Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasārṇava
Śukasaptati
Kokilasaṃdeśa
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 15.1 pitur guror narendrasya bhāryāṃ gatvā pramādataḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.7 grahā gāvo narendrāś ca brāhmaṇāś ca viśeṣataḥ /
Arthaśāstra
ArthaŚ, 2, 10, 63.2 kauṭilyena narendrārthe śāsanasya vidhiḥ kṛtaḥ //
Buddhacarita
BCar, 1, 2.1 tasyendrakalpasya babhūva patnī dīptyā narendrasya samaprabhāvā /
BCar, 1, 28.2 snehādasau bhītipramodajanye dve vāridhāre mumuce narendraḥ //
BCar, 1, 50.2 rājño gururgauravasatkriyābhyāṃ praveśayāmāsa narendrasadma //
BCar, 1, 59.1 ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ /
BCar, 1, 67.1 ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
BCar, 1, 78.1 iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ /
BCar, 2, 27.2 sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme //
BCar, 2, 55.2 putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣu muñcan //
BCar, 3, 7.1 atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya /
BCar, 3, 39.2 tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma //
BCar, 3, 47.1 nivartyatāṃ sūta bahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu /
BCar, 3, 53.1 tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca /
BCar, 3, 60.1 tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ /
BCar, 3, 63.2 viśeṣayuktaṃ tu narendraśāsanātsa padmaṣaṇḍaṃ vanameva niryayau //
BCar, 5, 71.1 pratigṛhya tataḥ sa bharturājñāṃ viditārtho 'pi narendraśāsanasya /
BCar, 8, 10.1 tataḥ sa tān bhaktimato 'bravījjanānnarendraputraṃ na parityajāmyaham /
BCar, 8, 17.1 vigāhamānaśca narendramandiraṃ vilokayannaśruvahena cakṣuṣā /
BCar, 8, 18.2 hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkinaḥ //
BCar, 8, 40.1 anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva /
BCar, 8, 47.1 yadapramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ /
BCar, 8, 52.2 praveritāste bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ //
BCar, 8, 87.1 paramamiti narendraśāsanāttau yayaturamātyapurohitau vanaṃ tat /
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
BCar, 9, 42.1 itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
BCar, 9, 52.2 śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo 'pyuvāca //
BCar, 10, 19.2 savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe //
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Lalitavistara
LalVis, 11, 28.2 dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā //
Mahābhārata
MBh, 1, 1, 15.2 itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām /
MBh, 1, 37, 21.1 vayaṃ tasya narendrasya viṣaye nivasāmahe /
MBh, 1, 38, 15.1 so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam /
MBh, 1, 38, 16.1 pūjitaśca narendreṇa dvijo gauramukhastataḥ /
MBh, 1, 51, 2.3 prasādayainaṃ tvam ato narendra /
MBh, 1, 69, 20.5 narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi //
MBh, 1, 77, 17.1 pṛṣṭaṃ tu sākṣye pravadantam anyathā vadanti mithyopahitaṃ narendra /
MBh, 1, 87, 7.2 śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitale narendra //
MBh, 1, 87, 9.3 tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha //
MBh, 1, 87, 11.3 yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra //
MBh, 1, 87, 14.2 santi lokā bahavaste narendra apyekaikaḥ sapta saptāpyahāni /
MBh, 1, 88, 1.2 pṛcchāmi tvāṃ vasumanā rauśadaśvir yadyasti loko divi mahyaṃ narendra /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 88, 7.2 na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra /
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 155, 31.1 tatastasya narendrasya upayājo mahātapāḥ /
MBh, 1, 178, 5.1 kandarpabāṇābhinipīḍitāṅgāḥ kṛṣṇāgataiste hṛdayair narendrāḥ /
MBh, 1, 178, 16.1 te vikramantaḥ sphuratā dṛḍhena niṣkṛṣyamāṇā dhanuṣā narendrāḥ /
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 185, 21.2 bhīmastathā tat kṛtavān narendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā //
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 1, 188, 22.1 tato dvaipāyanastasmai narendrāya mahātmane /
MBh, 1, 189, 35.1 idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca /
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 190, 5.5 pāñcālarājasya narendra putryāḥ /
MBh, 1, 210, 17.2 narendramārgam ājagmustūrṇaṃ śatasahasraśaḥ /
MBh, 2, 4, 8.2 āsāṃcakrur narendrāśca nānādeśasamāgatāḥ //
MBh, 2, 12, 8.3 parigrahānnarendrasya bhīmasya paripālanāt /
MBh, 2, 13, 7.4 sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ /
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 51, 20.1 tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ /
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 2, 63, 7.3 kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra //
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 25, 22.2 vanaukasaś cāpi narendrasiṃhaṃ manasvinaṃ saṃparivārya tasthuḥ //
MBh, 3, 26, 1.2 tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram /
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 68, 6.1 sūtas tasya narendrasya virūpo hrasvabāhukaḥ /
MBh, 3, 80, 106.1 caruṃ narendra saptārcer yathāśakti nivedayet /
MBh, 3, 91, 8.1 bhavān api narendrasya kārtavīryasya bhārata /
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 3, 132, 1.3 tasyāśramaṃ paśya narendra puṇyaṃ sadāphalair upapannaṃ mahījaiḥ //
MBh, 3, 140, 14.2 gopāyemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram /
MBh, 3, 173, 13.1 idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt /
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 180, 34.1 kāmaṃ tathā tiṣṭha narendra tasmin yathā kṛtas te samayaḥ sabhāyām /
MBh, 3, 190, 71.1 bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau /
MBh, 3, 190, 73.2 jānāmi putraṃ daśavarṣaṃ tavāhaṃ jātaṃ mahiṣyāṃ śyenajitaṃ narendra /
MBh, 3, 198, 34.1 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān /
MBh, 3, 250, 2.1 buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā /
MBh, 3, 253, 10.2 provāca caināṃ vacanaṃ narendra dhātreyikām ārtataras tadānīm //
MBh, 3, 282, 43.2 nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade /
MBh, 3, 282, 44.3 narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam //
MBh, 3, 288, 10.2 yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati //
MBh, 4, 3, 4.4 pāṇḍavānāṃ narendrāṇām aśvapālo 'tiśobhanaḥ /
MBh, 4, 7, 5.2 uvāca sūdo 'smi narendra ballavo bhajasva māṃ vyañjanakāram uttamam //
MBh, 4, 7, 7.2 narendra sūdaḥ paricārako 'smi te jānāmi sūpān prathamena kevalān /
MBh, 4, 24, 13.1 narendra bahuśo 'nviṣṭā naiva vidmaśca pāṇḍavān /
MBh, 4, 60, 17.2 tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra //
MBh, 4, 63, 15.2 bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ //
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 4, 10.1 tat tvaradhvaṃ narendrāṇāṃ pūrvam eva pracodane /
MBh, 5, 22, 26.2 yasya sarve vardhayanti sma mānaṃ karūṣarājapramukhā narendrāḥ //
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 27, 4.1 kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra /
MBh, 5, 27, 14.1 evaṃrūpaṃ karmaphalaṃ narendra mātrāvatā hṛdayasya priyeṇa /
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 32, 29.1 anāptānāṃ pragrahāt tvaṃ narendra tathāptānāṃ nigrahāccaiva rājan /
MBh, 5, 33, 104.2 na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra //
MBh, 5, 36, 72.2 satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra //
MBh, 5, 37, 4.2 aśraddadhānāya ca yo bravīti yaścākāmyaṃ kāmayate narendra //
MBh, 5, 37, 19.2 hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
MBh, 5, 40, 13.2 rājyāni hitvā vipulāṃśca bhogān gatānnarendrān vaśam antakasya //
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 5, 61, 6.1 pitāmahastiṣṭhatu te samīpe droṇaśca sarve ca narendramukhyāḥ /
MBh, 5, 62, 3.2 anyeṣu ca narendreṣu parākramya samārabhe //
