Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Bhāratamañjarī
Rājanighaṇṭu

Mahābhārata
MBh, 3, 126, 26.2 yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat //
MBh, 5, 112, 9.2 pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau //
MBh, 7, 28, 44.1 nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave /
MBh, 9, 1, 51.1 tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa /
MBh, 13, 94, 41.2 vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt //
Rāmāyaṇa
Rām, Bā, 71, 19.1 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā /
Saundarānanda
SaundĀ, 3, 21.1 sugatastathāgatamavekṣya narapatimadhīramāśayā /
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
Bhāratamañjarī
BhāMañj, 6, 233.2 ketumantaṃ narapatiṃ jaghāna sapadānugam //
BhāMañj, 13, 357.1 yauvanāśvaṃ narapatiṃ prāgutathyo 'vadanmuniḥ /
BhāMañj, 13, 1247.2 smarākulo narapatiṃ yayāce brāhmaṇākṛtiḥ //
Rājanighaṇṭu
RājNigh, 2, 25.2 narapatimatilohiteṣu vaiśyaṃ kanakanibheṣu sitetareṣu śūdram //