Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 31.2 graheṣvanuguṇeṣvekadoṣamārgo navaḥ sukhaḥ //
AHS, Sū., 3, 13.1 navam annaṃ vasāṃ tailaṃ śaucakārye sukhodakam /
AHS, Sū., 3, 31.1 pānakaṃ pañcasāraṃ vā navamṛdbhājane sthitam /
AHS, Sū., 5, 35.2 navanītaṃ navaṃ vṛṣyaṃ śītaṃ varṇabalāgnikṛt //
AHS, Sū., 5, 48.2 hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt //
AHS, Sū., 5, 65.2 guru tad doṣajananaṃ navaṃ jīrṇam ato 'nyathā //
AHS, Sū., 6, 25.2 navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam //
AHS, Sū., 20, 12.2 navapīnasavegārtasūtikāśvāsakāsinām //
AHS, Sū., 29, 39.1 navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam /
AHS, Śār., 5, 18.2 mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ //
AHS, Nidānasthāna, 4, 10.2 sa yāpyas tamakaḥ sādhyo navo vā balino bhavet //
AHS, Nidānasthāna, 10, 3.1 navadhānyasurānūpamāṃsekṣuguḍagorasam /
AHS, Nidānasthāna, 11, 49.2 ṛtau vā navasūtā vā yadi vā yonirogiṇī //
AHS, Nidānasthāna, 12, 46.2 balinas tad ajātāmbu yatnasādhyaṃ navotthitam //
AHS, Nidānasthāna, 13, 42.2 navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ //
AHS, Nidānasthāna, 14, 40.1 aśuklaromābahalam asaṃsṛṣṭaṃ mitho navam /
AHS, Nidānasthāna, 14, 46.1 madhurānnaguḍakṣīradadhisaktunavaudanaiḥ /
AHS, Nidānasthāna, 16, 17.1 ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam /
AHS, Cikitsitasthāna, 1, 41.1 navajvare malastambhāt kaṣāyo viṣamajvaram /
AHS, Cikitsitasthāna, 2, 1.3 ūrdhvagaṃ balino 'vegam ekadoṣānugaṃ navam /
AHS, Cikitsitasthāna, 2, 33.2 āpothya vā nave kumbhe plāvayed ikṣugaṇḍikāḥ //
AHS, Cikitsitasthāna, 5, 19.1 daśamūlaśṛtāt kṣīrāt sarpir yad udiyān navam /
AHS, Cikitsitasthāna, 12, 43.3 śilājatutulām adyāt pramehārtaḥ punarnavaḥ //
AHS, Cikitsitasthāna, 19, 74.2 māsān navaṃ kilāsaṃ snānena vinā viśuddhasya //
AHS, Cikitsitasthāna, 22, 52.2 ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ //
AHS, Cikitsitasthāna, 22, 53.1 tasmājjayen navān etān balino nirupadravān /
AHS, Utt., 5, 6.1 purāṇam athavā tailaṃ navaṃ tat pānanasyayoḥ /
AHS, Utt., 10, 21.1 navotthaṃ tad api dravyairarmoktaṃ yacca pañcadhā /
AHS, Utt., 20, 23.2 pūyarakte nave kuryād raktapīnasavat kramam //
AHS, Utt., 22, 7.2 idam eva nave kāryaṃ karmauṣṭhe tu kaphāture //
AHS, Utt., 22, 44.2 nave jihvālase 'pyevaṃ taṃ tu śastreṇa na spṛśet //
AHS, Utt., 22, 77.2 nave 'rbude tvasaṃvṛddhe chedite pratisāraṇam //
AHS, Utt., 24, 19.2 nave janmottaraṃ jāte yojayed upaśīrṣake //
AHS, Utt., 30, 7.1 sirāgranthau nave peyaṃ tailaṃ sāhacaraṃ tathā /
AHS, Utt., 32, 22.1 jambvāmrapallavā mastu haridre dve navo guḍaḥ /
AHS, Utt., 34, 1.3 meḍhramadhye sirāṃ vidhyed upadaṃśe navotthite /
AHS, Utt., 39, 28.2 antar dvihastaṃ gambhīraṃ pūryam āmalakair navaiḥ //
AHS, Utt., 39, 110.2 bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ //
AHS, Utt., 39, 154.1 punarnavasyārdhapalaṃ navasya piṣṭaṃ pibed yaḥ payasārdhamāsam /
AHS, Utt., 40, 22.2 tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ //