Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Carakasaṃhitā
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 17, 26.1 viśālātriphalālodhranalikādevadārubhiḥ /
AHS, Cikitsitasthāna, 21, 68.1 tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ /
AHS, Cikitsitasthāna, 21, 77.1 palāśarasakastūrīnalikājātikośakaiḥ /
Suśrutasaṃhitā
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Rasahṛdayatantra
RHT, 16, 16.1 tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /
Rasaprakāśasudhākara
RPSudh, 6, 54.2 ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //
Rasaratnasamuccaya
RRS, 9, 15.1 nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
Rasaratnākara
RRĀ, V.kh., 19, 40.2 pravālā nalikāgarbhe jāyante padmarāgavat //
Rasendracūḍāmaṇi
RCūM, 10, 78.2 nalikādhmānayogena sattvaṃ muñcati niścitam //
RCūM, 11, 69.2 tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //
Ānandakanda
ĀK, 1, 16, 44.2 nalikānaladāspṛkkāturuṣkasthāṇulocanam //
ĀK, 2, 1, 244.1 nalikāsampuṭaṃ baddhvā śoṣayed ātape khare /
Āryāsaptaśatī
Āsapt, 2, 431.2 hanta haranti mano mama nalikāviśikhāḥ smarasyeva //
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 60.3 tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //
RKDh, 1, 1, 94.2 nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham /
RKDh, 1, 1, 140.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
Rasataraṅgiṇī
RTar, 4, 9.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //