Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 64, 25.1 tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ /
MBh, 1, 112, 28.2 dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara //
MBh, 1, 121, 10.2 pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ //
MBh, 1, 154, 21.1 pārṣato drupado nāma chatravatyāṃ nareśvaraḥ /
MBh, 1, 157, 16.33 te tatra vividhaṃ dānaṃ vijayārthe nareśvarāḥ /
MBh, 1, 161, 15.1 yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara /
MBh, 1, 175, 14.1 te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ /
MBh, 1, 192, 19.2 duryodhanam avijñānāt prajñācakṣur nareśvaraḥ //
MBh, 1, 204, 30.3 etad vistarataḥ sarvam ākhyātaṃ te nareśvara /
MBh, 1, 221, 2.2 jaritā duḥkhasaṃtaptā vilalāpa nareśvara //
MBh, 2, 11, 54.2 śastrapratāpena jitā dvīpāḥ sapta nareśvara //
MBh, 2, 11, 57.1 prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ /
MBh, 3, 51, 5.2 nyavedayata na svasthāṃ damayantīṃ nareśvara //
MBh, 3, 53, 9.1 astyupāyo mayā dṛṣṭo nirapāyo nareśvara /
MBh, 3, 53, 11.1 tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara /
MBh, 3, 80, 37.1 yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara /
MBh, 3, 158, 51.2 devatānām abhūn mantraḥ kuśavatyāṃ nareśvara /
MBh, 3, 242, 18.2 mudā paramayā yuktāḥ prītyā cāpi nareśvara //
MBh, 3, 243, 4.1 evaṃ tatrābruvan kecid vātikās taṃ nareśvaram /
MBh, 4, 9, 15.2 tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ /
MBh, 4, 65, 20.1 na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara /
MBh, 5, 39, 29.2 tvayā tat kulavṛddhena pratyāneyaṃ nareśvara //
MBh, 5, 59, 1.2 saṃjayasya vacaḥ śrutvā prajñācakṣur nareśvaraḥ /
MBh, 5, 65, 1.3 tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ //
MBh, 5, 87, 13.1 abhyāgacchati dāśārhe prajñācakṣur nareśvaraḥ /
MBh, 5, 112, 19.1 yāvanti romāṇi haye bhavanti hi nareśvara /
MBh, 5, 191, 8.1 anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram /
MBh, 6, 7, 26.1 tasya śailasya śikharāt kṣīradhārā nareśvara /
MBh, 6, 10, 18.1 rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara /
MBh, 6, 19, 14.2 eta tiṣṭhanti sāmātyāḥ prekṣakāste nareśvara //
MBh, 6, 71, 15.2 aśvatthāmā kṛpaścaiva cakṣur āstāṃ nareśvara //
MBh, 7, 5, 4.1 te sma sarve tava vacaḥ śrotukāmā nareśvara /
MBh, 8, 21, 40.2 āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ //
MBh, 8, 21, 41.2 niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ //
MBh, 8, 26, 30.3 drakṣyasy adyety avocad vai śalyaṃ karṇo nareśvara //
MBh, 9, 61, 25.1 sa savyasācī guptaste vijayī ca nareśvara /
MBh, 12, 24, 12.2 abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ //
MBh, 12, 25, 10.2 samānaṃ dharmakuśalāḥ sthāpayanti nareśvara //
MBh, 12, 56, 29.2 nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ //
MBh, 12, 59, 131.1 daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara /
MBh, 12, 65, 29.2 devāśca bahu manyante dharmakāmaṃ nareśvaram //
MBh, 12, 121, 35.1 vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara /
MBh, 12, 125, 23.1 padātir baddhanistriṃśo dhanvī bāṇī nareśvara /
MBh, 12, 293, 23.2 na tu granthasya tattvajño yathāvat tvaṃ nareśvara //
MBh, 12, 295, 6.2 ahaṃkārasya ca tathā buddhir vidyā nareśvara //
MBh, 12, 349, 2.1 tam abhikramya nāgendro matimān sa nareśvara /
MBh, 13, 4, 3.1 tasya putro mahān āsījjahnur nāma nareśvaraḥ /
MBh, 13, 103, 9.1 ityetāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ /
MBh, 13, 107, 90.1 samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara /
MBh, 13, 112, 25.2 annam aśnanti ye devāḥ śarīrasthā nareśvara /
MBh, 14, 56, 7.2 tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara //
MBh, 14, 56, 17.2 kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara /
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
Rāmāyaṇa
Rām, Bā, 10, 9.1 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ /
Rām, Bā, 58, 5.1 hastaprāptam ahaṃ manye svargaṃ tava nareśvara /
Rām, Bā, 59, 12.2 paśya me tapaso vīryaṃ svārjitasya nareśvara //
Rām, Bā, 59, 15.1 uktavākye munau tasmin saśarīro nareśvaraḥ /
Rām, Bā, 60, 7.2 arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara //
Rām, Bā, 60, 21.1 gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ /
Rām, Ay, 4, 8.2 prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram //
Rām, Ay, 46, 18.1 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
Rām, Yu, 12, 22.1 tatastu sugrīvavaco niśamya taddharīśvareṇābhihitaṃ nareśvaraḥ /
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 43, 18.2 bhavadbhiśca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ //
Rām, Utt, 43, 19.2 sambhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ //
Rām, Utt, 53, 2.2 bhayaṃ naḥ śṛṇu yanmūlaṃ deśasya ca nareśvara //
Rām, Utt, 59, 15.2 punar evāgamacchrīmān imaṃ lokaṃ nareśvaraḥ //
Rām, Utt, 77, 9.2 vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara //
Harivaṃśa
HV, 7, 47.2 pūrṇaṃ yugasahasraṃ hi paripālyā nareśvaraiḥ /
HV, 8, 9.1 prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ nareśvara /
HV, 18, 8.1 vibhrājas tv aṇuhaṃ rājye sthāpayitvā nareśvaraḥ /
HV, 26, 16.2 bhāryām uvāca saṃtrāsāt snuṣeti sa nareśvaraḥ //
Kūrmapurāṇa
KūPur, 1, 5, 13.2 pūrṇaṃ yugasahasraṃ vai paripālyā nareśvaraiḥ //
KūPur, 1, 27, 15.1 vakṣyāmi te samāsena yugadharmān nareśvara /
KūPur, 1, 28, 7.2 bhrūṇahatyā vīrahatyā prajāyete nareśvara //
Matsyapurāṇa
MPur, 21, 19.2 kimapyāśaṅkya manasā tamapṛcchannareśvaram //
MPur, 44, 3.3 tṛptimekāṃ prayacchasva ādityo'haṃ nareśvara //
MPur, 60, 47.1 nārī vā kurute vāpi kumārī vā nareśvara /
MPur, 112, 14.1 yo daridrairapi vidhiḥ śakyaḥ prāptuṃ nareśvara /
Viṣṇupurāṇa
ViPur, 1, 13, 61.1 satyavāg dānaśīlo 'yaṃ satyasaṃdho nareśvaraḥ /
ViPur, 2, 1, 22.2 ityetāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ //
ViPur, 2, 14, 18.1 putraścetparamārthākhyaḥ so 'pyanyasya nareśvara /
ViPur, 2, 15, 5.2 sa ṛbhustarkayāmāsa nidāghasya nareśvara //
ViPur, 2, 16, 1.2 ṛbhurvarṣasahasre tu samatīte nareśvara /
ViPur, 2, 16, 5.2 bho vipra janasaṃmardo mahāneṣa nareśvare /
ViPur, 3, 2, 19.2 sāvarṇestu manoḥ putrā bhaviṣyanti nareśvarāḥ //
ViPur, 3, 8, 16.2 toṣyate tena govindaḥ puruṣeṇa nareśvara //
ViPur, 3, 8, 36.1 maitryaspṛhā tathā tadvadakārpaṇyaṃ nareśvara /
ViPur, 3, 9, 20.2 tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvara //
ViPur, 3, 9, 21.2 bhikṣābalipradānaṃ ca śastamasya nareśvara //
ViPur, 3, 11, 8.1 tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara //
ViPur, 3, 11, 49.2 yakṣmāṇaṃ ca samuddiśya baliṃ dadyānnareśvara //
ViPur, 3, 11, 69.2 praviśyātithimete vai bhuñjante 'nnaṃ nareśvara //
ViPur, 3, 11, 77.3 puṇyagandhadharaḥ śastamālyadhārī nareśvara //
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 11, 82.1 nāsandīsaṃsthite pātre nādeśe ca nareśvara /
ViPur, 3, 11, 84.2 bhuñjītoddhṛtasārāṇi na kadācinnareśvara //
ViPur, 3, 12, 8.1 nāvagāhejjalaughasya vegamagre nareśvara /
ViPur, 3, 12, 17.2 na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara //
ViPur, 3, 14, 3.1 māsi māsyasite pakṣe pañcadaśyāṃ nareśvara /
ViPur, 3, 15, 44.1 pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara /
ViPur, 3, 16, 3.2 śastāni karmaṇyatyantatṛptidāni nareśvara //
ViPur, 3, 16, 7.1 akṛtāgrayaṇaṃ yacca dhānyajātaṃ nareśvara /
ViPur, 5, 23, 18.2 yatra śete mahāvīryo mucukundo nareśvaraḥ //
ViPur, 5, 24, 2.1 yathābhivāñchitāndivyānlokāngaccha nareśvara /
Abhidhānacintāmaṇi
AbhCint, 1, 36.2 megho dharaḥ pratiṣṭhaśca mahāsenanareśvaraḥ //
Bhāratamañjarī
BhāMañj, 1, 587.1 viveśa pāvakaṃ mādrī pariṣvajya nareśvaram /
BhāMañj, 1, 650.2 śilpibhiḥ kalpite mañce dhṛtarāṣṭro nareśvaraḥ //
BhāMañj, 1, 860.2 ūce kathānte pāñcāle svasti śrīmānnareśvaraḥ //
BhāMañj, 1, 1033.1 līlayā parisarpantī sā dadarśa nareśvarān /
BhāMañj, 1, 1051.1 ityuktavati pāñcāle rājaputre nareśvarāḥ /
BhāMañj, 1, 1120.2 kuntī pṛṣṭā samabhyetya tadevāha nareśvaram //
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1160.1 upāyairadhyaśakyāste jāne jetuṃ nareśvarāḥ /
BhāMañj, 5, 108.1 iti vādini gāṅgeye prajñācakṣurnareśvaraḥ /
BhāMañj, 5, 258.1 saṃjayenetyabhihite prajñācakṣurnareśvaraḥ /
BhāMañj, 5, 367.2 vrajanto balarūpeṇa punarjātā nareśvarāḥ //
BhāMañj, 5, 523.1 parikhāparirūḍhāni śibirāṇi nareśvarāḥ /
BhāMañj, 6, 214.1 tato nivṛtte saṃgrāme śibirāṇi nareśvarāḥ /
BhāMañj, 7, 293.1 tayā pratīpamabhyetya sa niṣpiṣṭo nareśvaraḥ /
BhāMañj, 7, 331.1 uktveti so 'vatīryāśu pādacārī nareśvarān /
BhāMañj, 8, 163.1 athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
BhāMañj, 8, 216.1 prāptaṃ rathena śūnyena dṛṣṭvā madranareśvaram /
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
BhāMañj, 12, 4.1 sa dīnaṃ patitaṃ bhūmau hataputraṃ nareśvaram /
BhāMañj, 13, 34.2 anye ca tatyajurvīrā bhāgaṃ bhāgaṃ nareśvarāḥ //
BhāMañj, 13, 103.2 so 'yācata sadācārabhraṃśabhīrurnareśvaram //
BhāMañj, 13, 259.1 śṛṇu putra yathā rājye virājante nareśvarāḥ /
BhāMañj, 13, 297.1 trātā dharmagatasyāsya yasmātkila nareśvaraḥ /
BhāMañj, 13, 342.1 sarvātmanā viśuddheṣu saciveṣu nareśvaraḥ /
BhāMañj, 13, 1062.1 pṛṣṭaḥ kimakṣaramiti prāha bhīṣmo nareśvaram /
BhāMañj, 13, 1099.2 vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 49.1 tāmragaṅgāmahimnāsau vānaro 'pi nareśvara /
Haribhaktivilāsa
HBhVil, 3, 156.2 tataḥ kalye samutthāya kuryān mūtraṃ nareśvara /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 10.2 evamuktastatastena devenāhaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 10, 38.2 nānyā kācittriloke 'pi ramaṇīyā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 22, 36.2 utpattikāraṇaṃ tāta viśalyāyā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 29, 29.1 agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 32, 21.1 indralokaṃ gataḥ śāpānmuktaḥ so 'pi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 35, 20.2 nikṣipya pūjayan devaṃ kṛtajāpyo nareśvara //
SkPur (Rkh), Revākhaṇḍa, 36, 16.2 tasmiṃstīrthe naraḥ snātvā vidhipūrvaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 42, 19.2 provāca sādhvasamanā yattacchṛṇu nareśvara //
SkPur (Rkh), Revākhaṇḍa, 54, 29.3 daśaikā ca kathaṃ śakyāstāḥ śṛṇuṣva nareśvara //
SkPur (Rkh), Revākhaṇḍa, 54, 31.2 śakro 'pi yadi taṃ kartuṃ sukhopāyaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 54, 48.1 ṛṣivākyena rājāsau śīghraṃ gatvā nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 1.2 māhātmyaṃ tīrthajaṃ dṛṣṭvā citraseno nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 13.2 adyaprabhṛti tiṣṭhāmaḥ śūlabhede nareśvara /
SkPur (Rkh), Revākhaṇḍa, 56, 4.2 gīrvāṇāstu gatāḥ sarve tasya mūrdhni nareśvara //
SkPur (Rkh), Revākhaṇḍa, 56, 124.1 uvāca śabaro bhāryāṃ yattacchṛṇu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 60, 67.1 pīḍito vṛddhabhāvena bhaktyā prīto nareśvara /
SkPur (Rkh), Revākhaṇḍa, 77, 5.1 vaidikaṃ laukikaṃ vāpi jāpyaṃ japtaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 37.1 āsakto 'sau sadā kālaṃ pāpadharmair nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 48.2 kṛtāñjalipuṭo bhūtvā brāhmaṇāya nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 78.1 so 'bhijñānaṃ tato dṛṣṭvā nītvāsthīni nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 85.2 naiva pāpakṣayaścāsya brāhmaṇasya nareśvara //
SkPur (Rkh), Revākhaṇḍa, 83, 91.1 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 105.1 marudgaṇāḥ sadā sādhyā yasyā dantā nareśvara /
SkPur (Rkh), Revākhaṇḍa, 85, 39.2 trasto nirīkṣate yāvaddiśaḥ sarvā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 85, 83.2 rūpyakhurāṃ kāṃsyadohāṃ svarṇaśṛṅgīṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 85, 85.2 satyalokamavāpnoti gopradāyī nareśvara //
SkPur (Rkh), Revākhaṇḍa, 88, 2.1 aṣṭamyāṃ ca site pakṣe caturdaśyāṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 91, 8.2 ghṛtena bodhayeddīpaṃ ṣaṣṭhyāṃ sa ca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 92, 14.2 pitṝṇāṃ paramaṃ guhyamidaṃ bhūmau nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 4.1 durlabhaṃ sarvajantūnāṃ vyāsatīrthaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 97, 39.1 lekhārthaṃ cintayitvā tu gṛhya vīryaṃ nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 48.2 evamuktvā tu sā tena dattātmānaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 70.2 tretāyugāvasāne tu dvāparādau nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 102.2 stotraṃ jagāda sahasā tannibodha nareśvara //
SkPur (Rkh), Revākhaṇḍa, 131, 36.1 mṛtaḥ kālena mahatā tatra tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 141, 1.3 yatra sā hariṇī siddhā vyādhabhītā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 146, 38.1 yadyevaṃ na bhavettāta lokasya tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 151, 20.1 tena tvaṃ susahāyena hatvā śatrūnnareśvara /
SkPur (Rkh), Revākhaṇḍa, 155, 4.2 śuklatīrthasya cotpattimākarṇaya nareśvara /
SkPur (Rkh), Revākhaṇḍa, 156, 1.2 nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara /
SkPur (Rkh), Revākhaṇḍa, 156, 16.2 uddharanti yathā puṇyaṃ śuklatīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 156, 22.2 māsopavāsaṃ yaḥ kuryāt tatra tīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 158, 9.1 so 'pi tatphalamāpnoti gataḥ svarge nareśvara /
SkPur (Rkh), Revākhaṇḍa, 161, 9.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva nareśvara //
SkPur (Rkh), Revākhaṇḍa, 177, 18.1 tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara /
SkPur (Rkh), Revākhaṇḍa, 179, 7.1 brahmacārī tu yo bhūtvā tatra tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 180, 73.1 akāmo vā sakāmo vā mṛtastatra nareśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 31.1 uttaraṃ paścimaṃ caiva dvīpāddvīpaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 182, 16.1 eva vivādaḥ sumahānsaṃjātaśca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 184, 3.1 tatra tīrthe tu yaḥ snātvā śāṭhyenāpi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 190, 21.1 candrahāsye naraḥ snātvā dvādaśyāṃ tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 194, 64.2 prājāpatyāś caturviṃśasahasrāṇi nareśvara //
SkPur (Rkh), Revākhaṇḍa, 198, 115.1 tasmiṃstīrthe tu yaḥ kaścid abhiyukto nareśvara /
SkPur (Rkh), Revākhaṇḍa, 206, 6.1 tataḥ kālena mahatā tviha loke nareśvara /
SkPur (Rkh), Revākhaṇḍa, 209, 41.2 bhāraṃ baddhvā tu sarveṣāṃ baṭūnāṃ ca nareśvara //
SkPur (Rkh), Revākhaṇḍa, 209, 145.2 itthaṃsa jāgaraṃ kṛtvā śivarātryāṃ nareśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 159.1 tasya tatroṣitasyaivaṃ niśīthe 'tha nareśvara /
SkPur (Rkh), Revākhaṇḍa, 210, 3.1 tataḥ prabhṛti vikhyātaṃ puṅkhatīrthaṃ nareśvara /