Occurrences

Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 157, 16.33 te tatra vividhaṃ dānaṃ vijayārthe nareśvarāḥ /
MBh, 1, 175, 14.1 te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ /
MBh, 5, 65, 1.3 tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ //
MBh, 8, 21, 40.2 āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ //
MBh, 8, 21, 41.2 niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ //
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
Rāmāyaṇa
Rām, Ay, 46, 18.1 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
Viṣṇupurāṇa
ViPur, 3, 2, 19.2 sāvarṇestu manoḥ putrā bhaviṣyanti nareśvarāḥ //
Bhāratamañjarī
BhāMañj, 1, 1051.1 ityuktavati pāñcāle rājaputre nareśvarāḥ /
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1160.1 upāyairadhyaśakyāste jāne jetuṃ nareśvarāḥ /
BhāMañj, 5, 367.2 vrajanto balarūpeṇa punarjātā nareśvarāḥ //
BhāMañj, 5, 523.1 parikhāparirūḍhāni śibirāṇi nareśvarāḥ /
BhāMañj, 6, 214.1 tato nivṛtte saṃgrāme śibirāṇi nareśvarāḥ /
BhāMañj, 13, 34.2 anye ca tatyajurvīrā bhāgaṃ bhāgaṃ nareśvarāḥ //
BhāMañj, 13, 259.1 śṛṇu putra yathā rājye virājante nareśvarāḥ /