Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 34.2 kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha //
BoCA, 4, 26.2 jānann api ca nīye 'haṃ tāneva narakānpunaḥ //
BoCA, 4, 35.1 bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ /
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 5, 4.2 sarve narakapālāś ca ḍākinyo rākṣasāstathā //
BoCA, 5, 7.1 śastrāṇi kena narake ghaṭitāni prayatnataḥ /
BoCA, 6, 47.2 yena yāsyanti narakān mayaivāmī hatā nanu //
BoCA, 6, 48.2 māmāśritya tu yāntyete narakān dīrghavedanān //
BoCA, 6, 50.1 bhavenmamāśayaguṇo na yāmi narakānyadi /
BoCA, 6, 72.2 manuṣyaduḥkhairnarakānmuktaścetkim abhadrakam //
BoCA, 6, 74.1 kopārthamevamevāhaṃ narakeṣu sahasraśaḥ /
BoCA, 6, 89.2 yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu //
BoCA, 6, 130.1 yasmān narakapālāś ca kṛpāvantaśca tadbalam /
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 7, 11.2 kiṃ punaḥ kṛtapāpasya tīvrān narakaduḥkhataḥ //
BoCA, 7, 68.2 smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyān narakān smaran //
BoCA, 8, 40.2 iha bandhavadhacchedairnarakādau paratra ca //
BoCA, 8, 71.2 tadarthamarjanāyāso narakādiṣu ca vyathā //
BoCA, 8, 82.1 avaśyaṃ ganturalpasya narakādiprapātinaḥ /
BoCA, 8, 84.2 kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ //
BoCA, 8, 126.1 ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate /
BoCA, 8, 171.2 tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ //
BoCA, 10, 7.2 sarobhirudyāmasarojagandhairbhavantu hṛdyāḥ narakapradeśāḥ //
BoCA, 10, 12.1 patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī /