Occurrences

Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Toḍalatantra
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 2, 1, 8.1 narmadāyai namaḥ prātar narmadāyai namo niśi /
ṚVKh, 2, 1, 8.1 narmadāyai namaḥ prātar narmadāyai namo niśi /
ṚVKh, 2, 1, 8.2 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
Mahābhārata
MBh, 2, 9, 18.2 kālindī vidiśā veṇṇā narmadā vegavāhinī //
MBh, 2, 28, 9.2 tatastair eva sahito narmadām abhito yayau //
MBh, 3, 80, 71.1 narmadām atha cāsādya nadīṃ trailokyaviśrutām /
MBh, 3, 83, 9.1 śoṇasya narmadāyāś ca prabhave kurunandana /
MBh, 3, 87, 2.2 pratyaksrotā nadī puṇyā narmadā tatra bhārata //
MBh, 3, 121, 15.3 vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm /
MBh, 3, 121, 18.3 vaiḍūryaparvataṃ dṛṣṭvā narmadām avatīrya ca //
MBh, 3, 186, 94.2 vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata //
MBh, 3, 212, 23.1 tamasā narmadā caiva nadī godāvarī tathā /
MBh, 6, 10, 13.2 godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm //
MBh, 12, 52, 32.2 puraśca paścācca yathā mahānadī purarkṣavantaṃ girim etya narmadā //
MBh, 13, 2, 18.1 taṃ narmadā devanadī puṇyā śītajalā śivā /
MBh, 13, 26, 47.1 narmadāyām upaspṛśya tathā sūrpārakodake /
MBh, 13, 151, 15.1 gaṅgā mahānadī caiva kapilā narmadā tathā /
MBh, 15, 26, 13.1 bhāryā samabhavad yasya narmadā saritāṃ varā /
Rāmāyaṇa
Rām, Ki, 40, 8.2 narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām //
Rām, Yu, 18, 10.1 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban /
Rām, Utt, 5, 27.1 narmadā nāma gandharvī nānādharmasamedhitā /
Rām, Utt, 31, 8.2 arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ //
Rām, Utt, 31, 17.2 paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau //
Rām, Utt, 31, 22.1 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām /
Rām, Utt, 31, 23.3 narmadādarśajaṃ harṣam āptavān rākṣaseśvaraḥ //
Rām, Utt, 31, 26.1 narmadājalaśītaśca sugandhiḥ śramanāśanaḥ /
Rām, Utt, 31, 27.1 iyaṃ cāpi saricchreṣṭhā narmadā narmavardhinī /
Rām, Utt, 31, 29.1 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām /
Rām, Utt, 31, 32.2 samahodaradhūmrākṣā narmadām avagāhire //
Rām, Utt, 31, 33.1 rākṣasendragajaistaistu kṣobhyate narmadā nadī /
Rām, Utt, 31, 34.1 tataste rākṣasāḥ snātvā narmadāyā varāmbhasi /
Rām, Utt, 31, 35.1 narmadāpuline ramye śubhrābhrasadṛśaprabhe /
Rām, Utt, 31, 37.2 narmadāsalilāt tasmād uttatāra sa rāvaṇaḥ //
Rām, Utt, 32, 1.1 narmadāpuline yatra rākṣasendraḥ sa rāvaṇaḥ /
Rām, Utt, 32, 2.2 krīḍate saha nārībhir narmadātoyam āśritaḥ //
Rām, Utt, 32, 4.2 rurodha narmadāvegaṃ bāhubhiḥ sa tadārjunaḥ //
Rām, Utt, 32, 6.2 sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau //
Rām, Utt, 32, 8.2 narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām //
Rām, Utt, 32, 18.2 narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ //
Rām, Utt, 32, 23.2 taṃ narmadāhradaṃ bhīmam ājagāmāñjanaprabhaḥ //
Rām, Utt, 32, 32.1 tato halahalāśabdo narmadātīra ābabhau /
Amarakośa
AKośa, 1, 291.2 revā tu narmadā somodbhavā mekalakanyakā //
Daśakumāracarita
DKCar, 2, 8, 146.0 gatvā cābhyarṇe narmadārodhasi nyaviśan //
Harivaṃśa
HV, 9, 86.2 narmadāyām athotpannaḥ sambhūtas tasya cātmajaḥ //
HV, 13, 63.1 teṣāṃ vai mānasī kanyā narmadā saritāṃ varā /
HV, 26, 14.1 narmadākūlam ekākī narmadāṃ mṛttikāvatīm /
HV, 26, 14.1 narmadākūlam ekākī narmadāṃ mṛttikāvatīm /
Kūrmapurāṇa
KūPur, 1, 19, 26.2 narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat //
KūPur, 1, 29, 46.1 kurukṣetraṃ rudrakoṭirnarmadāmrātakeśvaram /
KūPur, 1, 45, 31.1 narmadā surasā śoṇa daśārṇā ca mahānadī /
KūPur, 2, 20, 35.1 narmadāyāṃ kuśāvarte śrīśaile bhadrakarṇake /
KūPur, 2, 38, 1.3 narmadā lokavikhyātā tīrthānāmuttamā nadī //
KūPur, 2, 38, 4.1 narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
KūPur, 2, 38, 5.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā /
KūPur, 2, 38, 6.1 narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
KūPur, 2, 38, 7.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
KūPur, 2, 38, 24.1 dakṣiṇe narmadākūle kapilākhyā mahānadī /
KūPur, 2, 38, 26.2 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim //
KūPur, 2, 38, 31.1 sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira /
KūPur, 2, 38, 33.1 narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṃkṛtam /
KūPur, 2, 38, 34.1 narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī /
KūPur, 2, 38, 40.3 saṃgame narmadāyāstu rudraloke mahīyate //
KūPur, 2, 39, 1.2 narmadā saritāṃ śreṣṭhā sarvapāpavināśinī /
KūPur, 2, 39, 2.1 munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
KūPur, 2, 39, 24.1 narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
KūPur, 2, 39, 35.1 narmadādakṣiṇe kūle saṃgameśvaramuttamam /
KūPur, 2, 39, 53.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 64.2 nāsti tena samaṃ tīrthaṃ narmadāyāṃ yudhiṣṭhira //
KūPur, 2, 39, 81.3 narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ //
KūPur, 2, 40, 9.2 narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam /
KūPur, 2, 40, 29.1 eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam /
KūPur, 2, 40, 31.1 tato gaccheta rājendra narmadodadhisaṃgamam /
KūPur, 2, 40, 32.1 tatra snātvā naro rājan narmadodadhisaṃgame /
KūPur, 2, 40, 37.2 narmadā saritāṃ śreṣṭhā mahādevasya vallabhā //
KūPur, 2, 40, 38.1 manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
KūPur, 2, 40, 40.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 65, 42.1 narmadāyāṃ samutpannaḥ sambhūtistasya cātmajaḥ /
LiPur, 1, 68, 36.1 narmadātīramekākī kevalaṃ bhāryayā yutaḥ /
Matsyapurāṇa
MPur, 2, 13.1 narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ /
MPur, 12, 36.1 purukutsasya putro'bhūdvasudo narmadāpatiḥ /
MPur, 15, 25.2 yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā //
MPur, 15, 28.1 narmadā nāma teṣāṃ tu kanyā toyavahā sarit /
MPur, 22, 24.2 bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca //
MPur, 43, 31.2 ūrmibhrukuṭisaṃtrāsāccakitābhyeti narmadā //
MPur, 43, 32.2 karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām //
MPur, 44, 31.2 narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ //
MPur, 51, 13.1 kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā /
MPur, 114, 23.3 parṇāśā narmadā caiva kāverī mahatī tathā //
MPur, 114, 50.1 vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ /
MPur, 163, 63.1 narmadā śubhatoyā ca tathā vetravatī nadī /
Viṣṇupurāṇa
ViPur, 1, 2, 9.1 taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe /
ViPur, 2, 3, 11.1 narmadāsurasādyāśca nadyo vindhyādrinirgatāḥ /
ViPur, 3, 18, 1.3 maitreya dadṛśe gatvā narmadātīrasaṃśrayān //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 9.1 sakalapannagapatayaś ca narmadāyai varaṃ daduḥ /
ViPur, 4, 3, 10.2 narmadāyai namaḥ prātar narmadāyai namo niśi /
ViPur, 4, 3, 10.2 narmadāyai namaḥ prātar narmadāyai namo niśi /
ViPur, 4, 3, 10.3 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ViPur, 4, 3, 13.1 purukutso narmadāyāṃ trasadasyum ajījanat //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 6, 8, 44.1 bhṛguṇā purukutsāya narmadāyai sa coktavān /
ViPur, 6, 8, 44.2 narmadā dhṛtarāṣṭrāya nāgāyāpūraṇāya ca //
Viṣṇusmṛti
ViSmṛ, 85, 8.1 yatra kvacana narmadātīre //
Bhāratamañjarī
BhāMañj, 13, 1245.1 taṃ narmadā nadī dṛṣṭvā snātaṃ kamalalocanam /
BhāMañj, 13, 1422.1 bhāgīrathīṃ kauśikīṃ ca rāmaṇīṃ narmadāṃ tathā /
Garuḍapurāṇa
GarPur, 1, 55, 8.2 vedasmṛtir narmadā ca varadā surasā śivā //
GarPur, 1, 66, 7.1 gaṅgā ca narmadā caiva candrabhāgā sarasvatī /
GarPur, 1, 78, 1.3 narmadāyāṃ nicikṣepa kiṃciddhīnādibhūmiṣu //
GarPur, 1, 81, 18.2 vindhyaḥ pāpaharaṃ tīrthaṃ narmadābheda uttamaḥ //
GarPur, 1, 138, 26.1 purukutsānnarmadāyāṃ trasadasyur abhūt sutaḥ /
Hitopadeśa
Hitop, 3, 6.3 asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ /
Kathāsaritsāgara
KSS, 1, 6, 76.2 astīha bharukacchākhyo viṣayo narmadātaṭe //
KSS, 1, 6, 166.2 svāmīkṛtaśca viṣaye marukacchanāmni kūlopakaṇṭhaviniveśini narmadāyāḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 20.0 revā mekalakanyā somasutā narmadā ca vijñeyā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 36.2 narmadeti samuccārya sindhukāverisaṃyutam //
Āryāsaptaśatī
Āsapt, 2, 434.1 magno 'si narmadāyā rase hṛto vīcilocanakṣepaiḥ /
Āsapt, 2, 449.2 iyam eva narmadā mama vaṃśaprabhavānurūparasā //
Āsapt, 2, 533.1 vindhyācala iva dehas tava vividhāvartanarmadanitambaḥ /
Haribhaktivilāsa
HBhVil, 4, 102.3 narmade sindhukāveri jale'smin sannidhiṃ kuru //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.2 oṃ namaḥ śrīnarmadāyai /
SkPur (Rkh), Revākhaṇḍa, 1, 2.5 sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam //
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, 1, 4.2 sakalapavitri tava sudhā puṇyajalā narmadā bhavati //
SkPur (Rkh), Revākhaṇḍa, 1, 13.2 sādhu pṛṣṭaṃ kulapate caritraṃ narmadāśritam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.1 narmadāyāstu māhātmyaṃ kṛṣṇadvaipāyano 'bravīt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.1 vistaraṃ narmadāyāstu tīrthānāṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.1 saptakalpakṣaye kṣīṇe na mṛtā tena narmadā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.2 narmadaikaiva rājendra paraṃ tiṣṭhet saridvarā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 33.2 narmadayā tataḥ prāha prasanno vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 46.2 śoṇo mahānadaścaiva narmadā surasā kṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.1 aho bhagavatī puṇyā narmadeyamayonijā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.2 kimarthaṃ narmadā proktā revatī ca kathaṃ smṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.1 kiyatyaḥ saritāṃ koṭyo narmadāṃ samupāsate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.3 purāṇaṃ narmadāyāṃ tu kathitaṃ ca triśūlinā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.2 bhaviṣyasi varārohe saricchreṣṭhā tu narmadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.2 narmadā tena cokteyaṃ suśītalajalā śivā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.2 na mṛtā tena rājendra narmadā khyātimāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.2 viveśa narmadā devī samudraṃ saritāṃ patim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.2 teṣāṃ madhye punaḥ sā tu narmadā bhramate sarit //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 21.2 narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.1 sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.1 narmadā vimalāmbhā ca vimalenduśubhānanā /
SkPur (Rkh), Revākhaṇḍa, 7, 20.2 tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm //
SkPur (Rkh), Revākhaṇḍa, 7, 21.2 avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām //
SkPur (Rkh), Revākhaṇḍa, 8, 40.1 narmadā nāma vikhyātā rudradehād viniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 8, 46.2 sāhaṃ liṅgārcanaparā narmadā nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 53.2 narmadā martyalokasya mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 8, 55.1 ye 'pi bhaktayā sakṛttoye narmadāyā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 9, 11.1 sakalaṃ yugasāhasraṃ narmadeyaṃ vijānatī /
SkPur (Rkh), Revākhaṇḍa, 9, 28.2 uvāca ślakṣṇayā vācā narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 9, 45.2 rudradehasamudbhūtā narmadā caivameva tu //
SkPur (Rkh), Revākhaṇḍa, 9, 47.1 narmadā paramā kācinmartyamūrtikalā śivā /
SkPur (Rkh), Revākhaṇḍa, 9, 53.2 narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam //
SkPur (Rkh), Revākhaṇḍa, 10, 1.2 kasminkalpe mahābhāgā narmadeyaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 10, 29.2 gacchāmo narmadātīraṃ bahusiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 10, 33.1 narmadātīramāsādya sthitāḥ sarve 'kutobhayāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 34.1 prāptāstu narmadātīramādāveva kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 10, 40.1 śobhate narmadā devī svarge mandākinī yathā /
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 10, 46.2 evaṃvidhaistapobhiśca narmadātīraśobhitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 53.1 yajanti narmadātīre na punaste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 10, 55.2 munayo devamāśritya narmadāṃ ca yaśasvinīm //
SkPur (Rkh), Revākhaṇḍa, 10, 57.1 narmadātīramāśritya munayo rudramāviśan //
SkPur (Rkh), Revākhaṇḍa, 10, 58.1 ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 62.1 kīṭāḥ pataṃgāśca pipīlikāśca ye vai mriyante 'mbhasi narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 63.2 te narmadāṃbhobhirapāstapāpā dedīpyamānāstridivaṃ prayānti //
SkPur (Rkh), Revākhaṇḍa, 10, 66.2 āpritya kūlaṃ tridaśānugītaṃ te narmadāyā na viśanti mṛtyum //
SkPur (Rkh), Revākhaṇḍa, 10, 70.2 sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 71.1 vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 14.2 ye punarnarmadātīramāśritya dvijapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 17.1 narmadāyāḥ punastīre kṣipraṃ siddhiravāpyate /
SkPur (Rkh), Revākhaṇḍa, 11, 22.2 narmadātīramāsādya kṣipraṃ siddhimavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 11, 27.1 narmadātoyapūtena bhasmanoddhūlayanti ye /
SkPur (Rkh), Revākhaṇḍa, 11, 42.2 narmadātaṭamāśritya sa mucyetsarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 43.2 yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 59.1 narmadātīranilayaṃ duḥkhaughavilayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 11, 64.3 narmadātīramāśritya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 72.2 narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 73.1 evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 76.1 mayā saha mahābhāga narmadātaṭamāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 87.1 narmadātīramāśritya te sarve gamitā mayā /
SkPur (Rkh), Revākhaṇḍa, 11, 93.2 mucyante te narāḥ sadyo narmadātīravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 1.3 narmadāṃ stotumārabdhāḥ kṛtāñjalipuṭā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 8.2 praśastaṃ darśanaṃ tasyā narmadāyā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 14.1 hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 15.2 arcayanti pitṝndevānnarmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 17.2 narmadā dharmadā pūrvaṃ saṃvibhaktā yathākramam //
SkPur (Rkh), Revākhaṇḍa, 13, 18.1 ṛṣibhir daśakoṭibhir narmadātīravāsibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 18.2 vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 13, 19.2 kūladvaye mahāpuṇyā narmadodadhigāminī //
SkPur (Rkh), Revākhaṇḍa, 13, 21.2 nyavasannarmadātīre yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 13, 35.1 viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 36.2 amareśaṃ samāsādya pūjayannarmadāṃ nadīm //
SkPur (Rkh), Revākhaṇḍa, 13, 39.2 narmadā duritadhvaṃsakāriṇī bhavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 13, 41.1 caturdaśa purā kalpā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 13, 44.1 ete kalpā mayā khyātā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 13, 46.2 ekaviṃśatikalpāstu narmadāyāḥ śivāṅgataḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 2.2 tatasteṣu prayāteṣu narmadātīravāsiṣu /
SkPur (Rkh), Revākhaṇḍa, 15, 13.2 narmadātīram āśrityāvasanmātṛgaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 15, 25.1 apaśyaṃ narmadāṃ tatra mātaraṃ viśvavanditām /
SkPur (Rkh), Revākhaṇḍa, 15, 28.1 dṛṣṭavānnarmadāṃ devīṃ mṛgakṛṣṇāmbarāṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 28.1 rudraprasādānmuktvā māṃ narmadāṃ cāpyayonijām /
SkPur (Rkh), Revākhaṇḍa, 17, 32.2 varjayitvā mahābhāgāṃ narmadāmamṛtopamām //
SkPur (Rkh), Revākhaṇḍa, 17, 34.2 bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā //
SkPur (Rkh), Revākhaṇḍa, 17, 37.2 varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 19, 15.3 narmadā dharmadā nṝṇāṃ svargaśarmabalapradā //
SkPur (Rkh), Revākhaṇḍa, 20, 78.2 imāṃ ca prekṣase vipra narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 20, 79.2 revānadī tu vikhyātā na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 21, 2.2 narmadā nāma vikhyātā bhūyo me kathayānagha //
SkPur (Rkh), Revākhaṇḍa, 21, 3.2 narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 21, 4.1 narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 21, 5.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 21, 14.2 yāni yānīha tīrthāni narmadāyāstaṭadvaye //
SkPur (Rkh), Revākhaṇḍa, 21, 22.2 uttare narmadāyāstu carukeśvaram uttamam //
SkPur (Rkh), Revākhaṇḍa, 21, 49.1 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 21, 55.1 dakṣiṇe narmadātīre kapilā tu mahānadī /
SkPur (Rkh), Revākhaṇḍa, 21, 68.1 narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 69.3 kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune //
SkPur (Rkh), Revākhaṇḍa, 21, 71.3 krīḍitvā narmadātoye parayā ca mudā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 21, 78.1 eṣā vai vastrasambhūtā narmadātoyasambhavā /
SkPur (Rkh), Revākhaṇḍa, 22, 9.2 narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 22, 13.2 narmadā ca saricchreṣṭhā tasya bhāryā babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 22, 17.1 vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu /
SkPur (Rkh), Revākhaṇḍa, 22, 18.1 tasyāśca narmadāyāstu dhiṣṇīndro nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 29.1 tataḥ kumāramagniṃ tu narmadāputramavyayam /
SkPur (Rkh), Revākhaṇḍa, 22, 30.2 narmadāmāgataḥ kṣipraṃ mātaraṃ draṣṭumutsukaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 31.2 narmadā puṇyasalilā abhyutthāya suvismitā //
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 24, 1.2 saṅgamaḥ karanarmadayoḥ pure māndhātṛsaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 28, 1.2 etasminn antare rudro narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 9.1 kāveryā narmadāyās tu saṅgame lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 29, 34.2 triṣu lokeṣu vikhyātā narmadāsaṅgame sadā //
SkPur (Rkh), Revākhaṇḍa, 29, 37.1 labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 29, 41.2 kāverīnarmadāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 29, 45.2 lakṣeṇa rakṣitā devī narmadā bahukalpagā //
SkPur (Rkh), Revākhaṇḍa, 30, 1.2 narmadottarakūle tu dārutīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 32, 10.2 narmadātaṭamāśritya dvādaśābdaṃ jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 6.2 divyopabhogasampannaṃ prārthayāmāsa narmadā //
SkPur (Rkh), Revākhaṇḍa, 33, 8.2 narmadā janayāmāsa kanyāṃ padmadalekṣaṇām //
SkPur (Rkh), Revākhaṇḍa, 34, 3.2 avatāreṇa lokānām uddhartā narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 34, 10.3 uttare narmadākūle sadā saṃnihito bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 35, 20.1 narmadātaṭam āśritya snātukāmo mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 23.2 tāvad eva mahāliṅgaṃ patitaṃ narmadāṃbhasi //
SkPur (Rkh), Revākhaṇḍa, 36, 7.1 narmadātaṭamāśritya toṣayanvai maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 36, 10.2 narmadātaṭamāśritya karṣayannijavigraham //
SkPur (Rkh), Revākhaṇḍa, 37, 9.2 dānavānāṃ vighātārthaṃ narmadātaṭam āsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 13.2 narmadām āgatāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 65.2 tato 'gamat tadā devo narmadātaṭamuttamam //
SkPur (Rkh), Revākhaṇḍa, 38, 68.1 narmadāyās taṭe tena sthāpitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 39, 23.1 tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā /
SkPur (Rkh), Revākhaṇḍa, 40, 11.1 narmadātaṭamāśritya cātighoram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 41, 11.2 tapaś cacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 62.2 pitṛmātṛsamudvigno narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 27.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā //
SkPur (Rkh), Revākhaṇḍa, 49, 7.2 narmadāyāṃ tato gatvā devo devaiḥ samanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 32.2 asthīni narmadātoye śūlabhede vinikṣipa //
SkPur (Rkh), Revākhaṇḍa, 54, 33.1 narmadādakṣiṇe kūle śūlabhedaṃ hi viśrutam /
SkPur (Rkh), Revākhaṇḍa, 54, 44.2 acireṇaiva kālena saṃgato narmadātaṭam //
SkPur (Rkh), Revākhaṇḍa, 54, 47.3 narmadādakṣiṇe kūle tato drakṣyasi nānyathā //
SkPur (Rkh), Revākhaṇḍa, 60, 9.2 durbhikṣopahatā viprā narmadāṃ tu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 12.2 tīrthayātrā kṛtā taistu narmadāyāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 23.2 jagmuste narmadākakṣaṃ dṛṣṭvā revāṃ dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 37.1 evaṃ stutā tadā devī narmadā saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 60, 45.2 dṛṣṭāstaiḥ puruṣāḥ pārtha narmadātaṭasaṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 59.2 tīrthasyāsya prabhāvena narmadāyāḥ prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 65.1 āścaryamatulaṃ dṛṣṭam ṛṣibhir narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 60, 71.1 grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 61, 1.2 tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 61, 4.1 labdhaṃ śakreṇa nṛpate narmadātīrthabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 4.1 nikṣipya narmadātoye bandhubhāvam anusmaram /
SkPur (Rkh), Revākhaṇḍa, 62, 15.1 yāvadasthīni tiṣṭhanti martyasya narmadājale /
SkPur (Rkh), Revākhaṇḍa, 63, 4.1 tadāprabhṛti tattīrthaṃ saṃjātaṃnarmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 65, 6.1 nanarta narmadātīre dakṣiṇe pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 66, 1.3 saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 66, 2.1 mātarastatra rājendra saṃjātā narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 68, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 68, 9.1 vyādhidhvaṃso bhavet teṣāṃ narmadodakasevanāt /
SkPur (Rkh), Revākhaṇḍa, 70, 2.2 sarvavyādhiharaḥ puṃsāṃ narmadāyāṃ vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 72, 32.1 āśritya narmadātoye maṇināgottamo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 72, 32.2 tapaścacāra vipulamuttare narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 72, 36.2 mātṛśāpabhayānnātha kliṣṭo 'haṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 72, 38.3 sahasrāṃśena bhāgena sthīyatāṃ narmadājale /
SkPur (Rkh), Revākhaṇḍa, 72, 58.1 narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 73, 2.3 dakṣiṇe narmadākūle maṇināgasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 23.3 godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 75, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 75, 2.2 vainateyabhayātpārtha sukhadanarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 76, 1.3 parāśaro mahātmā vai narmadāyāstaṭe śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 3.1 toṣitā parayā bhaktyā narmadottarake taṭe /
SkPur (Rkh), Revākhaṇḍa, 76, 7.2 parāśarābhidhānena narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 76, 13.1 tatra gatvā śubhe sthāne narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 76, 17.1 prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 78, 20.2 narmadātoyabhāvena nyāyārjitadhanasya ca /
SkPur (Rkh), Revākhaṇḍa, 82, 2.2 narmadātaṭamāśritya pūto jāto hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 9.2 yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam //
SkPur (Rkh), Revākhaṇḍa, 82, 12.2 viṣṇuśca devatā yeṣāṃ narmadātīrthasevinām //
SkPur (Rkh), Revākhaṇḍa, 82, 14.1 grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 82, 15.3 kalpānte saṃkṣayaṃ yānti na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 83, 18.2 tasmāt tvaṃ narmadātīraṃ gatvā cara tapo mahat //
SkPur (Rkh), Revākhaṇḍa, 83, 19.2 prayāto narmadātīram aurvyādakṣiṇasaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 83, 28.2 narmadātīrthamāhātmyāddharmayogaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 39.2 krīḍitvā sa vane rājā narmadāmānataḥ kvacit //
SkPur (Rkh), Revākhaṇḍa, 83, 50.1 jātismarā sucārvaṅgī narmadāyāḥ prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 63.1 patitaṃ narmadātoye hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 63.2 madīyamasthikhaṇḍaṃ ca patitaṃ narmadājale //
SkPur (Rkh), Revākhaṇḍa, 83, 68.2 yadi preṣayase tāta kaṃcittvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 83, 70.1 dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 71.2 gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 84, 12.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 84, 31.1 kariṣyanty atra ye śrāddhaṃ pitṝṇāṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 36.2 narmadādakṣiṇe kūle teṣāṃ janma nirarthakam //
SkPur (Rkh), Revākhaṇḍa, 84, 44.2 ayodhyāṃ praviveśāsau niṣpāpo narmadājalāt //
SkPur (Rkh), Revākhaṇḍa, 85, 1.2 tato gacchettu rājendra narmadāyāḥ purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 2.2 āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 31.2 vyacaraṃścaiva samprāpto narmadām urisaṃgame //
SkPur (Rkh), Revākhaṇḍa, 87, 3.2 mucyate tatkṣaṇān martyaḥ snāto vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 89, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 90, 67.2 janārdano 'pi kaunteya narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 68.1 kṣīrodāṃ narmadāṃ matvā anantabhujagopari /
SkPur (Rkh), Revākhaṇḍa, 90, 69.2 patitaṃ narmadātoye jalaśāyisamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 70.1 nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 71.1 tatsravaṃ kṣālitaṃ sadyo narmadāṃbhasi bhārata /
SkPur (Rkh), Revākhaṇḍa, 90, 72.2 vikhyātaṃ bhārate varṣe narmadāyāṃ mahīpate //
SkPur (Rkh), Revākhaṇḍa, 90, 74.1 māsānāṃ mārgaśīrṣo 'sti nadīnāṃ narmadā yathā /
SkPur (Rkh), Revākhaṇḍa, 91, 2.2 narmadātīramāśritya ceratur vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 92, 1.3 sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam //
SkPur (Rkh), Revākhaṇḍa, 92, 3.3 snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā //
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 95, 3.1 naranārāyaṇau dvau tāvāgatau narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 95, 17.2 śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam //
SkPur (Rkh), Revākhaṇḍa, 97, 79.1 amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 97, 79.2 sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca //
SkPur (Rkh), Revākhaṇḍa, 97, 80.1 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 85.3 pratyakṣo narmadātīre svayameva bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 86.3 tvayi bhaktigṛhīto 'haṃ pratyakṣo narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 92.2 saśiṣyāśca mahābhāgā narmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 102.1 evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 109.2 prītā syānnarmadā devī sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 97, 110.1 na te yānti yamālokaṃ yaiḥ stutā bhuvi narmadā /
SkPur (Rkh), Revākhaṇḍa, 97, 111.1 vākpatirnaiva te vaktuṃ svarūpaṃ veda narmade /
SkPur (Rkh), Revākhaṇḍa, 97, 112.2 prasannā narmadādevī tato vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 97, 120.2 evaṃ sā narmadā proktā brahmādyaiḥ surasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 10.2 āgato gaganādbhānurnarmadottararodhasi //
SkPur (Rkh), Revākhaṇḍa, 99, 1.2 tato gacchenmahīpāla narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 14.2 rūpeṇājagareṇaiva praviṣṭo narmadājalam //
SkPur (Rkh), Revākhaṇḍa, 99, 15.2 nirdhūtakalmaṣaḥ sarpaḥ saṃjāto narmadājale //
SkPur (Rkh), Revākhaṇḍa, 99, 16.1 sthāpitaḥ śaṅkarastatra narmadāyāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 100, 1.3 mārkaṇḍeśamiti khyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 101, 1.3 uttare narmadākūle yajñavāṭasya madhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 31.1 niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 103, 35.1 narmadāyāḥ samīpe tu tāvubhau yojanadvaye /
SkPur (Rkh), Revākhaṇḍa, 103, 55.1 āgato narmadātīre brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 110.2 āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 106, 19.2 rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 108, 13.2 āgatya narmadātīre cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 16.1 snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā /
SkPur (Rkh), Revākhaṇḍa, 111, 1.2 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 111, 26.1 tataḥ paryāyayogena narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 26.2 narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 1.3 uttare narmadākūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 115, 1.3 rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 118, 1.3 indratīrthetivikhyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 118, 2.2 narmadādakṣiṇe kūle indratīrthaṃ kathaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 118, 34.1 devendraṃ vāgbhir iṣṭābhir narmadājalasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 119, 2.2 tapasā tu samuddhṛtya narmadāyāṃ mahāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 120, 8.1 snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 12.2 bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 125, 18.1 narmadātaṭamāśritya sthāpayitvātmanas tanum /
SkPur (Rkh), Revākhaṇḍa, 125, 21.2 snātvā ye narmadātoye devaṃ paśyanti bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 125, 30.2 narmadāyā jale snātvā yastu pūjayate ravim //
SkPur (Rkh), Revākhaṇḍa, 129, 2.2 caturṇāmapi varṇānāṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 130, 1.2 narmadādakṣiṇe kūle devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 1.2 narmadādakṣiṇe kūle nāgatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 31.2 āplutya narmadātoye bhujagāste ca rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 1.2 tato gacchettu rājendra uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 133, 3.3 narmadātaṭamāśritya hyetanme vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 134, 1.2 narmadādakṣiṇe kūle rāmeśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 136, 18.2 āgatā narmadātīre tīrthe snātvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 137, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 138, 8.2 brāhmaṇāṃs tān mahābhāgān narmadāṃ pratyagāt tataḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 8.2 narmadāyā hradaṃ puṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 141, 9.2 ye snātā narmadātoye tīrthe tāpeśvare narāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 40.1 narmadātaṭamāpede yatra siddhaḥ purā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 56.1 narmadātaṭamāśritya nivasanti jitendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 52.1 asmāhake tadāpnoti narmadāyāṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 147, 1.3 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 148, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 149, 2.2 vārāhaṃ rūpamāsthāya narmadāyāṃ vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 1.3 dakṣiṇe narmadākūle upapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 150, 4.2 anaṅgena tathā prāptamaṅgitvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 150, 33.2 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 1.2 uttare narmadākūle tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 151, 2.2 lokānugrahabuddhyā ca saṃsthito narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 153, 13.3 uttare narmadākūle sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 22.1 viṣādaṃ paramaṃ gatvā narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 37.2 uttare narmadākūle kṣaṇādeva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 154, 1.2 narmadādakṣiṇe kūle tīrthaṃ kalakaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 155, 1.3 uttare narmadākūle śuklatīrthaṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 155, 5.1 narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 155, 11.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 155, 13.2 śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 155, 14.2 śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 155, 19.1 śuklatīrthaṃ nā jānāti narmadātaṭasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 155, 47.1 śuklatīrthe mṛtānāṃ tu narmadāvimale jale /
SkPur (Rkh), Revākhaṇḍa, 155, 49.1 pāpopapātakairyuktā ye narā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 155, 66.2 śuklatīrthe mṛtānāṃ tu narmadāyāṃ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 156, 2.1 śuklatīrthaṃ mahātīrthaṃ narmadāyāṃ vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 157, 2.1 taddhi puṇyaṃ suvikhyātaṃ narmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 158, 1.3 narmadādakṣiṇe kūle sarvapāpabhayāpaham //
SkPur (Rkh), Revākhaṇḍa, 158, 4.2 praviṣṭā narmadātoye sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 159, 1.3 narmadāyāṃ suduṣprāpaṃ siddhaṃ hyanarakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 159, 50.1 uttāraṇāya jantūnāṃ narmadātaṭasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 159, 93.1 tataḥ prabhātasamaye snātvā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 164, 4.1 teṣāṃ nātho jagadyonirnarmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 11.1 narmadāsalilaṃ ramyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 165, 1.2 narmadādakṣiṇe kūle siddheśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 165, 2.2 narmadāyā mahārāja dakṣiṇaṃ kūlamāśritam //
SkPur (Rkh), Revākhaṇḍa, 165, 7.2 siddhiṃ te paramāṃ prāptā narmadāyāḥ prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 1.2 narmadādakṣiṇe kūle tvaccihnenopalakṣitam /
SkPur (Rkh), Revākhaṇḍa, 167, 4.2 nivṛttaḥ sumahābhāga narmadākūlam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 8.2 japaṃstapobhirniyamairnarmadākūlamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 22.2 narmadāyāṃ dvijaḥ snātvā maunī niyatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 1.2 narmadādakṣiṇe rodhasyaṅkūreśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 168, 20.2 narmadāyāṃ prasaṅgena hyaṅkūro rākṣaseśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 36.1 māṇḍavyo narmadātīre kāṣṭhavatsaṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 1.3 māṇḍavyasyāśrame puṇye samīyurnarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 172, 17.2 tāṃ vajraśūlikāṃ plāvya pavitrair narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 40.2 dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 1.3 narmadādakṣiṇe kūle sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 173, 8.2 narmadādakṣiṇe kūle sutīrthaṃ prāptavān prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 1.2 gopeśvaraṃ tato gaccheduttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 175, 1.2 uttare narmadākūle bhṛgukṣetrasya madhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 10.2 tapaścacāra sumahannarmadātaṭamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 23.1 snānaṃ kṛtvā ravidine saṃsnāya narmadājale /
SkPur (Rkh), Revākhaṇḍa, 178, 1.3 narmadāyāṃ mahāpuṇyaṃ bhṛgutīrthasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 22.2 yadā bahūdakakāle narmadājalasaṃbhṛtā //
SkPur (Rkh), Revākhaṇḍa, 180, 6.2 kadācitparyaṭanpṛthivīṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 49.2 sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 180, 64.2 prabhāte vimale paścātsnātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 181, 22.2 narmadāyāstaṭe ramye samīpe cāśrame bhṛguḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 23.1 tataḥ śṛṅgairgṛhītvā tu prakṣipto narmadājale /
SkPur (Rkh), Revākhaṇḍa, 183, 2.3 uttare narmadākūle etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 184, 10.1 brahmahatyāyutaścāsīd uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 184, 17.2 vidhautapāpaṃ tattīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 188, 5.2 śālagrāmeti tenaiva narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 7.2 punaḥ prabhātasamaye dvādaśyāṃ narmadājale //
SkPur (Rkh), Revākhaṇḍa, 189, 13.1 darśayanpañcadhātmānamuttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 189, 20.1 tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 189, 30.2 āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 190, 14.2 bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm //
SkPur (Rkh), Revākhaṇḍa, 190, 32.2 candrahāsyaṃ na jānanti narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 191, 9.1 narmadātaṭamāśritya tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 18.1 dvādaśyāṃ prātarutthāya tathā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 197, 3.1 procyate narmadātīre mūlasthānākhyabhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 5.3 prathito narmadātīre etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 199, 13.2 narmadātaṭamāśritya bhṛgukacche gatāvubhau /
SkPur (Rkh), Revākhaṇḍa, 202, 3.2 tadā tīrthavare gatvā snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 11.1 evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 209, 31.2 yūyaṃ baddhvā mayā sarve kṣeptavyā narmadāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 209, 32.2 gurostu paśyato baddhvā kṣeptavyo 'haṃ narmadāhrade //
SkPur (Rkh), Revākhaṇḍa, 209, 37.2 dvitīye tu tataḥ prāpte divase narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 42.2 tato viṣādamagamaddṛṣṭvā tān narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 118.1 itthaṃ sa narmadātīre samprāptastīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 119.1 gatvā sa narmadātīre nāma rudretyanusmaran /
SkPur (Rkh), Revākhaṇḍa, 209, 123.2 tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam //
SkPur (Rkh), Revākhaṇḍa, 209, 146.1 prabhāte vimale gatvā narmadātīramuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 175.1 itthaṃbhūtaṃ hi tattīrthaṃ narmadāyāṃ vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 210, 2.2 tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk //
SkPur (Rkh), Revākhaṇḍa, 211, 1.3 tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām //
SkPur (Rkh), Revākhaṇḍa, 218, 46.1 tatra tīrthe tu rājendra narmadodadhisaṅgame /
SkPur (Rkh), Revākhaṇḍa, 219, 1.2 narmadādakṣiṇe kūle tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 219, 6.1 uttaraṃ narmadākūlaṃ ye śreṣṭhā munipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 1.3 uttare narmadākūle sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 4.2 āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 220, 11.1 narmadā saritāṃ śreṣṭhā sarvatīrthamayī śubhā /
SkPur (Rkh), Revākhaṇḍa, 220, 14.2 samudre narmadā yatra praviṣṭāsti mahānadī //
SkPur (Rkh), Revākhaṇḍa, 220, 15.2 liṅgodbhūtā mahābhāgā narmadā saritāṃ varā //
SkPur (Rkh), Revākhaṇḍa, 220, 16.2 narmadāyāṃ vasannityaṃ narmadāmbu pibansadā /
SkPur (Rkh), Revākhaṇḍa, 220, 16.2 narmadāyāṃ vasannityaṃ narmadāmbu pibansadā /
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 220, 47.2 narmadāsarvatīrthebhyaḥ snāne dāne ca yatphalam //
SkPur (Rkh), Revākhaṇḍa, 221, 22.2 tathetyuktvā jagāmāśu narmadātīramuttamam //
SkPur (Rkh), Revākhaṇḍa, 222, 6.1 aṇivāpāntam āsādya dakṣiṇe narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 224, 2.2 jaladhiṃ pratigacchanti narmadāṃ vīkṣituṃ kila //
SkPur (Rkh), Revākhaṇḍa, 224, 8.1 uttare narmadātīre dakṣiṇe cāśritāśca ye /
SkPur (Rkh), Revākhaṇḍa, 226, 12.1 vicārya paramasthānaṃ narmadodadhisaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 227, 2.2 narmadā saritāṃ śreṣṭhā mahādevasya vallabhā //
SkPur (Rkh), Revākhaṇḍa, 227, 3.1 manasā saṃsmared yastu narmadāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 5.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 42.1 tacchṛṇuṣva mahārāja narmadāyāṃ yathocitam /
SkPur (Rkh), Revākhaṇḍa, 228, 18.2 muktvā sarasvatīṃ gaṅgāṃ narmadāṃ yamunānadīm //
SkPur (Rkh), Revākhaṇḍa, 229, 2.2 ādimadhyāvasāneṣu narmadāyāṃ pade pade //
SkPur (Rkh), Revākhaṇḍa, 229, 5.1 narmadācaritaṃ puṇyaṃ śṛṇu tasyāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 229, 8.1 sakṛtsnātvā tathā śrutvā narmadāyāṃ phalaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 229, 8.2 ādimadhyāvasānena narmadācaritaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 229, 18.2 māhātmyaṃ narmadāyāstu śrutvā pāpabahiṣkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 21.2 narmadā pūjitā tena bhagavāṃśca maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 23.1 lekhāpayitvā sakalaṃ narmadācaritaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 229, 24.1 narmadāsarvatīrtheṣu snāne dāne ca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 229, 28.2 narmadā dharmadā cāstu śarmadā pārtha te sadā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.2 praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 12.1 tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā /
SkPur (Rkh), Revākhaṇḍa, 231, 12.1 somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 31.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 3.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 4.1 saptakalpānugo vipro narmadāyāṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 12.2 narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 232, 16.2 idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam //
SkPur (Rkh), Revākhaṇḍa, 232, 19.2 yāvanna narmadānāmakīrtanaṃ kriyate kalau //
SkPur (Rkh), Revākhaṇḍa, 232, 22.1 dhanyāste deśavaryāste yeṣu deśeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 232, 35.2 narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo 'bhiṣevate //
SkPur (Rkh), Revākhaṇḍa, 232, 42.1 tatphalaṃ samavāpnoti narmadācarite śubhe /
SkPur (Rkh), Revākhaṇḍa, 232, 44.2 narmadācaritaṃ śrutvā tatpuṇyaṃ sakalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 45.1 ādimadhyāvasāneṣu narmadācaritaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 232, 48.2 pustakaṃ pūjayedyastu narmadācaritasya tu //
SkPur (Rkh), Revākhaṇḍa, 232, 49.1 narmadā pūjitā tena bhagavāṃśca maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 51.1 narmadāsarvatīrtheṣu snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /