Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haribhaktivilāsa
Haṃsadūta

Atharvaveda (Śaunaka)
AVŚ, 3, 4, 2.2 varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni //
AVŚ, 5, 23, 9.1 triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 6, 86, 3.1 samrāḍ asy asurāṇāṃ kakun manuṣyānām /
AVŚ, 7, 76, 3.2 nirāstaṃ sarvaṃ jāyānyam yaḥ kaś ca kakudi śritaḥ //
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
AVŚ, 9, 7, 5.0 śyenaḥ kroḍo 'ntarikṣaṃ pājasyaṃ bṛhaspatiḥ kakud bṛhatīḥ kīkasāḥ //
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 4, 6, 9.0 saṃ yajatrair aṅgānīti kakudi //
Jaiminīyabrāhmaṇa
JB, 1, 144, 2.0 tad ūrdhvam udaiṣad yathā pṛṣṭhaṃ yathā kakud evam //
Kāṭhakasaṃhitā
KS, 7, 4, 20.0 agnir mūrdhā divaḥ kakud iti //
KS, 9, 2, 14.0 agnir mūrdhā divaḥ kakud iti //
KS, 13, 7, 1.0 trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi //
KS, 13, 7, 4.0 yac chitikakudaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 2.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 11.0 yacchitikakuda upariṣṭāt //
Taittirīyasaṃhitā
TS, 1, 5, 5, 3.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
TS, 1, 5, 7, 10.1 agnir mūrdhā divaḥ kakud iti āha //
TS, 5, 2, 11, 1.2 bṛhaty uṣṇihā kakut sūcībhiḥ śimyantu tvā //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 12.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 13, 14.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 9.1 kakudo rājaputro dhruvagopo naivāragopo vā prāśnīyāt /
Śatapathabrāhmaṇa
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Ṛgveda
ṚV, 8, 44, 16.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
Mahābhārata
MBh, 7, 3, 6.1 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām /
Liṅgapurāṇa
LiPur, 2, 41, 4.1 grīvāṃ tu padmarāgeṇa kakudgomedakena ca /
Matsyapurāṇa
MPur, 122, 67.2 kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam //
Viṣṇupurāṇa
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 5, 14, 4.1 udagrakakudābhogaḥ pramāṇādduratikramaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 300.1 ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 121.2 viṣāṇī kakudindrākṣo bandhuro gopatistathā //
Garuḍapurāṇa
GarPur, 1, 101, 7.1 ākṛṣṇena imandevā agnirmūrdhā divaḥ kakut /
Haribhaktivilāsa
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
Haṃsadūta
Haṃsadūta, 1, 48.1 niviṣṭaḥ palyaṅke mṛdulataratūlīdhavalite trilokīlakṣmīṇāṃ kakudi darasācīkṛtatanuḥ /