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 96, 22.1 etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam /
MBh, 5, 147, 35.2 tato 'vaśeṣaṃ tava jīvitasya sahānujasyaiva bhavennarendra //
MBh, 5, 149, 45.2 akṣauhiṇīpatīṃścānyānnarendrān dṛḍhavikramān //
MBh, 5, 149, 75.2 tadvidhāni narendrāṇāṃ kārayāmāsa keśavaḥ //
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 5, 182, 11.1 tāścāpyugrāścarmaṇā vārayitvā khaḍgenājau pātitā me narendra /
MBh, 5, 191, 20.1 jānatāpi narendreṇa khyāpanārthaṃ parasya vai /
MBh, 5, 192, 6.1 saṃbandhakaṃ caiva samarthya tasmin dāśārṇake vai nṛpatau narendra /
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, 22, 6.2 pradakṣiṇaṃ cainam upācaranti maharṣayaḥ saṃstutibhir narendram //
MBh, 6, 42, 7.1 narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 55, 85.1 nihatya sarvān dhṛtarāṣṭraputrāṃs tatpakṣiṇo ye ca narendramukhyāḥ /
MBh, 6, 55, 112.2 nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām //
MBh, 6, 55, 129.2 yayau narendraiḥ saha sodaraiśca samāptakarmā śibiraṃ niśāyām /
MBh, 6, 59, 4.2 athānantam apāraṃ ca narendrastimitahradam //
MBh, 6, 78, 7.2 narendrāṇāṃ mahārāja samājagmuḥ pitāmaham //
MBh, 6, 92, 73.1 narendracūḍāmaṇibhir vicitraiśca mahādhanaiḥ /
MBh, 6, 95, 53.1 narendranāgāśvasamākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 102, 77.1 mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān /
MBh, 6, 108, 13.1 vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye /
MBh, 6, 110, 18.2 ūrubhiśca narendrāṇāṃ samāstīryata medinī //
MBh, 7, 56, 27.1 śvo narendrasahasrāṇi rājaputraśatāni ca /
MBh, 7, 69, 9.1 sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara /
MBh, 7, 121, 39.1 tatastasya narendrasya putramūrdhani bhūtalam /
MBh, 7, 138, 34.2 gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra //
MBh, 7, 151, 21.1 te cāpi sarve pravarā narendrā mahābalā varmiṇaścarmiṇaśca /
MBh, 7, 154, 9.2 vidhvaṃsayāmāsa raṇe narendra vaikartanaḥ śatrugaṇāvamardī //
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 8, 5, 1.3 narendraḥ kiṃcid āśvasto dvijaśreṣṭha kim abravīt //
MBh, 8, 6, 10.1 evam ukte narendreṇa narasiṃhā yuyutsavaḥ /
MBh, 8, 14, 49.1 cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ /
MBh, 8, 47, 12.1 sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya /
MBh, 8, 47, 14.2 sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃś ca sarvān //
MBh, 8, 49, 87.1 tvaṃ devitā tvatkṛte rājyanāśas tvatsaṃbhavaṃ vyasanaṃ no narendra /
MBh, 8, 51, 62.1 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada /
MBh, 8, 54, 5.2 ghoro ninādaḥ prababhau narendra vajrāhatānām iva parvatānām //
MBh, 8, 54, 6.1 te vadhyamānāś ca narendramukhyā nirbhinnā vai bhīmasenapravekaiḥ /
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 8, 61, 4.1 hayāḥ sasūtāś ca hatā narendra cūrṇīkṛtaś cāsya rathaḥ patantyā /
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 8, 68, 12.1 avadhyakalpā nihatā narendrās tavārthakāmā yudhi pāṇḍaveyaiḥ /
MBh, 8, 68, 33.1 taṃ droṇaputrapramukhā narendrāḥ sarve samāśvāsya saha prayānti /
MBh, 9, 1, 52.1 prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ /
MBh, 9, 3, 5.1 abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge /
MBh, 9, 8, 22.1 ūrubhiśca narendrāṇāṃ vinikṛttair mahāhave /
MBh, 9, 15, 6.1 draupadeyā narendrāṃśca bhūyiṣṭhaṃ samavārayan /
MBh, 9, 16, 8.1 tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham /
MBh, 9, 16, 25.2 chittvā dhanur vegavatā śareṇa dvābhyām avidhyat subhṛśaṃ narendram //
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 9, 59, 4.1 tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ /
MBh, 9, 61, 32.2 udakrośanmaheṣvāsā narendra vijitārayaḥ //
MBh, 11, 1, 21.3 śokāpahaṃ narendrasya saṃjayo vākyam abravīt //
MBh, 12, 12, 36.2 nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha //
MBh, 12, 27, 2.2 tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge //
MBh, 12, 31, 7.1 āvām asya narendrasya gṛhe paramapūjitau /
MBh, 12, 50, 36.1 sa pāṇḍaveyasya manaḥsamutthitaṃ narendra śokaṃ vyapakarṣa medhayā /
MBh, 12, 56, 5.2 narendradharmo lokasya tathā pragrahaṇaṃ smṛtam //
MBh, 12, 57, 14.2 vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param //
MBh, 12, 57, 26.2 evaṃ kṛtvā narendro hi na khedam iha vindati //
MBh, 12, 58, 13.1 utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata /
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 86, 33.2 aviśvāso narendrāṇāṃ guhyaṃ paramam ucyate //
MBh, 12, 120, 12.1 ucchritān āśrayet sphītānnarendrān acalopamān /
MBh, 12, 121, 50.2 jñeyo na sa narendrastho daṇḍapratyaya eva ca //
MBh, 12, 126, 42.2 tathā narendra dhaninām āśā kṛśatarī mayā //
MBh, 12, 161, 48.2 niśamya tāṃ pārthiva pārthabhāṣitāṃ giraṃ narendrāḥ praśaśaṃsur eva te /
MBh, 12, 280, 23.2 garīyasaḥ pūjayed ātmaśaktyā satyena śīlena sukhaṃ narendra //
MBh, 12, 285, 28.2 ahaṃ hi paśyāmi narendra devaṃ viśvasya viṣṇuṃ jagataḥ pradhānam //
MBh, 12, 290, 103.2 yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra //
MBh, 12, 296, 36.2 jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra //
MBh, 12, 296, 40.1 pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 306, 82.1 brahmādīnāṃ khecarāṇāṃ kṣitau ca ye cādhastāt saṃvasante narendra /
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 308, 76.2 pratyādiṣṭā narendreṇa sulabhā na vyakampata //
MBh, 13, 10, 40.1 tato 'bravīnnarendraṃ sa purodhā bharatarṣabha /
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 52, 30.2 saṃviveśa narendrastu sapatnīkaḥ sthito 'bhavat //
MBh, 13, 54, 19.1 tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā /
MBh, 13, 57, 38.2 dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke //
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 83, 1.3 viśeṣeṇa narendrāṇām iti dharmam avekṣatām //
MBh, 13, 83, 2.3 bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ //
MBh, 13, 96, 6.1 jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra /
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 105, 12.3 anyacca vittaṃ vividhaṃ narendra kiṃ brāhmaṇasyeha dhanena kṛtyam //
MBh, 13, 105, 25.2 yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra /
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 10, 3.2 tato gatvā dhṛtarāṣṭro narendraṃ provācedaṃ vacanaṃ vāsavasya /
MBh, 14, 10, 3.3 gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha tvām āgataṃ vaktukāmaṃ narendra //
MBh, 14, 10, 16.2 vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram /
MBh, 14, 10, 23.3 yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ //
MBh, 14, 10, 27.1 ityuktāste cakrur āśu pratītā divaukasaḥ śakravākyānnarendra /
MBh, 14, 10, 28.1 eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ /
MBh, 14, 10, 35.2 tat tvaṃ samādāya narendra vittaṃ yajasva devāṃstarpayāno vidhānaiḥ //
MBh, 14, 63, 16.1 śrutvā tu teṣāṃ dvijasattamānāṃ kṛtopavāsā rajanīṃ narendrāḥ /
MBh, 14, 75, 1.3 arjunasya narendreṇa vṛtreṇeva śatakratoḥ //
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 88, 3.1 ityuktaḥ sa tathā cakre narendreṇa yaśasvinā /
MBh, 14, 90, 29.2 narendrābhigatā devān yathā saptarṣayo divi //
MBh, 15, 3, 15.1 dhṛtyā tuṣṭo narendrasya gāndhārī vidurastathā /
MBh, 15, 21, 5.2 saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ //
MBh, 15, 21, 13.1 yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre /
MBh, 15, 32, 16.2 sarvā bhavadbhiḥ paripṛcchyamānā narendrapatnyaḥ suviśuddhasattvāḥ //
MBh, 17, 3, 16.3 yudhiṣṭhiraṃ prītiyukto narendraṃ ślakṣṇair vākyaiḥ saṃstavasamprayuktaiḥ //
Manusmṛti
ManuS, 9, 249.2 narendrās tridivaṃ yānti prajāpālanatatparāḥ //
Rāmāyaṇa
Rām, Bā, 7, 13.2 hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā //
Rām, Bā, 10, 26.2 praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā //
Rām, Bā, 12, 23.2 dākṣiṇātyān narendrāṃś ca samastān ānayasva ha //
Rām, Bā, 15, 28.1 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ /
Rām, Bā, 61, 10.2 paśubhūtā narendrasya tṛptim agneḥ prayacchata //
Rām, Bā, 67, 19.1 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ /
Rām, Bā, 68, 6.1 vacanāc ca narendrasya sā senā caturaṅgiṇī /
Rām, Bā, 68, 12.1 śvaḥ prabhāte narendrendra nirvartayitum arhasi /
Rām, Bā, 69, 5.1 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ /
Rām, Bā, 69, 6.1 ājñayā tu narendrasya ājagāma kuśadhvajaḥ //
Rām, Ay, 2, 3.1 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam /
Rām, Ay, 3, 32.2 narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ //
Rām, Ay, 5, 21.2 samiyāya narendreṇa śakreṇeva bṛhaspatiḥ //
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 31, 6.2 ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam //
Rām, Ay, 34, 16.1 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ /
Rām, Ay, 37, 28.1 taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram /
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 51, 21.1 abhigamya tam āsīnaṃ narendram abhivādya ca /
Rām, Ay, 52, 10.1 iti sūto narendreṇa coditaḥ sajjamānayā /
Rām, Ay, 53, 6.1 līnapuṣkarapattrāś ca narendra kaluṣodakāḥ /
Rām, Ay, 70, 13.1 ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ /
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 95, 15.1 niṣpradhānām anekāgrāṃ narendreṇa vinākṛtām /
Rām, Ay, 99, 19.2 catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam //
Rām, Ay, 106, 24.2 tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva //
Rām, Ay, 110, 40.2 samavāye narendrāṇāṃ pūrvam āmantrya pārthivān //
Rām, Ār, 2, 16.1 paśya saumya narendrasya janakasyātmasambhavām /
Rām, Ār, 16, 15.1 niyogāt tu narendrasya pitur mātuś ca yantritaḥ /
Rām, Ār, 31, 8.2 asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ //
Rām, Ār, 36, 3.2 svayaṃ gatvā daśarathaṃ narendram idam abravīt //
Rām, Ār, 44, 35.1 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm /
Rām, Ār, 61, 16.1 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
Rām, Ki, 27, 33.1 vṛttā yātrā narendrāṇāṃ senā pratinivartate /
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 30, 4.2 haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu //
Rām, Ki, 35, 10.1 anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha /
Rām, Ki, 41, 50.1 dṛṣṭāyāṃ tu narendrasya patnyām amitatejasaḥ /
Rām, Yu, 38, 6.2 adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha //
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 55, 114.2 utpāṭayāmāsa kareṇa vṛkṣaṃ tato 'bhidudrāva raṇe narendram //
Rām, Yu, 115, 42.2 caraṇābhyāṃ narendrasya yojayāmāsa dharmavit //
Rām, Yu, 116, 61.2 muktāhāraṃ narendrāya dadau śakrapracoditaḥ //
Rām, Utt, 19, 1.2 nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ //
Rām, Utt, 19, 9.2 niṣkrāmat tannarendrasya balaṃ rakṣovadhodyatam //
Rām, Utt, 19, 12.1 so 'paśyata narendrastu naśyamānaṃ mahad balam /
Rām, Utt, 19, 13.2 āsasāda narendrāstaṃ rāvaṇaṃ krodhamūrchitaḥ //
Rām, Utt, 24, 1.2 jahre pathi narendrarṣidevagandharvakanyakāḥ //
Rām, Utt, 32, 24.2 narendraṃ paśyate rājā rākṣasānāṃ tadārjunam //
Rām, Utt, 40, 5.1 nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā /
Rām, Utt, 41, 17.2 atyakrāmannarendrasya rāghavasya mahātmanaḥ //
Rām, Utt, 43, 13.1 ājñaptāstu narendreṇa kumārāḥ śuklavāsasaḥ /
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 49, 17.1 yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā /
Saundarānanda
SaundĀ, 2, 60.1 sa tau saṃvardhayāmāsa narendraḥ parayā mudā /
SaundĀ, 2, 63.1 tatastayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca /
SaundĀ, 5, 3.1 buddhastatastatra narendramārge sroto mahadbhaktimato janasya /
SaundĀ, 5, 43.1 yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca /
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.1 narendramantriputrāṇāṃ caturvidyārthavedinām /
BKŚS, 3, 126.2 didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam //
BKŚS, 6, 2.1 putrajanma narendrasya jagataḥ sukhajanma ca /
BKŚS, 6, 33.1 yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabham ucchrayitāgrahastam /
BKŚS, 10, 30.2 abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 11, 43.2 pakṣapātān narendreṇa dṛṣṭā madanamañjukā //
BKŚS, 12, 2.2 tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 14, 28.2 gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātum agād vanaṃ narendraḥ //
BKŚS, 14, 106.2 vidyādharanarendro 'yaṃ kartā vāntaviṣān iti //
BKŚS, 14, 107.2 vidyādharanarendraḥ syād uta na syād asāv iti //
BKŚS, 18, 422.2 sindūrapāṭalitakhaṇḍanaṭair naṭadbhir nagnāṭakair api narendrapatheṣu gītam //
BKŚS, 18, 607.2 gatvā narendram adrākṣaṃ surendram iva bhāsvaram //
BKŚS, 18, 611.1 narendraparivāreṇa pratītenāvṛtas tataḥ /
BKŚS, 27, 57.2 samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito narendraḥ //
Daśakumāracarita
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 3, 24.1 tayośca satorna dāyādā narendrasya prasahyakāriṇo bhaveyuḥ iti pramanyur abhiruroda //
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 7, 44.0 āyasyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro na cāsti siddhiḥ iti //
DKCar, 2, 7, 44.0 āyasyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro na cāsti siddhiḥ iti //
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 8, 129.0 tadaṅganāsu cānekāpadeśapūrvam apācarannarendraḥ //
Harivaṃśa
HV, 23, 154.2 prabhāveṇa narendrasya prajā dharmeṇa rakṣataḥ //
Kirātārjunīya
Kir, 2, 16.2 dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ //
Kir, 2, 58.2 tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ //
Kir, 3, 10.2 udāracetā giram ityudārāṃ dvaipāyanenābhidadhe narendraḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 4.2 sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt //
KātySmṛ, 1, 7.2 tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ //
KātySmṛ, 1, 21.1 duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 na stūyase narendra tvaṃ dadāsīti kadācana /
Kūrmapurāṇa
KūPur, 1, 38, 11.2 śālmaleśaṃ vapuṣmantaṃ narendramabhiṣiktavān //
Laṅkāvatārasūtra
LAS, 2, 172.2 adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam /
Liṅgapurāṇa
LiPur, 1, 66, 71.1 yāvannarendrapravaraḥ kauravo janamejayaḥ /
LiPur, 1, 82, 53.2 narendraścaiva yakṣeśā vyapohantu malaṃ mama //
Matsyapurāṇa
MPur, 31, 17.1 pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te /
MPur, 38, 20.2 vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra //
MPur, 39, 5.1 tasmād evaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma /
MPur, 42, 1.2 pṛcchāmyahaṃ vasumānauṣadaśviryadyasti loko divi mahyaṃ narendra /
MPur, 42, 5.3 nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu //
MPur, 42, 7.2 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra /
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 69, 64.2 tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti //
MPur, 93, 80.1 grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ /
MPur, 115, 3.1 śrutvā rūpaṃ narendrasya budhaputrasya keśava /
Nāradasmṛti
NāSmṛ, 2, 1, 74.2 ādhyādīny api jīryante strīnarendradhanād ṛte //
NāSmṛ, 2, 1, 75.1 strīdhanaṃ ca narendrāṇāṃ na kadācana jīryate /
Nāṭyaśāstra
NāṭŚ, 2, 66.1 jayāvaho narendrasya tathā tvamacalo bhava /
Suśrutasaṃhitā
Su, Cik., 18, 6.2 vidārya vā pakvamapohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 28, 21.2 sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe //
Su, Ka., 5, 61.2 trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ //
Su, Utt., 47, 48.1 yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ /
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Viṣṇupurāṇa
ViPur, 1, 13, 73.2 strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi /
ViPur, 2, 1, 13.1 śālmale ca vapuṣmantaṃ narendram abhiṣiktavān /
ViPur, 2, 16, 7.3 adhirūḍho narendro 'yaṃ parilokastathetaraḥ //
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 3, 1, 23.2 narendrāḥ sumahāvīryā babhūvurmunisattama //
ViPur, 3, 15, 24.2 śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ //
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 1, 71.2 sīradhvajāya sphaṭikācalābhavakṣaḥsthalāyātuladhīr narendraḥ //
ViPur, 4, 2, 44.2 nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ /
ViPur, 4, 2, 48.2 narendra kasmāt samupaiṣi cintām /
ViPur, 4, 24, 127.2 katham eṣa narendrāṇāṃ moho buddhimatām api /
ViPur, 5, 1, 1.2 kathameṣa narendrāṇāṃ moho buddhimatāmapi /
ViPur, 6, 7, 98.2 narendra gadituṃ śakyam api vijñeyavedibhiḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 308.1 grahādhīnā narendrāṇām ucchrāyāḥ patanāni ca /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 41.1 niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat /
BhāgPur, 4, 22, 37.1 tattvaṃ narendra jagatāmatha tasthūṣāṃ ca dehendriyāsudhiṣaṇātmabhir āvṛtānām /
BhāgPur, 11, 3, 35.5 saṃjīvitāni tad avehi paraṃ narendra //
Bhāratamañjarī
BhāMañj, 1, 177.1 taṃ rakṣasi narendraṃ cenmayā dagdhaṃ mahādrumam /
BhāMañj, 1, 577.2 unmādinīṃ sapadi madranarendraputrīṃ kelīpalāśaśayanaṃ vijane nināya //
BhāMañj, 1, 970.1 punaruktena śāpena taṃ narendramathāvṛtam /
BhāMañj, 1, 1035.1 narendracandrāḥ karpūrapūraśubhrayaśastviṣām /
BhāMañj, 1, 1296.1 pṛthvī rakṣāmaṇeryasya mūlyamalpaṃ narendratā /
BhāMañj, 5, 99.2 iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe //
BhāMañj, 5, 481.2 iti pṛṣṭo narendreṇa saṃjayaḥ pratyabhāṣata //
BhāMañj, 5, 593.1 ambāmbikāmbālikā ca tā narendra pramāthinaḥ /
BhāMañj, 6, 421.2 bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva //
BhāMañj, 7, 337.1 vidruteṣu narendreṣu bhagne gajaghaṭāvane /
BhāMañj, 7, 616.1 dīpadīptā narendrāṇāṃ ratnābharaṇarociṣaḥ /
BhāMañj, 10, 7.2 narendrasūcanabhayātprayayurgautamādayaḥ //
BhāMañj, 12, 8.1 narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye /
BhāMañj, 13, 972.2 iti pṛṣṭo narendreṇa punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1031.2 iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ //
BhāMañj, 13, 1342.1 iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ /
BhāMañj, 14, 186.1 pūjayitvā narendreṇa mānārheṣvatha rājasu /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
Garuḍapurāṇa
GarPur, 1, 64, 7.2 putraṃ prasūyate nārī narendraṃ labhate patim //
Hitopadeśa
Hitop, 2, 85.15 ājñābhaṅgo narendrāṇāṃ brāhmaṇānām anādaraḥ /
Kathāsaritsāgara
KSS, 3, 5, 47.2 devadāso narendrāgre kṛtsnam udgirati sma tam //
KSS, 3, 6, 228.1 kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
KSS, 4, 1, 34.1 ataś caṇḍamahāsenasutā devī narendra sā /
KSS, 6, 2, 65.2 sāsya bhūmir narendrasya dyaur meruśikharairiva //
Rasaprakāśasudhākara
RPSudh, 11, 88.2 vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam //
Rasaratnasamuccaya
RRS, 1, 7.2 mahādevo narendraśca vāsudevo harīśvaraḥ //
Rasārṇava
RArṇ, 15, 87.2 mūṣāmadhye vinikṣipya narendrarasasaṃyutam /
Śukasaptati
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Kokilasaṃdeśa
KokSam, 1, 45.1 yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām /
Rasārṇavakalpa
RAK, 1, 64.2 gopanīyaṃ rasadhātumuttamaṃ bho narendra kuru hemavartanam //
RAK, 1, 394.2 narendra surayā siktaṃ tāraṃ bhavati śobhanam //
RAK, 1, 405.1 narendra surayā siktaṃ śulvaṃ tāraṃ karoti ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 40.1 buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 61.1 yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra /
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 65.1 jātismarā narendrasya saṃjātā bhavataḥ kule /
SkPur (Rkh), Revākhaṇḍa, 142, 67.1 yānīha dattāni purā narendrair dānāni dharmārthayaśaskarāṇi /
SkPur (Rkh), Revākhaṇḍa, 162, 5.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 174, 4.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //
SkPur (Rkh), Revākhaṇḍa, 189, 40.2 ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām //