Occurrences

Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Rasaratnākara
Bhramarāṣṭaka
Haṃsadūta
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 3, 296, 43.1 upetaṃ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ /
MBh, 6, 67, 40.2 saraḥsu nalinījālaṃ viṣaktam iva karṣatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 81.1 tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 172.1 mṛṇālaśaivalāmbhojanalinīdalasaṃstaram /
BKŚS, 17, 81.1 atha haṃsa ivotsārya nalinīdalamaṇḍalam /
BKŚS, 18, 16.1 udyānanalinīkūle sadārāḥ suhṛdas tava /
BKŚS, 18, 43.1 ādāya nalinīpatrapuṭaṃ kenāpi pūritam /
Daśakumāracarita
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
Kirātārjunīya
Kir, 5, 37.1 ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavantyanudinaṃ nalinīvanāni /
Kir, 5, 39.1 utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ /
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Matsyapurāṇa
MPur, 120, 15.1 svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane /
Suśrutasaṃhitā
Su, Cik., 25, 29.1 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena /
Śatakatraya
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 21.2 kadalīkhaṇḍasaṃruddhanalinīpulinaśriyam //
BhāgPur, 4, 25, 18.2 calatpravālaviṭapanalinītaṭasampadi //
Bhāratamañjarī
BhāMañj, 1, 1028.1 tasya lāvaṇyanalinīvikasaddalakomalam /
BhāMañj, 5, 190.2 nalinīvanasacchāye rājahaṃsā vilāsinaḥ //
BhāMañj, 13, 1606.2 bisāni tāni nāpaśyannyastāni nalinītaṭe //
Gītagovinda
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
GītGov, 7, 44.1 jitabisaśakale mṛdubhujayugale karatalanalinīdale /
GītGov, 9, 10.1 sajalanalinīdalaśītalaśayane /
Rasaratnākara
RRĀ, Ras.kh., 5, 52.2 arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.1 alirasau nalinīvanavallabhaḥ kumudinīkulakelikalārasaḥ /
Haṃsadūta
Haṃsadūta, 1, 4.1 tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premnāmakuśalaśatāśaṅkihṛdayaiḥ /
Rasārṇavakalpa
RAK, 1, 172.1 nalinīrasasūtendraṃ raktacitrakasaṃyutam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 4.2 lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca /