
BhPr, 6, 2, 16.1 cetakīpādapacchāyāmupasarpanti ye narāḥ /
BhPr, 6, 8, 12.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
BhPr, 6, 8, 32.2 dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //
BhPr, 6, 8, 95.2 rasendro hanti taṃ rogaṃ narakuñjaravājinām //
BhPr, 6, 8, 100.2 dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //
BhPr, 6, 8, 126.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /
BhPr, 7, 3, 5.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /
BhPr, 7, 3, 79.2 dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //
BhPr, 7, 3, 104.2 tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //
BhPr, 7, 3, 199.2 rasendro hanti taṃ rogaṃ narakuñjaravājinām //
BhPr, 7, 3, 209.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /
BhPr, 7, 3, 233.1 naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /
Caurapañcaśikā
CauP, 1, 23.2 paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi //
CauP, 1, 38.2 dṛṣṭaṃ tayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ //
Dhanurveda
DhanV, 1, 93.1 prathamaṃ vāmahastena yaḥ śramaṃ kurute naraḥ /
DhanV, 1, 109.1 agre sthūlā bhavennārī paścātsthūlo bhavennaraḥ /
DhanV, 1, 144.2 naro nāgāśca kāyeṣu na sa tiṣṭhati mārgaṇaḥ //
DhanV, 1, 147.2 tāni bhittvaikabāṇena dṛḍhaghātī bhavennaraḥ //
DhanV, 1, 148.1 caturviṃśaticarmāṇi yo bhinattīṣuṇā naraḥ /
DhanV, 1, 195.0 ityarjunasya nāmāṇi saṃsmaret prayato naraḥ //
Gheraṇḍasaṃhitā
GherS, 1, 26.1 yāmārdhaṃ dhāraṇāśaktiṃ yāvan na sādhayen naraḥ /
GherS, 3, 33.2 amṛtaṃ grasate sūryas tato mṛtyuvaśo naraḥ //
GherS, 3, 69.1 anena naradehena svargeṣu gamanāgamam /
GherS, 5, 1.3 yasya sādhanamātreṇa devatulyo bhaven naraḥ //
GherS, 5, 73.2 jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ //
GherS, 5, 93.1 ata eva hi kartavyaḥ kevalīkumbhako naraiḥ /
GherS, 7, 8.3 sadānandamayo bhūtvā samādhistho bhaven naraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 20.2 śālagrāmaṃ puṣkaraṃ ca gokarṇaṃ ca narādhipa //
GokPurS, 2, 29.2 tad anantaphalaṃ cāstu narāṇāṃ matprasādataḥ //
GokPurS, 2, 38.2 koṭitīrthe naraḥ snātvā punarjanma na vindate //
GokPurS, 3, 23.1 snātvā garuḍagāyatrīṃ caturlakṣaṃ japen naraḥ /
GokPurS, 4, 39.1 mukhamātram abhūt tasya kamanīyaṃ narākṛti /
GokPurS, 4, 48.1 tatpuṇyajalasaṃsparśān mukham asya narākṛti /
GokPurS, 5, 38.2 pitṛsthālīṃ gayāṃ vāpi gatvā puṇyarucir naraḥ //
GokPurS, 7, 40.1 tad ārabhya narāḥ sarve sanimeṣā nṛpābhavan /
GokPurS, 7, 75.1 tasya tīrthe naraḥ snātvā talliṅgaṃ paripūjya ca /
GokPurS, 8, 18.2 vaitaraṇyāṃ naraḥ snātvā sarvapāpaiḥ pramucyate //
GokPurS, 8, 19.1 unmajjane naraḥ snāto rājate khe yathoḍurāṭ /
GokPurS, 8, 23.3 ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat //
GokPurS, 8, 78.2 śilāyāṃ dṛśyate mārgaḥ samudre ca narādhipa //
GokPurS, 9, 3.2 liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ /
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
GokPurS, 9, 78.2 vibhīṣaṇeśvaraṃ liṅgaṃ pūjayanti narā bhuvi //
GokPurS, 10, 15.2 brahmakuṇḍe naraḥ snātvā brahmeśaṃ paripūjya ca //
GokPurS, 10, 47.1 vaiśākhe śuklabhūte tu māṃ pūjayati yo naraḥ /
GokPurS, 10, 54.1 tāṃ kṛṣṇamūrtiṃ saṃpūjya naraḥ kāmān avāpnuyāt /
GokPurS, 11, 22.1 kanyāmāse tu kutupe atrāgatya narottamaḥ /
GokPurS, 12, 21.2 tattīrtheṣu naraḥ snātvā talliṅgaṃ paripūjayet //
GokPurS, 12, 34.2 tasmin kāle naro yas tu tatra snānaṃ karoti ca //
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ //
Gorakṣaśataka
GorŚ, 1, 51.2 vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ //
Haribhaktivilāsa
HBhVil, 1, 56.1 gṛhītaviṣṇudīkṣāko viṣṇupūjāparo naraḥ /
HBhVil, 1, 73.1 etanmatānusāreṇa vartante ye narādhamāḥ /
HBhVil, 1, 123.2 japanti vaiṣṇavān mantrān narās te lokapāvanāḥ //
HBhVil, 1, 127.1 aṣṭākṣaraṃ ca mantreśaṃ ye japanti narottamāḥ /
HBhVil, 1, 128.2 vasanti vaiṣṇave loke viṣṇurūpeṇa te narāḥ //
HBhVil, 1, 134.2 praṇamanti mahātmānam aṣṭākṣaravidaṃ naram //
HBhVil, 1, 185.1 yasya vijñānamātreṇa naraḥ sarvajñatām iyāt /
HBhVil, 2, 5.2 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
HBhVil, 2, 11.2 tapasvinaḥ karmaniṣṭhāḥ śreṣṭhās te vai narā bhuvi /
HBhVil, 2, 219.1 ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ /
HBhVil, 2, 220.1 kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ /
HBhVil, 3, 55.3 svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam //
HBhVil, 3, 73.2 anādyanantam ajarāmaraṃ hariṃ ye saṃsmaranty aharahar niyataṃ narā bhuvi /
HBhVil, 3, 75.2 śāṭhyenāpi narā nityaṃ ye smaranti janārdanam /
HBhVil, 3, 150.2 paramaśraddhayotthāya draṣṭavyaṃ ca sadā naraiḥ //
HBhVil, 3, 222.2 mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ /
HBhVil, 3, 242.2 prasvedalālasādyāklinno nidrādhīno yato naraḥ /
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 3, 244.1 snānahīno naraḥ pāpaḥ snānahīno naro 'śuciḥ /
HBhVil, 3, 244.1 snānahīno naraḥ pāpaḥ snānahīno naro 'śuciḥ /
HBhVil, 3, 246.3 nityasnānena pūyante api pāpakṛto narāḥ //
HBhVil, 3, 247.2 prātaḥsnānena niṣpāpo naro na nirayaṃ vrajet //
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
HBhVil, 4, 10.1 pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ /
HBhVil, 4, 24.2 kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā /
HBhVil, 4, 25.2 devarāmāśataṃ nāke labhate satataṃ naraḥ //
HBhVil, 4, 29.1 abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ /
HBhVil, 4, 43.2 vicitraṃ bhūṣayet tac ca bhagavadbhaktimān naraḥ //
HBhVil, 4, 123.3 śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ //
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
HBhVil, 4, 138.2 mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ /
HBhVil, 4, 181.2 ūrdhvapuṇḍre tripuṇḍraṃ yaḥ kurute narādhamaḥ /
HBhVil, 4, 186.2 yasyordhvapuṇḍraṃ dṛśyeta lalāṭe no narasya hi /
HBhVil, 4, 201.3 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
HBhVil, 4, 242.1 tanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ /
HBhVil, 4, 260.3 matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ //
HBhVil, 4, 286.1 yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ /
HBhVil, 4, 288.2 na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ //
HBhVil, 4, 327.1 yāval luṭhati kaṇṭhasthā dhātrīmālā narasya hi /
HBhVil, 4, 329.1 yāvad dināni vahate dhātrīmālāṃ kalau naraḥ /
HBhVil, 4, 332.1 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 334.2 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /
HBhVil, 5, 86.2 prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ //
HBhVil, 5, 102.2 mukundo nandajaś caiva tathā nandī naras tathā //
HBhVil, 5, 370.1 kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ /
HBhVil, 5, 371.1 yaḥ pūjayati govindaṃ śālagrāme sadā naraḥ /
HBhVil, 5, 372.2 muktiṃ yāti naro vaiśya śālagrāmaśilārcanāt //
HBhVil, 5, 379.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 381.2 kīkaṭo 'pi mṛto yāti vaikuṇṭhabhavanaṃ nara //
HBhVil, 5, 392.1 śālagrāmanamaskāre'bhāvenāpi naraiḥ kṛte /
HBhVil, 5, 392.2 bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi //
HBhVil, 5, 396.1 pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ /
HBhVil, 5, 418.1 brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ /
HBhVil, 5, 421.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 422.2 kīkaṭo 'pi mṛto yāti vaikuṇṭhabhuvanaṃ naraḥ //
HBhVil, 5, 425.2 śālagrāmaśilāyāṃ tu yair naraiḥ pūjito hariḥ /
HBhVil, 5, 435.1 kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ /
HBhVil, 5, 436.2 śālagrāmaśilāyāṃ yo mūlyam udghāṭayen naraḥ /
HBhVil, 5, 440.3 samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam //
HBhVil, 5, 465.2 bhaktyā vā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ /
HBhVil, 5, 479.3 vartulā caturasrā ca narāṇāṃ ca sukhapradā //
Haṃsadūta
Haṃsadūta, 1, 58.2 yaśodā yasyāntaḥ suranarabhujaṃgaiḥ parivṛtaṃ mukhadvārāvāradvayam avaluloke tribhuvanam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
Janmamaraṇavicāra
JanMVic, 1, 26.2 narāḥ pāpaiḥ pramucyante saptajanmakṛtair api //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 23.3 rasendro haro rogānnarakuñjaravājinām //
MuA zu RHT, 1, 5.2, 8.3 suvarṇabhūdānasamānadharme naro labhet sūtakadarśanena iti //
MuA zu RHT, 2, 16.2, 5.2 go'jāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam /
MuA zu RHT, 3, 15.2, 8.2 bhāvitaṃ gandhakaṃ dadyānnarapiṇḍena saṃyutam //
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 88.1 bhūyaḥ prapañcanātsūkṣmā tridinairmriyate naraḥ /
Nāḍīparīkṣā, 1, 88.2 ūrdhvahastaṃ taḍidvegā saptāhar mriyate naraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 7.2 hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ //
ParDhSmṛti, 9, 21.1 yāvat sampūrṇasarvāṅgas tāvat taṃ poṣayen naraḥ /
ParDhSmṛti, 9, 41.1 veśmadvāre nivāseṣu yo naraḥ khātam icchati /
ParDhSmṛti, 9, 60.2 klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ //
ParDhSmṛti, 12, 61.2 bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ //
Rasakāmadhenu
RKDh, 1, 1, 154.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RKDh, 1, 1, 177.1 narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /
RKDh, 1, 1, 211.2 narakeśāḥ kāgaraṃ ca tuṣā etadvimardayet //
RKDh, 1, 1, 226.1 narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /
RKDh, 1, 1, 251.3 nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 21.2, 3.0 vālā narakeśāḥ //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
Rasasaṃketakalikā
RSK, 1, 48.1 vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /
RSK, 4, 11.1 bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram /
RSK, 4, 96.3 ekamāsaṃ sitājyābhyāṃ sadā sevyo narottamaiḥ //
RSK, 5, 14.2 naraścaṭakavad gacchecchatavāraṃ sthirendriyaḥ //
RSK, 5, 36.2 tenaiva pūrayetkarṇaṃ narakuñjaravājinām //
Rasataraṅgiṇī
RTar, 4, 25.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
Rasārṇavakalpa
RAK, 1, 146.1 bhakṣitas tolakaikena sparśavedhī bhavennaraḥ /
RAK, 1, 160.2 ṣaṇmāsasya prayogena vajradeho bhavennaraḥ //
RAK, 1, 289.0 naiva karma prakurvīta ālasyopahato naraḥ //
RAK, 1, 353.2 ṣaṇmāsātpalitaṃ hanti kāmarūpo bhavennaraḥ //
RAK, 1, 355.2 sarvavyādhivinirmukto dṛḍhakāyo bhavennaraḥ //
RAK, 1, 437.0 athavā tāṃ kṣipedvaktre hyadṛśyo jāyate naraḥ //
RAK, 1, 484.2 guṭikāṃ tāṃ mukhe kṣiptvā hyadṛśyo jāyate naraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 6, 27.1 durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam /
SDhPS, 9, 61.1 nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.1 nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.2 yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 52.1 brahmaghnaśca surāpī ca steyī goghnaśca yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.2 śṛṇvantu ṛṣayaḥ sarve tvayā saha nareśvara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 16.2 madaprajñānusāreṇa narāṇāṃ tu maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 18.1 yacchrutvā mucyate jantuḥ sarvapāpairnareśvara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.1 mama tīre narā ye tu arcayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.2 uttaraṃ kūlamāśritya nivasanti ca ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 52.1 ye narāḥ kīrtayiṣyanti bhaktyā śṛṇvanti ye 'pi ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 53.1 te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.2 samastaṃ naraśārdūla mahādevasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.2 bhāryāputrasuduḥkhāḍhyān narāñchāpaiḥ samāvṛtān //
SkPur (Rkh), Revākhaṇḍa, 10, 50.1 saṃsāre parivartante ye pṛthagbhājino narāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 23.1 trikālaṃ pūjayecchānto yo naro liṅgam ādarāt /
SkPur (Rkh), Revākhaṇḍa, 11, 50.1 janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram /
SkPur (Rkh), Revākhaṇḍa, 11, 52.2 śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 74.1 satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 11, 93.2 mucyante te narāḥ sadyo narmadātīravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 9.1 tatra snātvā naro rājanniyamastho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 20.2 tathātathālpatāṃ yānti hīnasattvā yato narāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 52.2 yādṛśo 'yaṃ naraśreṣṭha parvato 'marakaṇṭakaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 3.1 śailendraṃ yaḥ samāsādya ātmānaṃ muñcate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 4.1 naraṃ patantamālokya nagād amarakaṇṭakāt /
SkPur (Rkh), Revākhaṇḍa, 23, 12.1 tatra snātvā naro rājansopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 13.1 anāśakaṃ ca yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 28, 26.1 aṭṭahāsān pramuñcanti kaṣṭarūpā narās tadā /
SkPur (Rkh), Revākhaṇḍa, 28, 48.1 narastrībālavṛddheṣu dahyamāneṣu sarvataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 88.2 jaya viracitanarakaṅkālamāla aghāsuradehakaṅkālakāla //
SkPur (Rkh), Revākhaṇḍa, 28, 142.3 adṛṣṭapūjitau tau hi narāṇāṃ vighnakārakau //
SkPur (Rkh), Revākhaṇḍa, 29, 10.1 vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama /
SkPur (Rkh), Revākhaṇḍa, 29, 14.1 evaṃ tatra naraśreṣṭha kāmarāgavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 27.1 kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 27.2 kṛtaṃ bhaktyā naraśreṣṭha aśvamedhādhikaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 29, 39.1 gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 1.3 kīrtayāmi naraśreṣṭha yadi te śravaṇe matiḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 16.1 tavāgre vapanaṃ deva kārayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 34, 18.1 tatra tīrthe naro bhaktyā gatvā snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 35, 31.1 eṣā te naraśārdūla garjanotpattiruttamā /
SkPur (Rkh), Revākhaṇḍa, 36, 16.2 tasmiṃstīrthe naraḥ snātvā vidhipūrvaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 38, 77.2 bhaktyā śṛṇoti ca naraḥ so 'pi snānaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 39, 1.3 snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 30.2 naranārāyaṇau śṛṅge śṛṅgamadhye pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 18.2 snānamātrānarastatra mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 69.1 tatra tīrthe naro bhaktyā snātvā mantrayutaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 24.2 saṃniyamya sadātmānaṃ jñānacakṣur naro hi saḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 26.2 trinarās tatra tiṣṭhanti sādityamarutaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 44, 34.2 yaḥ śṛṇoti naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 2.2 praviṣṭo dānavo yatra kathayāmi narādhipa /
SkPur (Rkh), Revākhaṇḍa, 49, 25.2 mohajāleṣu yojyante evaṃ devagaṇair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 33.2 kuṇḍatrayaṃ naravyāghra mahatkalakalānvitam //
SkPur (Rkh), Revākhaṇḍa, 49, 38.2 daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 42.2 gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 38.2 śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 41.2 tatra sthāne sthitā bhaktyā japaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 47.2 sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 51.1 candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 60.1 sarvasyāpi hi dānasya saṃkhyāstīha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 51, 62.1 punaḥ smṛtvā tu tattīrthaṃ yaḥ kuryād gamanaṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 22.1 kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 18.3 sakṛtpiṇḍodakenaiva naro nirmalatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 55, 23.3 śūlabhede naraḥ snātvā dṛṣṭvā śūladharaṃ sakṛt //
SkPur (Rkh), Revākhaṇḍa, 55, 26.2 pañcasthāneṣu yaḥ śrāddhaṃ kurute bhaktimān naraḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 13.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 46.2 tatra snātvā naro bhaktyā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 110.2 sarasvatyāṃ narāḥ kecinmārkaṇḍasya hrade 'pare //
SkPur (Rkh), Revākhaṇḍa, 58, 22.1 yaścedaṃ śṛṇuyādbhaktyā paṭhyamānaṃ naro vaśī /
SkPur (Rkh), Revākhaṇḍa, 59, 5.2 puṣkariṇyāṃ tathā sthānaṃ yathā sthānaṃ nare smṛtam //
SkPur (Rkh), Revākhaṇḍa, 60, 80.2 ye śṛṇvanti narā bhaktyā ravitīrthaphalaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 61, 5.2 upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 62, 21.1 tasmiṃstīrthe naraśreṣṭha sadgatiṃ samavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 62, 22.2 te 'pi yānti narā loke śāṃkare surapūjite //
SkPur (Rkh), Revākhaṇḍa, 64, 1.3 narāṇāṃ pāpanāśāya agastyeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 64, 2.1 tatra snātvā naro rājan mucyate brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 67, 6.1 paśya paśya mahādeva dhūmāśī tiṣṭhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 90.2 viśvāso naiva kartavyo yādṛśe tādṛśe nare /
SkPur (Rkh), Revākhaṇḍa, 67, 90.3 narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 103.1 upoṣya yo naro bhaktyā pitṝṇāṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 68, 8.2 kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare //
SkPur (Rkh), Revākhaṇḍa, 72, 53.2 annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 62.1 ebhireva guṇair yuktā ye narāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 78, 29.2 dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti //
SkPur (Rkh), Revākhaṇḍa, 79, 2.1 dadhiskande naraḥ snātvā yastu dadyād dvije dadhi /
SkPur (Rkh), Revākhaṇḍa, 79, 6.2 tasmiṃstīrthe naraḥ snātvā vidhivaddakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 7.1 tatratīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 81, 8.2 annadānaprado nityaṃ jīved varṣaśataṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 6.1 tatra tīrthe naraḥ snātvā samabhyarcya jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 83, 9.2 vānaraiśca narairṛkṣairvarāhaiśca nirāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 35.2 tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 85, 65.2 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 90, 108.2 atrāruhya naraśreṣṭha prayāhi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 92, 30.1 yamahāsyasya cākhyānam idaṃ śṛṇvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 95, 3.1 naranārāyaṇau dvau tāvāgatau narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 95, 5.2 naranārāyaṇābhyāṃ hi kṛtaṃ badarikāśramam //
SkPur (Rkh), Revākhaṇḍa, 95, 25.2 naranārāyaṇītīre devadroṇyāṃ ca yo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 97, 103.2 jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare //
SkPur (Rkh), Revākhaṇḍa, 97, 128.3 etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 97, 145.1 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 99, 18.1 aputrā ye narāḥ pārtha snānaṃ kurvanti saṅgame /
SkPur (Rkh), Revākhaṇḍa, 102, 1.3 snānamātrānnaro rājanyamalokaṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 102, 3.1 tatra snātvā naro rājañchuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 73.1 ye mriyanti narā devi eraṇḍyāḥ saṅgame śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 97.3 tena pāpena deveśi narā yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 106, 1.3 saubhāgyakaraṇaṃ divyaṃ naranārīmanoramam //
SkPur (Rkh), Revākhaṇḍa, 106, 2.1 tatra yā durbhagā nārī naro vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 108, 20.2 tatra tīrthe tu yā nārī naro vā snāni bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 114, 2.1 ayonije naraḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 116, 1.3 tatra snātvā naro rājan mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 41.2 śrutamātreṇa yenaiva mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 9.1 tatra tīrthe naraḥ snātvā kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 120, 21.1 kambutīrthe naraḥ snātvā vidhinābhyarcya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 121, 16.1 tena devānvidhānoktānsthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 121, 17.1 somatīrthe naraḥ snātvā pūjayeddevamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 121, 17.2 sa bhrājate naro loke somavat priyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 20.2 candrahāse tu ye snātvā paśyanti grahaṇaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 24.2 candrahāse naraḥ snātvā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 122, 23.2 veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham //
SkPur (Rkh), Revākhaṇḍa, 123, 2.1 tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 124, 1.3 tatra tīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 1.3 snātamātro narastatra na paśyed yonisaṅkaṭam //
SkPur (Rkh), Revākhaṇḍa, 126, 2.1 tatra tīrthe naraḥ snātvā pūjayed devamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 39.1 kubereśo naraḥ snātvā yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 133, 43.1 varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 45.1 vāteśvare naraḥ snātvā sampūjya ca maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 135, 5.1 pūjyamāno naraśreṣṭha vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 137, 6.1 tatrasthāstanna jānanti narājñānabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 10.2 paradārābhigamanān mucyate pātakān naraḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 9.1 bhojayedyaḥ śataṃ teṣāṃ sahasraṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 12.2 vimānena mahābhāgāḥ sa yāti tridivaṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 9.2 ye snātā narmadātoye tīrthe tāpeśvare narāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 37.2 narāṇāmatiśūrāṇām akṣauhiṇyā samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 80.1 upavāsī naro bhūtvā yastu kuryāt pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 142, 81.1 tatra tīrthe tu ye vṛkṣāstānpaśyantyapi ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 97.1 dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam /
SkPur (Rkh), Revākhaṇḍa, 143, 1.3 yatra siddhau purā kalpe naranārāyaṇāvṛṣī //
SkPur (Rkh), Revākhaṇḍa, 143, 2.2 jayaṃ prāptau mahātmānau naranārāyaṇāvubhau //
SkPur (Rkh), Revākhaṇḍa, 143, 10.1 upavāsī naro bhūtvā yastu kuryāt prajāgaram /
SkPur (Rkh), Revākhaṇḍa, 146, 5.2 tatra somagrahe puṇyaṃ tatpuṇyaṃ labhate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 102.2 tatra tīrthe naraḥ snātvā nārī vā bhaktitatparā /
SkPur (Rkh), Revākhaṇḍa, 146, 103.1 tatra tīrthe naro yāvat snāpayed vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 146, 113.1 asmāhake naro yastu snātvā sampūjayeddharim /
SkPur (Rkh), Revākhaṇḍa, 146, 114.2 tatra tīrthe naraḥ snātvā yaḥ paśyati janārdanam //
SkPur (Rkh), Revākhaṇḍa, 148, 24.1 akāmo vā sakāmo vā tatra tīrthe mṛto naraḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 15.2 narāṇāṃ saphalā yeṣu cintito bhagavānhariḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 46.2 prāpnuvanti mṛtāḥ svargaṃ kiṃ punarye narā mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 47.2 kusumeśe naro bhaktyā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 151, 11.1 narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 153, 1.3 yasya saṃdarśanādeva mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 2.1 ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 155, 10.2 tasmiṃstīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 49.1 pāpopapātakairyuktā ye narā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 155, 56.1 naranārīsamākīrṇaṃ nityotsavavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 155, 79.2 devabrahmasvahartṝṇāṃ narāṇāṃ pāpakarmaṇām //
SkPur (Rkh), Revākhaṇḍa, 155, 83.1 iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 90.1 narake te 'ndhatāmisre prapacyante narādhamāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 90.2 śatasāhasrikaṃ kālamuṣitvā tatra te narāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 95.2 agnido garadaścaiva lobhamohānvito naraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 108.2 godātā svarṇadātā ca bhūmiratnapradā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 10.1 pāpopapātakairyukto naraḥ snātvā pramucyate /
SkPur (Rkh), Revākhaṇḍa, 156, 18.2 ghṛtena snāpayed devamupoṣya prayato naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 20.2 sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //
SkPur (Rkh), Revākhaṇḍa, 156, 30.1 bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 4.2 sa mucyate naraḥ pāpaiḥ saptajanma kṛtairapi //
SkPur (Rkh), Revākhaṇḍa, 157, 5.1 saṃsārārṇavamagnānāṃ narāṇāṃ pāpakarmiṇām /
SkPur (Rkh), Revākhaṇḍa, 157, 10.2 nārī narāṇāṃ parayā tu bhaktyā dṛṣṭvā tu revāṃ narasattamasya //
SkPur (Rkh), Revākhaṇḍa, 157, 10.2 nārī narāṇāṃ parayā tu bhaktyā dṛṣṭvā tu revāṃ narasattamasya //
SkPur (Rkh), Revākhaṇḍa, 157, 14.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 158, 16.2 yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 2.1 tasmiṃstīrthe naraḥ snātvā pāpakarmāpi bhārata /
SkPur (Rkh), Revākhaṇḍa, 159, 3.2 śubhāśubhaphalaistāta bhuktabhogā narāstviha /
SkPur (Rkh), Revākhaṇḍa, 159, 18.2 adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 22.1 avikreyān vikrayan vai vikaṭākṣo bhavennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 95.1 evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 159, 96.1 anena vidhinā kṛtvā na paśyennarakānnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 96.2 tatra tīrthe mṛtānāṃ tu narāṇāṃ vidhinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 161, 6.1 snātānāṃ sarpatīrthe tu narāṇāṃ bhuvi bhārata /
SkPur (Rkh), Revākhaṇḍa, 162, 1.3 yatra snānena caikena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 2.1 tatra ye paṅgutāṃ prāptāḥ śīrṇaghrāṇanakhā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 3.1 tatra tīrthe naraḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 2.1 tatra tīrthe naraḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 15.1 tasmiṃstīrthe naraḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 167, 19.2 dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 20.2 vaiṣṇavaṃ lokam āpnoti viṣṇutulyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 34.2 tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 36.2 aṣṭamyāṃ vā caturdaśyām upoṣya vidhivannaraḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 1.3 yatra snānena caikena mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 4.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 9.1 yastu kuryān naraśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 176, 30.3 snānaṃ samācarennityaṃ naraḥ pāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 177, 3.2 bhūtīśvare naraḥ snātvā kulakoṭiṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 177, 18.3 evambhūtaṃ na jānanti mokṣāpekṣaṇikā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 10.1 tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 12.1 devabrāhmaṇavittānāṃ hartāro ye narādhamāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 28.2 śaṅkhoddhāre naraḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 30.2 śaṅkhoddhāre naraḥ snātvā pūjayed balakeśavau //
SkPur (Rkh), Revākhaṇḍa, 178, 32.2 evamuktvā naraśreṣṭha viṣṇuścāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 178, 35.1 tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 179, 11.1 pūjayitvā mahādevaṃ gandhapuṣpādibhir naraḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 16.1 puṣpairanyairyathālābhaṃ yo naraḥ pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 180, 66.1 tatra tīrthe tu yaḥ snātvā pūjayecchaṅkaraṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 15.2 uvāca naraśārdūla meghagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 182, 40.2 vṛṣakhāte naraḥ snātvā pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 182, 41.2 bhṛgutīrthe naraḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 49.1 tatra tīrthe tu yaḥ snātvā vṛṣamutsṛjate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 64.1 devakhāte naraḥ snātvā piṇḍadānādisatkriyām /
SkPur (Rkh), Revākhaṇḍa, 183, 16.2 tasmiṃstīrthe naraḥ snātvā pitṝnuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 184, 22.2 apaṭhastu nara upoṣya ṛgyajuḥsāmasambhavām //
SkPur (Rkh), Revākhaṇḍa, 186, 17.3 kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 189, 34.1 jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 7.1 tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 18.1 tena devān vidhānoktān sthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 190, 19.2 jāyate sa naro bhūtvā somavitpriyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 21.1 candrahāsye naraḥ snātvā dvādaśyāṃ tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 190, 27.2 candrahāsye tu ye snātvā paśyanti grahaṇaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 31.2 candrahāsye naraḥ snātvā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 191, 2.1 dṛṣṭamātreṇa yeneha hyanṛṇo jāyate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 16.1 pradahanvai naraśreṣṭha babhramuśca itastataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 10.1 naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 192, 11.1 tathā nārāyaṇanarau gandhamādanaparvate /
SkPur (Rkh), Revākhaṇḍa, 192, 20.2 naranārāyaṇau tatra tapodīkṣānvitau dvijau //
SkPur (Rkh), Revākhaṇḍa, 192, 28.1 varāṅganāśca tāḥ sarvā naranārāyaṇāvṛṣī /
SkPur (Rkh), Revākhaṇḍa, 192, 48.1 naranārāyaṇau devau śaṅkhacakrāyudhāvubhau /
SkPur (Rkh), Revākhaṇḍa, 192, 50.2 naraḥ samastapāpāni hatātmā sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 192, 56.2 prasīda yogināmīśa nara sarvagatācyuta //
SkPur (Rkh), Revākhaṇḍa, 192, 57.1 namasyāmo naraṃ devaṃ tathā nārāyaṇaṃ harim /
SkPur (Rkh), Revākhaṇḍa, 192, 57.2 namo narāya namyāya namo nārāyaṇāya ca //
SkPur (Rkh), Revākhaṇḍa, 192, 58.2 śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 91.2 tathā nareṇa sahito jagataḥ pālanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 54.2 nareṇa sārdhaṃ yat tābhir dṛṣṭapūrvam arindama //
SkPur (Rkh), Revākhaṇḍa, 193, 71.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 194, 26.2 revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 13.2 devatīrthe naraḥ snātvā śrīpatiṃ yo 'nupaśyati //
SkPur (Rkh), Revākhaṇḍa, 195, 15.1 yairdattāni narairbhogabhāginaḥ pretya ceha te /
SkPur (Rkh), Revākhaṇḍa, 195, 16.2 devatīrthe naro nārī snātvā niyatamānasau //
SkPur (Rkh), Revākhaṇḍa, 195, 24.1 tariṣyati bhavāmbhodhiṃ sa naraḥ kurunandana /
SkPur (Rkh), Revākhaṇḍa, 195, 29.1 pūjayitvā naro yāti yathā tacchṛṇu bhārata /
SkPur (Rkh), Revākhaṇḍa, 196, 2.1 haṃsatīrthe naraḥ snātvā dānaṃ dattvā ca kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 197, 4.1 tatra tīrthe naro yastu snātvā niyatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 94.1 sa mucyate naraḥ pāpaiḥ prāpnoti striyamīpsitām /
SkPur (Rkh), Revākhaṇḍa, 198, 95.1 na sā syādduḥkhinī jātu matprabhāvānnarottama /
SkPur (Rkh), Revākhaṇḍa, 198, 105.1 tāvattiṣṭhennaro nārī paścādidamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 198, 115.2 ambhiśāpi tathā snātastridinaṃ mucyate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 116.1 kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 116.2 upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 15.1 paitāmahe naraḥ snātvā pūjayanpārvatīpatim /
SkPur (Rkh), Revākhaṇḍa, 204, 16.1 tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 205, 5.1 nārī narastathāpyevaṃ labhate kāmamuttamam /
SkPur (Rkh), Revākhaṇḍa, 206, 9.1 naro dattvā suvarṇaṃ cāpi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 209, 1.3 tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 209, 103.2 gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 169.3 yatra cāsmadvidhastīrthe mucyate pātakairnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 182.1 bhārabhūtyāṃ mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 210, 5.1 tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai /
SkPur (Rkh), Revākhaṇḍa, 210, 6.1 tatra tīrthe naraḥ snātvā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 210, 7.1 tatra tīrthe naro yastu brāhmaṇān bhojayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 214, 17.1 devamārge mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 216, 2.2 tatra snātvā naro rājan rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 218, 46.2 sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 56.2 tatra snātvā naro rājaṃstarpayanpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 28.1 ājanmaśatasāhasraṃ yatpāpaṃ kṛtavān naraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 39.1 snātvā tatra mahātīrthe luṭhamāno vrajennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 45.1 tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 50.1 tatra tīrthe naraḥ kaścit prāṇatyāgaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 220, 55.1 yaḥ śṛṇoti naro bhaktyā paṭhyamānam idaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 222, 11.2 tatra tīrthe naraḥ snātvā caturdaśyaṣṭamīṣu ca //
SkPur (Rkh), Revākhaṇḍa, 222, 16.2 kulatrayaṃ samuddhṛtya svargaṃ nayati vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 1.4 bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 226, 19.1 tatra snātvā naro nārī pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 227, 42.2 caturviṃśatisaṃkhyebhyo yojanebhyo vrajennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 15.1 ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 228, 16.3 ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 9.1 yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 229, 24.2 tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 17.2 yāvanna smaryate revā sevāhevā kalau naraiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 20.2 narairvā prāpyate yāvadbhuvi bhargabhavā dhunī //
SkPur (Rkh), Revākhaṇḍa, 232, 45.2 yaḥ śṛṇoti naro bhaktyā śṛṇudhvaṃ tatphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 232, 51.2 tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ //
Sātvatatantra
SātT, 1, 34.1 narād utpannatattvānāṃ saṃgrahe nārasaṃjñake /
SātT, 2, 12.1 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām /
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 26.2 āyurvidhānanigamaṃ khalu yajñabhoktā dhanvantariḥ samabhavad bhagavān narāṇām //
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //
SātT, 4, 4.3 anyasmai na mayā proktaṃ vinā bhāgavatān narāt //
SātT, 4, 75.1 sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ /
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 46.1 nārāyaṇo naraṛṣir dharmaputro mahāmanāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.1 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 145.2 rāgaśālāgatāpāranaranārīkṛtotsavaḥ //
SātT, 7, 37.1 harikīrter asaṃślāghā vaiṣṇave narasāmyatā /
SātT, 8, 12.1 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ /
SātT, 9, 2.2 yadādisatye viprendra narā viṣṇuparāyaṇāḥ /
SātT, 9, 47.2 ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 43.2 etena dattamātreṇa naraḥ sampadyate sukham //
UḍḍT, 2, 44.1 jalajīvaṃ tu saṃgṛhya śoṣayed ātape naraḥ /
UḍḍT, 2, 47.1 anena kriyamāṇena naraḥ sampadyate sukham /
UḍḍT, 3, 6.1 tasya bhakṣaṇamātreṇa grahaiḥ saṃgṛhyate naraḥ /
UḍḍT, 3, 11.2 tadā duṣṭagrahair muktaḥ svasthaś ca jāyate naraḥ //
UḍḍT, 5, 13.1 narasya lepayed gātraṃ sa bhaved gajahastavat /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 9, 11.2 mahāṣṭamīdine yas tu śmaśāne naramastake /
UḍḍT, 9, 13.2 siddhārthataile niḥkṣipya kajjalaṃ naramastake //
UḍḍT, 9, 54.2 guhāntaḥstho 'dhare māsatrayaṃ mantraṃ japen naraḥ /
UḍḍT, 9, 82.1 tenāñjito naro 'dṛśyaṃ nidhiṃ paśyati bhūgatam /
UḍḍT, 9, 86.1 sarvālaṃkāriṇīṃ divyāṃ samālikhyārcayen naraḥ /
UḍḍT, 12, 22.1 prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ /
UḍḍT, 12, 31.2 yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ //
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Yogaratnākara
YRā, Dh., 18.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
YRā, Dh., 241.2 śarīre kramite sūte jarāpalitajinnaraḥ //