Occurrences

Ṛtusaṃhāra

Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 13.2 sasādhvasair bhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam //
ṚtuS, Dvitīyaḥ sargaḥ, 14.2 patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā //
ṚtuS, Dvitīyaḥ sargaḥ, 15.1 vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 21.1 mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito'dya /
ṚtuS, Dvitīyaḥ sargaḥ, 24.2 hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 25.1 śirasi bakulamālāṃ mālatībhiḥ sametāṃ vikasitanavapuṣpairyūthikākuḍmalaiśca /
ṚtuS, Dvitīyaḥ sargaḥ, 25.2 vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 26.2 navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 27.1 navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām /
ṚtuS, Tṛtīyaḥ sargaḥ, 1.2 āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā //
ṚtuS, Tṛtīyaḥ sargaḥ, 18.2 dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca //
ṚtuS, Tṛtīyaḥ sargaḥ, 19.1 keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 28.1 vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā /
ṚtuS, Caturthaḥ sargaḥ, 1.1 navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ /
ṚtuS, Caturthaḥ sargaḥ, 3.2 nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu //
ṚtuS, Caturthaḥ sargaḥ, 13.2 saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām //
ṚtuS, Pañcamaḥ sargaḥ, 7.2 bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 9.1 payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 6.1 karṇeṣu yogyaṃ navakarṇikāraṃ caleṣu nīleṣvalakeṣvaśokam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.2 kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.2 sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.1 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ /