Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 9.1 taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe /
ViPur, 2, 3, 11.1 narmadāsurasādyāśca nadyo vindhyādrinirgatāḥ /
ViPur, 3, 18, 1.3 maitreya dadṛśe gatvā narmadātīrasaṃśrayān //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 9.1 sakalapannagapatayaś ca narmadāyai varaṃ daduḥ /
ViPur, 4, 3, 10.2 narmadāyai namaḥ prātar narmadāyai namo niśi /
ViPur, 4, 3, 10.2 narmadāyai namaḥ prātar narmadāyai namo niśi /
ViPur, 4, 3, 10.3 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ViPur, 4, 3, 13.1 purukutso narmadāyāṃ trasadasyum ajījanat //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 6, 8, 44.1 bhṛguṇā purukutsāya narmadāyai sa coktavān /
ViPur, 6, 8, 44.2 narmadā dhṛtarāṣṭrāya nāgāyāpūraṇāya ca //