Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 5, 2.2 vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe //
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 5, 28.1 praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
BCar, 10, 7.2 taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ //
Mahābhārata
MBh, 1, 69, 30.1 retodhāḥ putra unnayati naradeva yamakṣayāt /
MBh, 1, 85, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MBh, 1, 88, 9.2 yathā tvam indrapratimaprabhāvas te cāpyanantā naradeva lokāḥ /
MBh, 1, 94, 64.13 vṛtaḥ sa naradevena tadā vacanam abravīt /
MBh, 1, 190, 12.3 jagrāha pāṇiṃ naradevaputryā dhaumyena mantrair vidhivaddhute 'gnau /
MBh, 2, 5, 8.1 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ /
MBh, 2, 61, 49.2 sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃstadā //
MBh, 3, 174, 24.2 sarasvatīṃ prītiyutāś carantaḥ sukhaṃ vijahrur naradevaputrāḥ //
MBh, 3, 252, 10.2 jānāmi kṛṣṇe viditaṃ mamaitad yathāvidhās te naradevaputrāḥ /
MBh, 4, 1, 17.2 naradeva kathaṃ karma rāṣṭre tasya kariṣyasi /
MBh, 4, 1, 24.22 śrutvā sa devo naradevakarma /
MBh, 4, 10, 8.3 tvam uttarāyāḥ paridatsva māṃ svayaṃ bhavāmi devyā naradeva nartakaḥ //
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 4, 30, 23.2 nirdiṣṭānnaradevena rathāñ śīghram ayojayan //
MBh, 5, 24, 5.1 smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ /
MBh, 5, 30, 1.2 āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu /
MBh, 5, 32, 7.2 saṃjayo 'haṃ bhūmipate namaste prāpto 'smi gatvā naradeva pāṇḍavān /
MBh, 5, 36, 72.2 satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra //
MBh, 5, 58, 3.2 śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayoḥ //
MBh, 6, 76, 15.2 śastrāstravidbhir naradeva yodhair adhiṣṭhitāḥ sainyagaṇāstvadīyāḥ //
MBh, 7, 52, 3.2 sa teṣāṃ naradevānāṃ sakāśe paridevayan //
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 49, 84.1 proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe /
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 12, 59, 130.2 devavannaradevānāṃ namate yajjagannṛpa //
MBh, 12, 59, 140.2 devāśca naradevāśca tulyā iti viśāṃ pate //
MBh, 12, 120, 49.1 vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā /
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
MBh, 15, 32, 17.1 evaṃ sa rājā kuruvṛddhavaryaḥ samāgatastair naradevaputraiḥ /
MBh, 15, 41, 25.1 tacchrutvā naradevānāṃ punarāgamanaṃ narāḥ /
Manusmṛti
ManuS, 11, 82.1 śiṣṭvā vā bhūmidevānāṃ naradevasamāgame /
Rāmāyaṇa
Rām, Ay, 39, 16.1 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
Rām, Ay, 59, 13.2 babhūva naradevasya sadma diṣṭāntam īyuṣaḥ //
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Su, 49, 19.2 manyasva naradevāya jānakī pratidīyatām //
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Rām, Yu, 15, 33.2 itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan //
Rām, Yu, 74, 26.2 yudhyasva naradevena lakṣmaṇena raṇe saha /
Saundarānanda
SaundĀ, 7, 34.1 niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ /
Saṅghabhedavastu
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
Kirātārjunīya
Kir, 1, 32.1 bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani /
Kāmasūtra
KāSū, 2, 7, 28.1 naradevaḥ kupāṇir viddhayā duṣprayuktayā naṭīṃ kāṇāṃ cakāra //
Matsyapurāṇa
MPur, 39, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MPur, 42, 9.2 yathā tvamindrapratimaprabhāvaste cāpyanantā naradeva lokāḥ /
Suśrutasaṃhitā
Su, Cik., 25, 43.2 patraṃ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ //
Viṣṇupurāṇa
ViPur, 4, 19, 13.1 retodhāḥ putro nayati naradeva yamakṣayāt /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 22.2 naradevatvam āpannaḥ surakāryacikīrṣayā //
BhāgPur, 1, 15, 18.2 saṃjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṃ mama mādhavasya //
BhāgPur, 1, 17, 5.2 naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ //
BhāgPur, 1, 17, 32.1 tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 1, 18, 43.1 alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ /
BhāgPur, 1, 19, 18.1 evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ /
BhāgPur, 2, 10, 16.2 apānantam apānanti naradevam ivānugāḥ //
BhāgPur, 3, 3, 7.1 tatrāhṛtās tā naradevakanyāḥ kujena dṛṣṭvā harim ārtabandhum /
BhāgPur, 3, 22, 16.1 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāyavidhau pratītaḥ /
BhāgPur, 4, 13, 31.2 naradeveha bhavato nāghaṃ tāvanmanāk sthitam /
BhāgPur, 4, 14, 32.1 nāyamarhatyasadvṛtto naradevavarāsanam /
BhāgPur, 4, 16, 8.1 deve 'varṣatyasau devo naradevavapurhariḥ /
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 4, 17, 11.1 tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva /
BhāgPur, 4, 20, 3.1 sudhiyaḥ sādhavo loke naradeva narottamāḥ /
BhāgPur, 4, 24, 79.1 gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam /
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
Bhāratamañjarī
BhāMañj, 13, 289.2 naradevā iti khyātāstataḥ prabhṛti bhūmipāḥ //
Garuḍapurāṇa
GarPur, 1, 1, 30.1 naradevatvamāpannaḥ surakāryacikīrṣayā /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 11, 210.2 sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat //
SDhPS, 12, 23.2 āśvāsadātā naradevapūjito vayaṃ pi saṃtoṣita adya nātha //