Occurrences

Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yogasūtrabhāṣya
Kṛṣiparāśara
Nibandhasaṃgraha
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 6, 5.1 puṣpaphalavāṭaṣaṇḍakedāramūlavāpāḥ setuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 40.0 kedārād yañ ca //
Carakasaṃhitā
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Mahābhārata
MBh, 3, 81, 59.2 kedāre caiva rājendra kapiṣṭhalamahātmanaḥ //
MBh, 3, 81, 61.1 kapiṣṭhalasya kedāraṃ samāsādya sudurlabham /
MBh, 3, 83, 15.1 mataṃgasya tu kedāras tatraiva kurunandana /
MBh, 3, 85, 19.2 kedāraśca mataṃgasya mahān āśrama uttamaḥ //
Manusmṛti
ManuS, 9, 37.1 bhūmāv apy ekakedāre kāloptāni kṛṣīvalaiḥ /
ManuS, 9, 43.2 sthāṇucchedasya kedāram āhuḥ śālyavato mṛgam //
Rāmāyaṇa
Rām, Su, 14, 16.2 padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ //
Rām, Yu, 4, 62.2 yathā kamalakedāraiḥ pakvair iva vasuṃdharā //
Rām, Yu, 5, 11.1 kedārasyeva kedāraḥ sodakasya nirūdakaḥ /
Rām, Yu, 5, 11.1 kedārasyeva kedāraḥ sodakasya nirūdakaḥ /
Rām, Utt, 7, 3.1 śalabhā iva kedāraṃ maśakā iva parvatam /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 7.2 na kedāre na setau ca nāśucau na ca bhūruhe //
Amarakośa
AKośa, 2, 597.2 puṃnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 56.2 yayā sa puṣṭim āpnoti kedāra iva kulyayā //
Divyāvadāna
Divyāv, 4, 57.0 kiyatpramāṇaṃ tasya nyagrodhasya phalam kiyat tāvat kedāramātram //
Kātyāyanasmṛti
KātySmṛ, 1, 749.1 kṣetrakūpataḍāgānāṃ kedārārāmayor api /
Liṅgapurāṇa
LiPur, 1, 92, 102.1 tato mahālayāt tasmāt kedārānmadhyamādapi /
Matsyapurāṇa
MPur, 13, 29.1 puṣkare puruhūteti kedāre mārgadāyinī /
MPur, 22, 11.1 tathā mitrapadaṃ nāma tataḥ kedāramuttamam /
MPur, 154, 404.0 utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 1.1 setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ /
NāSmṛ, 2, 11, 5.2 kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā //
Suśrutasaṃhitā
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Sū., 46, 8.1 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
Kṛṣiparāśara
KṛṣiPar, 1, 110.2 phālgune pratikedāre sāraṃ garte nidhāpayet //
KṛṣiPar, 1, 166.1 kṛṣāṇasārakedāranṛpanīradasañcayāḥ /
KṛṣiPar, 1, 184.2 na phalanti dṛḍhāḥ sarve bījāḥ kedārasaṃsthitāḥ //
KṛṣiPar, 1, 206.2 tato mārge tu samprāpte kedāre śubhavāsare /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 53.1 kedārasalilaṃ svādu vipāke doṣadaṃ guru /
RājNigh, Śālyādivarga, 56.1 kedārā madhurā vṛṣyā balyāḥ pittavivardhanāḥ /
Tantrāloka
TĀ, 8, 441.2 bhairavakedāramahākālā madhyāmrajalpākhyāḥ //
Āryāsaptaśatī
Āsapt, 2, 72.1 antar nipatitaguñjāguṇaramaṇīyaś cakāsti kedāraḥ /
Āsapt, 2, 192.1 kuta iha kuraṅgaśāvaka kedāre kalam amañjarīṃ tyajasi /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 72.1 śrīśailaḥ śrīvirūpākṣaḥ setuḥ kedāra eva ca /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 24.2 triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 15.2 kedāraṃ ca prayāgaṃ ca kurukṣetraṃ gayā tathā //
SkPur (Rkh), Revākhaṇḍa, 51, 26.2 kedāre caiva yatpuṇyaṃ gaṅgāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 60, 4.1 vārāṇasī ca kedāraṃ prayāgam rudranandanam /
SkPur (Rkh), Revākhaṇḍa, 60, 82.1 kedāra udakaṃ pītvā tatpuṇyaṃ jāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 97, 77.1 gaṅgāvagāhitā tena kedāraśca sapuṣkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 7.1 bhairavaṃ caiva kedāraṃ tathā rudraṃ mahālayam /
SkPur (Rkh), Revākhaṇḍa, 183, 2.2 katham atra suraśreṣṭha kedārākhyaḥ sthitaḥ svayam /