Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 5, 28.1 praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
Mahābhārata
MBh, 1, 69, 30.1 retodhāḥ putra unnayati naradeva yamakṣayāt /
MBh, 1, 85, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MBh, 1, 88, 9.2 yathā tvam indrapratimaprabhāvas te cāpyanantā naradeva lokāḥ /
MBh, 2, 5, 8.1 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ /
MBh, 4, 1, 17.2 naradeva kathaṃ karma rāṣṭre tasya kariṣyasi /
MBh, 4, 10, 8.3 tvam uttarāyāḥ paridatsva māṃ svayaṃ bhavāmi devyā naradeva nartakaḥ //
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 5, 24, 5.1 smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ /
MBh, 5, 32, 7.2 saṃjayo 'haṃ bhūmipate namaste prāpto 'smi gatvā naradeva pāṇḍavān /
MBh, 5, 36, 72.2 satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra //
MBh, 6, 76, 15.2 śastrāstravidbhir naradeva yodhair adhiṣṭhitāḥ sainyagaṇāstvadīyāḥ //
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 49, 84.1 proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe /
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
Rāmāyaṇa
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Kirātārjunīya
Kir, 1, 32.1 bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani /
Matsyapurāṇa
MPur, 39, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MPur, 42, 9.2 yathā tvamindrapratimaprabhāvaste cāpyanantā naradeva lokāḥ /
Viṣṇupurāṇa
ViPur, 4, 19, 13.1 retodhāḥ putro nayati naradeva yamakṣayāt /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 18.2 saṃjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṃ mama mādhavasya //
BhāgPur, 3, 22, 16.1 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāyavidhau pratītaḥ /
BhāgPur, 4, 13, 31.2 naradeveha bhavato nāghaṃ tāvanmanāk sthitam /
BhāgPur, 4, 20, 3.1 sudhiyaḥ sādhavo loke naradeva narottamāḥ /
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 210.2 sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat //