Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Carakasaṃhitā
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 25.1 dvidvārā nalikā picchanalikā vodakodare /
AHS, Sū., 25, 25.1 dvidvārā nalikā picchanalikā vodakodare /
AHS, Cikitsitasthāna, 17, 26.1 viśālātriphalālodhranalikādevadārubhiḥ /
AHS, Cikitsitasthāna, 21, 68.1 tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ /
AHS, Cikitsitasthāna, 21, 77.1 palāśarasakastūrīnalikājātikośakaiḥ /
Suśrutasaṃhitā
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 213.1 śukanāsā tu nalikā śukaghrāṇo 'lpanālikā /
AṣṭNigh, 1, 274.2 nalikā suṣirā śūnyā kapotacaraṇā naṭī //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 41.1 nalikā vidrumalatā kapotacaraṇā nalī /
DhanvNigh, Candanādivarga, 42.1 nalikā raktapittaghnī cakṣuṣyā viṣanāśinī /
DhanvNigh, Candanādivarga, 42.2 nalikā vātalā tiktā gurvī ca madhurā himā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 20.2 nalikāyāṃ kapotāṅghrir nirmadhyā śuṣirā naṭī //
Rasahṛdayatantra
RHT, 16, 13.1 kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /
RHT, 16, 14.1 aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /
RHT, 16, 16.1 tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /
RHT, 16, 19.1 vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /
RHT, 16, 22.2 nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //
RHT, 18, 65.2 saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //
Rasaprakāśasudhākara
RPSudh, 6, 54.2 ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //
Rasaratnasamuccaya
RRS, 7, 6.2 bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //
RRS, 9, 15.1 nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
Rasaratnākara
RRĀ, V.kh., 19, 40.2 pravālā nalikāgarbhe jāyante padmarāgavat //
Rasendracūḍāmaṇi
RCūM, 3, 7.1 bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /
RCūM, 5, 64.1 prādeśamātranalikā mṛdāliptasusaṃdhikā /
RCūM, 10, 78.2 nalikādhmānayogena sattvaṃ muñcati niścitam //
RCūM, 11, 69.2 tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //
Rājanighaṇṭu
RājNigh, Guḍ, 94.2 puṣpamañjarikā droṇī karambhā nalikā ca sā //
RājNigh, 12, 5.3 śrīveṣṭośīranalikā munibāṇamitāhvayāḥ //
RājNigh, 12, 153.1 nalikā vidrumalatikā kapotabāṇā nalī ca nirmathyā /
RājNigh, 12, 154.1 nalikā tiktakaṭukā tīkṣṇā ca madhurā himā /
Ānandakanda
ĀK, 1, 16, 44.2 nalikānaladāspṛkkāturuṣkasthāṇulocanam //
ĀK, 1, 23, 49.2 kañcukī nalikā kākamācī vai kālamañjarī //
ĀK, 1, 26, 62.2 prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //
ĀK, 2, 1, 244.1 nalikāsampuṭaṃ baddhvā śoṣayed ātape khare /
Āryāsaptaśatī
Āsapt, 2, 431.2 hanta haranti mano mama nalikāviśikhāḥ smarasyeva //
Śyainikaśāstra
Śyainikaśāstra, 4, 52.1 hrasve ca nalike tadvadvṛttapīne subandhane /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 129.1 nalikā vidrumalatā kapotacaraṇā naṭī /
BhPr, 6, Karpūrādivarga, 130.1 nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt /
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 16.2, 3.0 mūṣāpi adho vilagnā nalikāyāstalabhāge mūṣā vilagnā saṃlagnā kāryā //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 60.3 tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //
RKDh, 1, 1, 92.2 prādeśamātrā nalikā mṛdā saṃliptarandhrakā //
RKDh, 1, 1, 94.2 nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham /
RKDh, 1, 1, 140.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
RKDh, 1, 1, 140.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 4.0 ubhayamapi dvividhaṃ nalikā reṇukaśceti khanijabhedau //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
Rasataraṅgiṇī
RTar, 4, 9.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
RTar, 4, 9.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //