Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Meghadūta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rājanighaṇṭu
Haṃsadūta

Buddhacarita
BCar, 1, 82.1 narapatirapi putrajanmatuṣṭo viṣayagatāni vimucya bandhanāni /
BCar, 1, 89.1 iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat /
BCar, 6, 24.1 api nairguṇyamasmākaṃ vācyaṃ narapatau tvayā /
BCar, 6, 38.1 yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti /
BCar, 8, 86.1 narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
Mahābhārata
MBh, 1, 53, 13.3 prītastasmai narapatir aprameyaparākramaḥ /
MBh, 2, 16, 33.2 te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha //
MBh, 2, 17, 21.3 bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau //
MBh, 2, 20, 25.2 nājitān vai narapatīn aham ādadmi kāṃścana /
MBh, 3, 126, 26.2 yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat //
MBh, 3, 195, 10.2 kuvalāśvo narapatir anvito balaśālinām //
MBh, 4, 12, 9.2 tuṣṭe tasminnarapatau pāṇḍavebhyaḥ prayacchati //
MBh, 5, 112, 9.2 pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau //
MBh, 5, 114, 17.2 vasuprakhyo narapatiḥ sa babhūva vasupradaḥ //
MBh, 5, 118, 14.1 mahīyate narapatir yayātiḥ svargam āsthitaḥ /
MBh, 5, 146, 3.1 tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ /
MBh, 5, 193, 19.1 dehi yuddhaṃ narapate mamādya raṇamūrdhani /
MBh, 7, 10, 35.1 tataḥ sarvānnaravyāghro hatvā narapatīn raṇe /
MBh, 7, 28, 44.1 nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave /
MBh, 9, 1, 51.1 tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa /
MBh, 9, 36, 24.1 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ /
MBh, 9, 40, 11.2 juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā //
MBh, 12, 24, 27.3 sa ca pūto narapatistvaṃ cāpi pitṛbhiḥ saha //
MBh, 12, 69, 4.2 ajitātmā narapatir vijayeta kathaṃ ripūn //
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 71, 12.2 ato 'nyathā narapatir bhayam ṛcchatyanuttamam //
MBh, 12, 211, 48.2 narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame //
MBh, 12, 306, 92.2 daivarātir narapatir āsīnastatra mokṣavit //
MBh, 13, 55, 23.1 aviśaṅko narapate prīto 'haṃ cāpi tena te /
MBh, 13, 80, 4.2 dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ //
MBh, 13, 94, 41.2 vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt //
MBh, 14, 86, 10.2 hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam //
MBh, 15, 31, 1.3 abhijagmur narapater āśramaṃ vinayānatāḥ //
MBh, 15, 31, 17.2 yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat //
MBh, 15, 33, 20.2 iti bruvannarapatistaṃ yatnād abhyadhāvata //
MBh, 15, 36, 4.2 yudhiṣṭhiro narapatir nyavasat sajano dvija //
Rāmāyaṇa
Rām, Bā, 15, 25.1 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā /
Rām, Bā, 18, 20.2 narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt //
Rām, Bā, 71, 19.1 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā /
Rām, Ay, 16, 4.1 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham /
Rām, Ay, 70, 2.2 prāptakālaṃ narapateḥ kuru saṃyānam uttaram //
Rām, Ay, 110, 28.1 sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ /
Rām, Ay, 110, 30.2 evam etan narapate dharmeṇa tanayā tava //
Rām, Ki, 18, 49.1 yā te narapate vṛttir bharate lakṣmaṇe ca yā /
Saundarānanda
SaundĀ, 3, 21.1 sugatastathāgatamavekṣya narapatimadhīramāśayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 168.1 baddhāñjalir narapatir bravīti sma ca tān ṛṣīn /
BKŚS, 5, 254.2 kurvan narapater ājñāṃ neṣyāmi divasān iti //
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
Harivaṃśa
HV, 15, 6.1 brahmadatto narapatiḥ kiṃvīryaś ca babhūva ha /
HV, 27, 8.2 kalyāṇatvān narapates tasya sā nimnagottamā //
Matsyapurāṇa
MPur, 44, 53.1 kalyāṇatvānnarapatestasmai sā nimnagottamā /
Meghadūta
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 46.1 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
BhāgPur, 11, 17, 46.1 evaṃvidho narapatir vimānenārkavarcasā /
Bhāratamañjarī
BhāMañj, 1, 313.1 yāte tato narapatau devayānīṃ suduḥkhitām /
BhāMañj, 1, 324.1 atrāntare narapatir yayātir mṛgayārasāt /
BhāMañj, 1, 429.2 jāhnavī taṃ narapateḥ punaretya sutaṃ dadau //
BhāMañj, 1, 719.1 kiṃcitkālaṃ narapate pāṇḍavānvāraṇāvatam /
BhāMañj, 1, 927.2 vācālatāṃ narapatiścāṭukāraḥ kimapyagāt //
BhāMañj, 1, 961.1 atrāntare narapatiḥ saudāso mṛgayārasāt /
BhāMañj, 1, 1194.1 ityājñayā narapaterviduraḥ śīghravāhanaḥ /
BhāMañj, 1, 1312.1 prativindhyo narapateḥ sutasomaśca māruteḥ /
BhāMañj, 1, 1395.2 śvetaketornarapaterbahuvatsarayājinaḥ /
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 6, 233.2 ketumantaṃ narapatiṃ jaghāna sapadānugam //
BhāMañj, 7, 30.2 yudhiṣṭhiram abhiprekṣuḥ kurvannarapatikṣayam //
BhāMañj, 8, 103.1 atha karṇo narapateścakrarakṣau mahārathau /
BhāMañj, 10, 10.1 ghātayitvā narapatīṃllakṣmīkulagṛhānraṇe /
BhāMañj, 12, 26.2 asminnarapate suptā raktakṣībā kathaṃ śivā //
BhāMañj, 13, 145.1 śaśabindurnarapatiḥ so 'pyantapadamāśritaḥ /
BhāMañj, 13, 357.1 yauvanāśvaṃ narapatiṃ prāgutathyo 'vadanmuniḥ /
BhāMañj, 13, 513.1 bhīṣmo 'vadannarapatiḥ kṣīṇaḥ saṃdhāya vairibhiḥ /
BhāMañj, 13, 1247.2 smarākulo narapatiṃ yayāce brāhmaṇākṛtiḥ //
BhāMañj, 14, 19.2 atrāntare narapatirmarutto vipulaṃ kratum //
BhāMañj, 14, 43.2 yajñāṅganaṃ narapatervyomnā meghairvṛto yayau //
Hitopadeśa
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Hitop, 3, 2.6 yadi na syān narapatiḥ samyaṅnetā tataḥ prajā /
Kathāsaritsāgara
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 2, 2, 200.1 itthaṃ narapate dīrghaviyogavyasanārṇavam /
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 55.1 ityūcivānnarapatirnāruroha sa saṃprati /
KSS, 4, 1, 146.2 devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni //
KSS, 5, 1, 230.1 ityuktā narapatinā pitrā prāyeṇa kanakarekhā sā /
KSS, 5, 2, 211.1 tatra hyetat pratijñātaṃ svayaṃ narapateḥ puraḥ /
Rasaratnākara
RRĀ, R.kh., 10, 42.1 vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam /
Rājanighaṇṭu
RājNigh, 2, 25.2 narapatimatilohiteṣu vaiśyaṃ kanakanibheṣu sitetareṣu śūdram //
Haṃsadūta
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //