Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 209.1 tāṃ dāśaputrīṃ śanakairnavayauvanamīyuṣīm /
BhāMañj, 1, 212.1 sa tayā saṃgato nāvi navanīrajacakṣuṣā /
BhāMañj, 1, 414.1 ramamāṇastayā tanvyā navodyāne sa bhūpatiḥ /
BhāMañj, 1, 504.1 tataḥ kadācitsaudhasthā navayauvanaśālinī /
BhāMañj, 1, 567.2 sudhārdrāmiva cakrāte tau bālau navasaṃgamāt //
BhāMañj, 1, 569.1 atrāntare vijayamanmatharājamantrī saṃbhogabhaṅginavanāṭakasūtradhāraḥ /
BhāMañj, 1, 1191.1 ṛjuḥ karṇo navaiśvaryamūḍho duryodhanaḥ śiśuḥ /
BhāMañj, 1, 1280.2 sāhena valayeneva navayauvanavāhinī //
BhāMañj, 5, 74.1 sa śacīṃ prārthayāmāsa navaiśvaryavimohitaḥ /
BhāMañj, 5, 352.2 vidvadbhogaśca sūktīnāṃ satataṃ navayauvanam //
BhāMañj, 5, 617.1 aho bata na jānīṣe navarājanyavaṃśajaḥ /
BhāMañj, 7, 235.1 navaṃ manmathamāyātaṃ divi devavadhūjanaḥ /
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 118.2 babhūva pāṇḍave sainye ghoro vyatikaro navaḥ //
BhāMañj, 12, 43.1 yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
BhāMañj, 13, 427.1 bahavaḥ saṃhatā dhūrtāḥ saṃmataṃ sacivaṃ navam /
BhāMañj, 13, 563.2 sahasā navatāṃ yāti vairaṃ koṭaravahnivat //
BhāMañj, 13, 718.1 nave vayasi bhogārhe naveṣu vibhaveṣu ca /
BhāMañj, 13, 718.1 nave vayasi bhogārhe naveṣu vibhaveṣu ca /
BhāMañj, 13, 1253.2 sa lebhe kṣīṇavāṇasya navā śaktiṃ manobhuvaḥ //
BhāMañj, 13, 1575.2 pārṣatanyaṅgugavayamāhiṣair vai navairapi //
BhāMañj, 19, 17.2 taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ //