Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Gheraṇḍasaṃhitā
Rasasaṃketakalikā

Aitareyabrāhmaṇa
AB, 1, 3, 4.0 navanītenābhyañjanti //
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 9.1 navanītena pāṇī abhyajya hiraṇyaṃ haste kṛtvā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 7.1 dakṣiṇāgnau jīvataṇḍulam iva śrapayitvotpūtena navanītenābhighārayaty anutpūtena vā sarpiṣā //
Kauśikasūtra
KauśS, 5, 3, 18.0 abhyakteti navanītena mantroktam //
KauśS, 11, 8, 18.0 antarupātītya mastunā navanītena vā pratinīya dakṣiṇāñcam udvāsya //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
Mānavagṛhyasūtra
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
MānGS, 2, 2, 4.0 ghṛtenānutpūtena navanītena votpūtena śṛtamabhighāryottarata udvāsayati //
Taittirīyasaṃhitā
TS, 6, 1, 1, 46.0 yan navanītenābhyaṅkte sarvā eva devatāḥ prīṇāti //
TS, 6, 1, 1, 49.0 tasmān navanītenābhyaṅkte //
Vārāhagṛhyasūtra
VārGS, 3, 4.0 navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet //
VārGS, 16, 7.5 iti navanītena pāṇī pralipya sarvān keśān saṃprayauti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 8.1 ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 11.0 yuvatayaḥ pṛthak pāṇibhyāṃ darbhataruṇakair navanītenāṅguṣṭhopakaniṣṭhikābhyām akṣiṇī ājya parācyo visṛjeyuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 11.0 navanītenābhyajya //
Avadānaśataka
AvŚat, 3, 4.1 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
AvŚat, 6, 3.3 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 9, 11.2 abhyajya navanītena śvetalodhraṃ pralepayet //
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 1, 50.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 3, 55.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 8, 121.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 13, 12.1 sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 19, 153.1 so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Matsyapurāṇa
MPur, 82, 21.1 navanītena ratnaiśca tathānye tu maharṣayaḥ /
Rasamañjarī
RMañj, 3, 13.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //
RMañj, 9, 5.1 caṭakāṇḍaṃ tu saṃgrāhya navanītena peṣayet /
Rasaratnasamuccaya
RRS, 3, 43.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //
Rasaratnākara
RRĀ, R.kh., 5, 7.2 gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet //
RRĀ, Ras.kh., 7, 29.1 navanītena vā lepyaṃ caṭakāṇḍaṃ ca pūrvavat /
Rasendracintāmaṇi
RCint, 5, 14.2 gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet //
Rasārṇava
RArṇ, 18, 156.2 mardanaṃ navanītena rasasya krāmaṇaṃ param //
Ānandakanda
ĀK, 2, 1, 37.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //
Śyainikaśāstra
Śyainikaśāstra, 5, 27.1 mahiṣyā navanītena methikācūrṇamiṣyate /
Śyainikaśāstra, 5, 30.1 pradeyaṃ navanītena dhenvā vā māṃsamiṣyate /
Śyainikaśāstra, 5, 51.1 dhenvāśca navanītena patriṇāṃ miśramāmiṣam /
Śyainikaśāstra, 5, 70.2 navanītena tu svinnāṃ liptvā vastreṇa veṣṭayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 63.2 ghṛtena vātaje dadyānnavanītena pittaje //
Gheraṇḍasaṃhitā
GherS, 1, 32.1 mārjayen navanītena dohayec ca punaḥ punaḥ /
GherS, 3, 25.2 dohayen navanītena lauhayantreṇa karṣayet //
Rasasaṃketakalikā
RSK, 4, 53.2 navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape //