Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
Mahābhārata
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 6, 55, 129.2 yayau narendraiḥ saha sodaraiśca samāptakarmā śibiraṃ niśāyām /
Rāmāyaṇa
Rām, Ay, 2, 3.1 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam /
Rām, Yu, 38, 6.2 adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha //
Bhāratamañjarī
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 67.1 yānīha dattāni purā narendrair dānāni dharmārthayaśaskarāṇi /
SkPur (Rkh), Revākhaṇḍa, 162, 5.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 174, 4.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ naraḥ //