Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 32.2 narakaṃ yāntyasandigdhamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 12, 7.1 pāpairanekairaśubhairvibaddhā bhramanti tāvannarakeṣu martyāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 11.1 bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 39.1 sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā /
SkPur (Rkh), Revākhaṇḍa, 20, 67.2 bālahatyāyuto vipraḥ pacyate narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 29, 5.1 svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 25.2 pitaraḥ pitāmahāstena uddhṛtā narakārṇavāt //
SkPur (Rkh), Revākhaṇḍa, 31, 9.1 pramādāt tasya lobhena patanti narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 43, 17.2 vimucya nānyathā pāpaḥ patate narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 43, 20.2 patanti narake ghore yathāndho girigahvare //
SkPur (Rkh), Revākhaṇḍa, 43, 22.2 aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 43, 23.1 pratyekaṃ vā patantyete magnā narakasāgare /
SkPur (Rkh), Revākhaṇḍa, 60, 29.1 bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti /
SkPur (Rkh), Revākhaṇḍa, 60, 32.1 viṇmūtradehāśca nimagnadehā bhramanti tāvannarakeṣu martyāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 97.2 narakasthā divaṃ yāntu procyeti praṇamed dvijān //
SkPur (Rkh), Revākhaṇḍa, 90, 105.2 avīcirnarako yatra yatra yāmalaparvatau //
SkPur (Rkh), Revākhaṇḍa, 92, 29.2 narake 'haṃ na yāsyāmi dvija janmani janmani //
SkPur (Rkh), Revākhaṇḍa, 95, 21.2 narakānmocayetpretānkumbhīpākapurogamān //
SkPur (Rkh), Revākhaṇḍa, 99, 19.2 kurvanpramocayetpretānnarakānnṛpanandana //
SkPur (Rkh), Revākhaṇḍa, 103, 12.2 punnāmanarakādbhadre jātamātreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 127.1 punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 15.2 kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param //
SkPur (Rkh), Revākhaṇḍa, 133, 28.2 ācchettā cāvamantā ca tānyeva narake vaset //
SkPur (Rkh), Revākhaṇḍa, 142, 62.2 narake tasya vāsaḥ syād yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 142, 66.2 ācchettā cānumantā ca tānyeva narake vaset //
SkPur (Rkh), Revākhaṇḍa, 146, 40.2 tataḥ svadharmacalanānnarake gamanaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 146, 60.2 rauravādiṣu sarveṣu narakeṣu vyavasthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 70.2 prīṇayennarakasthāṃstu taiḥ pitṝn nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 72.2 narakāduddharantyāśu japantaḥ pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 74.2 narakāduddharantyāśu japante pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 86.2 pibanpitṝn prīṇayati narakāduddhared dhunan //
SkPur (Rkh), Revākhaṇḍa, 146, 87.2 narakāduddharantyāśu patitān gotriṇas tathā //
SkPur (Rkh), Revākhaṇḍa, 155, 69.1 paśyantau vividhāṃ ghorāṃ narake lokayātanām /
SkPur (Rkh), Revākhaṇḍa, 155, 69.2 triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 155, 70.2 narako rauravastatra mahāraurava eva ca //
SkPur (Rkh), Revākhaṇḍa, 155, 72.2 narakau daṃśamaśakau tathā yamalaparvatau //
SkPur (Rkh), Revākhaṇḍa, 155, 82.1 peṣaṇaṃ narakaṃ yānti śoṣaṇaṃ jīvabandhanāt /
SkPur (Rkh), Revākhaṇḍa, 155, 84.1 patanaṃ jāyate puṃsāṃ narake kālasūtrake /
SkPur (Rkh), Revākhaṇḍa, 155, 86.1 patanti nātra sandeho narake te 'sthibhañjane /
SkPur (Rkh), Revākhaṇḍa, 155, 88.1 te yānti narakaṃ ghoraṃ tāmisraṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 90.1 narake te 'ndhatāmisre prapacyante narādhamāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 92.1 narake kṛmibhakṣye te patanti svātmapoṣakāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 94.1 narake pūyasampūrṇe kliśyante hyayutaṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 96.1 narake viṣasampūrṇe nimajjati durātmavān /
SkPur (Rkh), Revākhaṇḍa, 156, 16.1 na mātā na pitā bandhuḥ patanaṃ narakārṇave /
SkPur (Rkh), Revākhaṇḍa, 159, 2.2 na paśyati mahāghoraṃ narakadvārasaṃjñikam //
SkPur (Rkh), Revākhaṇḍa, 159, 49.2 nimajjennarake ghore yasyottāro na vidyate //
SkPur (Rkh), Revākhaṇḍa, 159, 51.1 narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 159, 52.2 mahāpātakayukto 'pi narakaṃ naiva paśyati //
SkPur (Rkh), Revākhaṇḍa, 159, 95.1 evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 159, 96.1 anena vidhinā kṛtvā na paśyennarakānnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 101.1 aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 159, 101.2 vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 171, 19.2 vrajanti narake ghore yānti te tvantyajāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 171, 20.1 punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti /
SkPur (Rkh), Revākhaṇḍa, 200, 5.2 uccāraṇād dhāraṇād vā narake patati dhruvam //
SkPur (Rkh), Revākhaṇḍa, 203, 5.1 narakād uddharaty āśu puruṣānekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 208, 3.2 punnāmno narakātputro 'smānayaṃ mocayiṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 8.2 patitānnarake ghore tārayanti pitṝṃs tu te //
SkPur (Rkh), Revākhaṇḍa, 209, 9.2 patanti narake ghore raurave pāpamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 46.2 dvijabandhanamātreṇa narako bhavati dhruvam //
SkPur (Rkh), Revākhaṇḍa, 209, 94.2 narakeṣu ca sarveṣu triṃśatkoṭiṣu saṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 209, 96.1 yatra te narakā ghorāstatra kṣeptuṃ gatāstataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 96.2 te tamādāya hi narake ghore rauravasaṃjñite //
SkPur (Rkh), Revākhaṇḍa, 209, 97.2 narakasthitabhūteṣu moktavyo naiṣa pāpakṛt //
SkPur (Rkh), Revākhaṇḍa, 209, 100.2 prasādaḥ kriyatāmāśu nīyatāṃ narake 'nyataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 102.1 evaṃ te kiṃkarāḥ sarve paryaṭannarakamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 209, 102.2 narake 'pi sthitis tasya nāsti pāpasya durmateḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 103.3 narake na sthitiryasya tasya kiṃ kriyatāṃ vada //
SkPur (Rkh), Revākhaṇḍa, 218, 57.1 tārayen narakādghorāt kulānāṃ śatamuttaram /
SkPur (Rkh), Revākhaṇḍa, 227, 4.2 patanti narake ghore prāhaivaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 28.1 narakāntakarī revā satīrthā viśvapāvanī /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.2 svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 22.2 narakāntakarī śaśvatsaṃśritā śarvanirmitā //