Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Āyurvedadīpikā
Haribhaktivilāsa

Mahābhārata
MBh, 3, 152, 10.1 iyaṃ ca nalinī ramyā jātā parvatanirjhare /
MBh, 6, 7, 45.1 vasvokasārā nalinī pāvanā ca sarasvatī /
MBh, 7, 100, 27.2 nalinī dviradeneva samantād vipraloḍitā //
MBh, 7, 128, 19.2 nalinī dviradeneva samantāt phullapaṅkajā //
Rāmāyaṇa
Rām, Ki, 42, 21.1 viśālā nalinī yatra prabhūtakamalotpalā /
Rām, Su, 8, 34.2 mahānadīprakīrṇeva nalinī potam āśritā //
Rām, Su, 12, 43.1 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā /
Rām, Su, 14, 30.1 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 26.2 asaṃnihitahaṃseva nalinī nīravā sabhā //
Divyāvadāna
Divyāv, 12, 388.2 eṣā khalu śītā puṣkiriṇī nalinī ca virājati toyadhārā /
Kūrmapurāṇa
KūPur, 1, 11, 140.2 anāhatā kuṇḍalinī nalinī padmavāsinī //
KūPur, 1, 47, 34.1 sukumārī kumārī ca nalinī reṇukā tathā /
Liṅgapurāṇa
LiPur, 1, 51, 22.1 yatra mandākinī nāma nalinī vipulodakā /
Matsyapurāṇa
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
Viṣṇupurāṇa
ViPur, 2, 4, 65.1 sukumārī kumārī ca nalinī veṇukā ca yā /
ViPur, 4, 19, 56.1 ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 48.1 nalinī nālinī ca prāgdvārāvekatra nirmite /
Garuḍapurāṇa
GarPur, 1, 56, 17.1 sukumārī kumārī ca nalinī dhenukā ca yā /
Rājanighaṇṭu
RājNigh, Kar., 184.1 padminī nalinī proktā kūṭapiny abjinī tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 53.1 bhallūkaḥ śunake ṛkṣe padminyāṃ nalinī tv ibhī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 113.2, 16.0 nalinī padmamṛṇālaṃ nīlinīti pāṭhapakṣe buhnā //
Haribhaktivilāsa
HBhVil, 4, 104.2 nalinī nandinī sītā mālinī ca mahāpagā /
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /