Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 17, 28.2 prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā //
Rām, Ay, 52, 2.1 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam /
Rām, Ay, 56, 7.2 kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam //
Rām, Ay, 98, 24.1 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam /
Rām, Ay, 98, 24.1 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam /
Rām, Ay, 106, 9.1 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam /
Rām, Ay, 106, 10.2 viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva //
Rām, Ār, 10, 90.2 tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ //
Rām, Ār, 15, 6.1 navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ /
Rām, Ār, 42, 6.2 dṛśyamānam adṛśyaṃ ca navoddeśeṣu keṣucit //
Rām, Ki, 27, 18.1 vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram /
Rām, Ki, 27, 31.1 nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ /
Rām, Ki, 29, 28.2 navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ //
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Rām, Su, 14, 6.1 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam /
Rām, Su, 33, 19.3 ṣaḍunnato navatanustribhir vyāpnoti rāghavaḥ //
Rām, Su, 35, 33.2 cintayāmāsa lakṣmīvānnavaṃ paribhavaṃ kṛtam //
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Yu, 9, 21.1 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ /
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 17.1 yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam /
Rām, Utt, 42, 6.2 vaktavyatāṃ ca rājāno nave rājye vrajanti hi //