Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Āyurvedadīpikā
Bhramarāṣṭaka
Haribhaktivilāsa
Haṃsadūta
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 5, 57.2 pratisaṃkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 2, 112.2 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat //
MBh, 1, 2, 126.29 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat /
MBh, 2, 3, 27.1 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ /
MBh, 2, 10, 8.1 nalinyāścālakākhyāyāścandanānāṃ vanasya ca /
MBh, 2, 46, 26.2 apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata //
MBh, 3, 151, 1.2 sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām /
MBh, 3, 152, 10.1 iyaṃ ca nalinī ramyā jātā parvatanirjhare /
MBh, 3, 152, 25.2 bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ yathopajoṣaṃ viharantam ekam //
MBh, 3, 153, 21.2 uddeśajñāḥ kuberasya nalinyā bharatarṣabha //
MBh, 3, 153, 23.2 praphullapaṅkajavatīṃ nalinīṃ sumanoharām //
MBh, 3, 153, 28.2 tasyām eva nalinyāṃ te vijahrur amaropamāḥ //
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 175, 2.2 nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām //
MBh, 3, 186, 94.2 vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata //
MBh, 3, 253, 19.3 mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate //
MBh, 3, 264, 1.2 tato 'vidūre nalinīṃ prabhūtakamalotpalām /
MBh, 3, 296, 43.1 upetaṃ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ /
MBh, 6, 7, 45.1 vasvokasārā nalinī pāvanā ca sarasvatī /
MBh, 6, 67, 40.2 saraḥsu nalinījālaṃ viṣaktam iva karṣatām //
MBh, 7, 26, 27.1 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva /
MBh, 7, 48, 14.1 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ /
MBh, 7, 57, 23.2 kuberasya vihāre ca nalinīṃ padmabhūṣitām //
MBh, 7, 100, 27.2 nalinī dviradeneva samantād vipraloḍitā //
MBh, 7, 115, 7.2 ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ //
MBh, 7, 128, 19.2 nalinī dviradeneva samantāt phullapaṅkajā //
MBh, 8, 43, 25.2 śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ //
MBh, 9, 3, 24.2 dhanaṃjayam apaśyāma nalinīm iva kuñjaram //
MBh, 12, 273, 16.2 nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn //
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 13, 20, 7.2 mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ //
MBh, 13, 54, 3.1 parvatān ramyasānūṃśca nalinīśca sapaṅkajāḥ /
Rāmāyaṇa
Rām, Ay, 88, 26.1 vasvaukasārāṃ nalinīm atyetīvottarān kurūn /
Rām, Ay, 89, 4.2 rājantīṃ rājarājasya nalinīm iva sarvataḥ //
Rām, Ār, 22, 13.1 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ /
Rām, Ār, 30, 15.1 vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam /
Rām, Ār, 50, 33.1 nalinyo dhvastakamalās trastamīnajalecarāḥ /
Rām, Ār, 59, 14.2 sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām //
Rām, Ār, 61, 13.2 guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha //
Rām, Ki, 39, 41.2 hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ //
Rām, Ki, 42, 21.1 viśālā nalinī yatra prabhūtakamalotpalā /
Rām, Ki, 49, 23.1 nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ /
Rām, Su, 8, 34.2 mahānadīprakīrṇeva nalinī potam āśritā //
Rām, Su, 12, 43.1 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā /
Rām, Su, 14, 30.1 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā /
Rām, Yu, 46, 29.2 yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ //
Saundarānanda
SaundĀ, 10, 24.2 sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ //
Amarakośa
AKośa, 1, 298.1 kumudinyāṃ nalinyāṃ tu bisinīpadminīmukhāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 81.1 tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 10.2 udayācalakūṭasthe nalinya iva bhāskare //
BKŚS, 5, 113.2 nalinyāṃ prastutakrīḍā bhavatā bhoginām iti //
BKŚS, 5, 118.1 tatra paśyāmi nalinīṃ nānāsarasijāṇḍajām /
BKŚS, 5, 135.2 suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti //
BKŚS, 5, 157.2 adhunaivāgataḥ svargād gāhate nalinīm iti //
BKŚS, 10, 172.1 mṛṇālaśaivalāmbhojanalinīdalasaṃstaram /
BKŚS, 10, 245.2 rājahaṃso hi nalinīṃ svayam evopasarpati //
BKŚS, 12, 9.2 śūnyām īkṣāmahe śayyām aśrīkāṃ nalinīm iva //
BKŚS, 17, 81.1 atha haṃsa ivotsārya nalinīdalamaṇḍalam /
BKŚS, 18, 16.1 udyānanalinīkūle sadārāḥ suhṛdas tava /
BKŚS, 18, 43.1 ādāya nalinīpatrapuṭaṃ kenāpi pūritam /
BKŚS, 24, 26.2 asaṃnihitahaṃseva nalinī nīravā sabhā //
