Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mahācīnatantra
Sarvāṅgasundarā

Carakasaṃhitā
Ca, Indr., 8, 27.2 imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu /
Mahābhārata
MBh, 1, 61, 28.2 pauravo nāma rājarṣiḥ sa babhūva nareṣviha /
MBh, 1, 138, 22.1 ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi /
MBh, 1, 138, 22.3 imau nīlotpalaśyāmau nareṣvapratimau bhuvi //
MBh, 1, 154, 13.2 brahmāstraṃ samanuprāpya nareṣvabhyadhiko 'bhavat //
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 2, 60, 42.1 dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ /
MBh, 3, 50, 29.1 tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ /
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 4, 7, 6.3 śriyā ca rūpeṇa ca vikrameṇa ca prabhāsi tātānavaro nareṣviha //
MBh, 5, 47, 89.1 na ced idaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma /
MBh, 5, 166, 29.2 rākṣaseṣvatha yakṣeṣu nareṣu kuta eva tu //
MBh, 7, 29, 39.1 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ /
MBh, 7, 170, 49.1 nāgāyutasamaprāṇo hyaham eko nareṣviha /
MBh, 8, 40, 57.2 nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat //
MBh, 12, 37, 36.2 anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi //
MBh, 13, 11, 7.2 na devi tiṣṭhāmi tathāvidheṣu nareṣu saṃsuptamanoratheṣu //
MBh, 13, 11, 8.2 teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi //
Manusmṛti
ManuS, 1, 96.2 buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ //
ManuS, 7, 16.2 yathārhataḥ sampraṇayen nareṣv anyāyavartiṣu //
Saundarānanda
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 14.2 nareṣu sukumāreṣu nirapāyaṃ virecanam //
Viṣṇupurāṇa
ViPur, 6, 1, 40.2 nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 31.2 pūrvaṃ dṛṣṭam anudhyāyan parīkṣeta nareṣviha //
Mahācīnatantra
Mahācīnatantra, 7, 3.2 akathyam etat cārvaṅgi devāsuranareṣv api /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 21.2, 6.0 kāle coṣṇe grīṣmādau kṛśeṣu ca nareṣu hitaḥ //