Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 1.41 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 2, 0, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 2, 18, 12.2 mama kāryaṃ jagatkāryaṃ tathā kuru narottama //
MBh, 3, 193, 9.2 nyavārayad ameyātmā samāsādya narottamam //
MBh, 4, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 109, 4.1 atra nārāyaṇaḥ kṛṣṇo jiṣṇuścaiva narottamaḥ /
MBh, 5, 117, 12.2 caturthaṃ janayatvekaṃ bhavān api narottama //
MBh, 5, 149, 47.1 evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ /
MBh, 6, 71, 32.1 te vadhyamānā droṇena bhīṣmeṇa ca narottama /
MBh, 6, 74, 33.1 chinnahastā vikavacā videhāśca narottamāḥ /
MBh, 6, 101, 9.2 śikṣitair yuddhakuśalair upetānāṃ narottamaiḥ //
MBh, 7, 86, 15.1 evaṃ tvayi samādhāya dharmarājaṃ narottamam /
MBh, 7, 88, 11.2 ūrubhiḥ pṛthivī channā manujānāṃ narottama //
MBh, 7, 100, 10.1 pārthivānāṃ sametānāṃ bahūnyāsannarottama /
MBh, 7, 110, 26.2 tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama //
MBh, 7, 134, 78.1 tān vāraya mahābāho kekayāṃśca narottama /
MBh, 7, 143, 9.2 jaghāna caturo vāhān sārathiṃ ca narottamaḥ //
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 8, 63, 33.1 saritaḥ sāgarāś caiva girayaś ca narottama /
MBh, 9, 17, 34.1 rathinaḥ patamānāśca vyadṛśyanta narottama /
MBh, 9, 56, 65.1 tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam /
MBh, 12, 11, 28.2 praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama //
MBh, 12, 284, 31.1 sukhe tu vartamāno vai duḥkhe vāpi narottama /
MBh, 13, 96, 54.2 sa gacched brahmaṇo lokam avyayaṃ ca narottama //
MBh, 13, 107, 79.1 anyad eva bhaved vāsaḥ śayanīye narottama /
MBh, 13, 107, 123.1 varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama /
MBh, 14, 15, 13.2 bhīmasenaprabhāvena yamayośca narottama //
Rāmāyaṇa
Rām, Bā, 59, 33.2 jagmur yathāgataṃ sarve yajñasyānte narottama //
Agnipurāṇa
AgniPur, 2, 5.2 kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama //
Harivaṃśa
HV, 6, 22.2 alābupātram ādāya viṣaṃ kṣīraṃ narottama //
HV, 6, 33.2 vatsaṃ citrarathaṃ kṛtvā śucīn gandhān narottama //
Kūrmapurāṇa
KūPur, 1, 34, 35.1 tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama /
Liṅgapurāṇa
LiPur, 1, 69, 35.2 aśvamedhaṃ sa putrārthamājahāra narottamaḥ //
Matsyapurāṇa
MPur, 1, 2.3 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
Bhāratamañjarī
BhāMañj, 5, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 6, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 7, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 8, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 9, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 10, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 11, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 12, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 14, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 15, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 16, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 17, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 19, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
Garuḍapurāṇa
GarPur, 1, 1, 1.5 oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 70.1 viśvāmitraṃ tadā vākyam abruvaṃs te narottama /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 25.1 arhanta he mahāvīra śākyasiṃha narottama /
SDhPS, 6, 26.1 avaśyamavasaraṃ jñātvā asmākaṃ pi narottama /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.1 nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.2 ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama //
SkPur (Rkh), Revākhaṇḍa, 20, 82.2 sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama //
SkPur (Rkh), Revākhaṇḍa, 29, 30.2 tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 33, 46.1 sarvapāpaharaḥ puṇyaḥ śrutamātro narottama /
SkPur (Rkh), Revākhaṇḍa, 35, 29.2 akṣayapuṇyam āpnoti tatra tīrthe narottama //
SkPur (Rkh), Revākhaṇḍa, 38, 33.2 saṃjātā viprapatnīnāṃ tadā tāsu narottama //
SkPur (Rkh), Revākhaṇḍa, 38, 76.1 eṣa te vidhir uddiṣṭas tasyotpattir narottama /
SkPur (Rkh), Revākhaṇḍa, 127, 2.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 156, 5.1 kārttikyāṃ tu viśeṣeṇa vaiśākhyāṃ ca narottama /
SkPur (Rkh), Revākhaṇḍa, 156, 9.1 yatra sthitaiḥ pradṛśyante vṛkṣāgrāṇi narottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 20.1 evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama /
SkPur (Rkh), Revākhaṇḍa, 180, 74.1 agnipraveśaṃ yaḥ kuryāt tatra tīrthe narottama /
SkPur (Rkh), Revākhaṇḍa, 190, 5.2 yā niṣṭhā jāyate teṣāṃ tāṃ śṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 195, 37.1 bhavaty aśeṣaduṣṭānāṃ nāśāyālaṃ narottama /
SkPur (Rkh), Revākhaṇḍa, 199, 7.1 atitejoraverdṛṣṭvā rājñī devī narottama /
SkPur (Rkh), Revākhaṇḍa, 214, 18.1 devamārgasya māhātmyaṃ bhaktyā śrutvā narottama /