BKŚS, 28, 46.1 śarāṭikuraraśreṇiḥ pulinān nalinīm iva /
Daśakumāracarita
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
Divyāvadāna
Divyāv, 12, 388.2 eṣā khalu śītā puṣkiriṇī nalinī ca virājati toyadhārā /
Kirātārjunīya
Kir, 5, 37.1 ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavantyanudinaṃ nalinīvanāni /
Kir, 5, 39.1 utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ /
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 6.2 nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.1 nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam /
Kūrmapurāṇa
KūPur, 1, 11, 140.2 anāhatā kuṇḍalinī nalinī padmavāsinī //
KūPur, 1, 47, 34.1 sukumārī kumārī ca nalinī reṇukā tathā /
Liṅgapurāṇa
LiPur, 1, 51, 22.1 yatra mandākinī nāma nalinī vipulodakā /
Matsyapurāṇa
MPur, 58, 1.3 taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca //
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
MPur, 120, 11.1 kāścitpaśyati bhūpālaṃ nalinīṣu pṛthakpṛthak /
MPur, 120, 15.1 svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane /
Meghadūta
Megh, Pūrvameghaḥ, 43.2 prāleyāstraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttastvayi kararudhi syād analpābhyasūyaḥ //
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Suśrutasaṃhitā
Su, Cik., 25, 29.1 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena /
Viṣṇupurāṇa
ViPur, 2, 4, 65.1 sukumārī kumārī ca nalinī veṇukā ca yā /
ViPur, 4, 19, 56.1 ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat //
Śatakatraya
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
ŚTr, 2, 48.2 rāgo nalinyā hi nisargasiddhastatra bhramatyeva vṛthā ṣaḍaṅghriḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 14.1 vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 10.2 utphullapaṅkajavanāṃ nalinīṃ vidhunvanyūnāṃ manaścalayati prasabhaṃ nabhasvān //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 12.2 jalāśayāñchivajalān nalinīḥ surasevitāḥ //
BhāgPur, 4, 6, 19.2 nalinīṣu kalaṃ kūjatkhagavṛndopaśobhitam //
BhāgPur, 4, 6, 21.2 kadalīkhaṇḍasaṃruddhanalinīpulinaśriyam //
BhāgPur, 4, 25, 18.2 calatpravālaviṭapanalinītaṭasampadi //
BhāgPur, 4, 25, 48.1 nalinī nālinī ca prāgdvārāvekatra nirmite /
Bhāratamañjarī
BhāMañj, 1, 1028.1 tasya lāvaṇyanalinīvikasaddalakomalam /
BhāMañj, 5, 190.2 nalinīvanasacchāye rājahaṃsā vilāsinaḥ //
BhāMañj, 6, 358.2 darpādviloḍayāmāsa gajendro nalinīmiva //
BhāMañj, 13, 1599.2 dadṛśurnalinīṃ phullakamalotpalaśālinīm //
BhāMañj, 13, 1600.2 tatra tānavadadghorā rakṣāmi nalinīmimām //
BhāMañj, 13, 1606.2 bisāni tāni nāpaśyannyastāni nalinītaṭe //
Garuḍapurāṇa
GarPur, 1, 56, 17.1 sukumārī kumārī ca nalinī dhenukā ca yā /
GarPur, 1, 140, 17.1 ajamīḍhānnalinyāṃ ca nīlo nāma nṛpo 'bhavat /
Gītagovinda
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
GītGov, 7, 44.1 jitabisaśakale mṛdubhujayugale karatalanalinīdale /
GītGov, 9, 10.1 sajalanalinīdalaśītalaśayane /
Rasaratnākara
RRĀ, Ras.kh., 5, 52.2 arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam //
Rājanighaṇṭu
RājNigh, Kar., 184.1 padminī nalinī proktā kūṭapiny abjinī tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 53.1 bhallūkaḥ śunake ṛkṣe padminyāṃ nalinī tv ibhī /
Skandapurāṇa
SkPur, 13, 103.1 svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ /
Āryāsaptaśatī
Āsapt, 2, 270.2 grīṣmeṇeva nalinyā jīvanam alpīkṛtaṃ tasyāḥ //
Āsapt, 2, 398.2 ākṛṣyate nalinyā nāsānikṣiptabaḍiśarajjur iva //
Āsapt, 2, 490.2 aspṛśateva nalinyā vidagdhamadhupena madhu pītam //
Āsapt, 2, 500.2 baddham aliṃ ca nalinyāḥ prabhātasandhyāpasārayati //
Āsapt, 2, 656.1 svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 113.2, 16.0 nalinī padmamṛṇālaṃ nīlinīti pāṭhapakṣe buhnā //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.1 alirasau nalinīvanavallabhaḥ kumudinīkulakelikalārasaḥ /
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra //
Haribhaktivilāsa
HBhVil, 4, 104.2 nalinī nandinī sītā mālinī ca mahāpagā /
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
Haṃsadūta
Haṃsadūta, 1, 4.1 tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premnāmakuśalaśatāśaṅkihṛdayaiḥ /
Rasārṇavakalpa
RAK, 1, 172.1 nalinīrasasūtendraṃ raktacitrakasaṃyutam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 45.3 haṃsakāraṇḍavākīrṇā nalinyo hemapaṅkajāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 4.2 lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca /