Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 50, 24.1 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam /
GarPur, 1, 50, 82.1 bhuṅkte sa yāti narakān sūkareṣveva jāyate /
GarPur, 1, 57, 4.1 raudre tu puṣkaradvīpe narakāḥ santi tāñchṛṇu /
GarPur, 1, 57, 7.2 śvabhojano 'thāpratiṣṭhoṣṇavīcir narakāḥ smṛtāḥ //
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 83, 59.1 kāṅkṣante pitaraḥ putrānnarakādbhayabhīravaḥ /
GarPur, 1, 84, 30.1 narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ /
GarPur, 1, 84, 42.1 avīciṃ narakaṃ prāptau muktau jātau ca piṇḍada /
GarPur, 1, 88, 9.2 mṛtasya narakaṃ tyaktvā kleśa evānyajanmani //
GarPur, 1, 96, 73.1 vasetsa narake ghore dināni paśuromataḥ /
GarPur, 1, 104, 1.2 narakāt patākodbhūtāt kṣayāt pāpasya karmaṇaḥ /
GarPur, 1, 105, 4.1 narakānyānti pāpā vai mahārauravarauravān /
GarPur, 1, 109, 3.1 varaṃ hi narake vāso na tu duścarite gṛhe /
GarPur, 1, 109, 3.2 narakātkṣīyate pāpaḥ kugṛhānna nivartate //
GarPur, 1, 112, 23.2 ayaśaścārthanāśaśca narake caiva pātanam //
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 124, 3.2 upoṣitaiḥ pūjitaḥ sannarakāt tarayet tathā //