Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 119, 39.2 kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam //
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 9.6 naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi /
MBh, 1, 139, 7.2 uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu //
MBh, 1, 167, 2.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā /
MBh, 1, 179, 22.3 svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā /
MBh, 2, 16, 50.2 apṛcchannavahemābhāṃ rākṣasīṃ tām arākṣasīm //
MBh, 3, 13, 72.2 kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam //
MBh, 3, 65, 16.2 candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām //
MBh, 3, 112, 13.2 evaṃvrato 'smīti ca mām avocat phalāni cānyāni navānyadān me //
MBh, 3, 146, 33.1 navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ /
MBh, 3, 164, 7.2 punar navam imaṃ lokaṃ kurvann iva sapatnahan //
MBh, 3, 186, 118.1 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā /
MBh, 3, 200, 36.1 tataḥ karma samādatte punar anyan navaṃ bahu /
MBh, 4, 54, 8.2 yojayāmāsa navayā maurvyā gāṇḍīvam ojasā //
MBh, 5, 67, 12.1 jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam /
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 6, BhaGī 2, 22.1 vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi /
MBh, 6, BhaGī 2, 22.2 tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī //
MBh, 7, 132, 8.1 tatastu sātyaker arthe bhīmaseno navaṃ dṛḍham /
MBh, 7, 137, 25.1 tatastu sātvatasyārthe bhaimasenir navaṃ dṛḍham /
MBh, 7, 150, 58.1 atha dehair navair anyair dikṣu sarvāsvadṛśyata /
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 7, 172, 84.1 śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham /
MBh, 8, 12, 61.1 teṣu prarugṇeṣu guros tanūjaṃ bāṇaiḥ kirīṭī navasūryavarṇaiḥ /
MBh, 8, 32, 68.1 duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ /
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 40, 25.2 anyad ādatta vegena dhanur bhārasahaṃ navam //
MBh, 8, 66, 29.1 janārdanaṃ dvādaśabhiḥ parābhinan navair navatyā ca śarais tathārjunam /
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 12, 15, 57.1 yathā hi puruṣaḥ śālāṃ punaḥ sampraviśennavām /
MBh, 12, 15, 58.1 dehān purāṇān utsṛjya navān sampratipadyate /
MBh, 12, 38, 32.1 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam /
MBh, 12, 38, 48.1 kumbhāśca nagaradvāri vāripūrṇā dṛḍhā navāḥ /
MBh, 12, 46, 34.2 navoditaṃ sūryam iva pratāpinaṃ vicitratārkṣyadhvajinaṃ patākinam //
MBh, 12, 104, 18.2 na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam //
MBh, 12, 137, 64.2 smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati //
MBh, 12, 162, 32.1 prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam /
MBh, 12, 280, 19.1 nave kapāle salilaṃ saṃnyastaṃ hīyate yathā /
MBh, 12, 316, 55.1 tataḥ karma samādatte punar anyannavaṃ bahu /
MBh, 12, 316, 59.1 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt /
MBh, 13, 17, 109.2 sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ //
MBh, 13, 21, 3.2 bhadrāsanaṃ tataścitraṃ ṛṣir anvāviśannavam //
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 50, 15.1 jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā /
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
MBh, 13, 126, 14.1 hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca /
MBh, 13, 144, 47.1 praviṣṭamātraśca gṛhe sarvaṃ paśyāmi tannavam /
MBh, 13, 144, 48.1 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham /
MBh, 14, 96, 4.1 tat kṣīraṃ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau /
MBh, 15, 34, 25.1 navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram /